________________
जैनेन्द्र-व्याकरणम् [७० ५ यी० २ सू० ७.१० सुपि ॥
५६॥ अकारान्तस्य गोः यादौ सुपिं दीर्मवति । देवाय । देवाभ्याम् । यमीत्येव । देवस्य । सुपीति सु इत्यतः प्रभृति पा सुपः पकारेण |
वहाँ झल्येत् ॥शरा झलादौ बहौ सुपि परतः अकारान्तस्य गोरेकारादेशो भवति । दवेभ्यः । देवेषु । बहाविति किम् ? देवाभ्याम् । झलीति किम् ? देवानाम् । “नामि" [ers] इति दीत्वम् अग्नीनाम् , वायूनामित्यत्र सावकाशम् , हहासति झल्पहरणे परत्वादेत्वं स्यात् । यत्रीत्यस्य निवृत्त्यर्थं च अल्पाहणम । अन्यथा देवेष्विति न स्यात् । अत इत्येत्र | अग्निभ्यः । तपरकरणं किम् ? खट्वाभ्यः | सुपोत्येय । पचत्रम।
ओसि ॥५॥२॥६॥ ओसि च परतः अकारान्तन्य गोरकारादेशो भवति । देवयोः स्वम् । देवयोर्विधेहि ।
आदि चापः ॥५॥२१००॥ श्राढि प्रोसि च परतः श्राचन्तस्य गोरकारादेशो भवति । आबिति ग्रए. दापोग्रहणम् । विद्यया । विद्ययोः। बहुराजया | बहुराजयोः । "अनश्च बात्" [३।११०]। "वोद रख [३1३111] इति डा। आङिति टारूपस्य ग्रहणं पुर्वाचार्यसम्ज्ञानिदशन | आप इति पिदग्रहणं किम् ? कीलालपा नरेण । कौलालपोः । विच्यामनिवृत्ते "पासो धोः" [५/१२७] इति खम् । अथातिखट्वनेत्यत्र "मीगोर्नीधः" [१।१८] इति प्रादेशे कृते स्थानिक्दावादेवं कस्मान भवति ! उच्यते "हल्ल्याप" [५३।५६] इति सूत्रे हल्यायो छ इति योगविभागस्तत्वार्थो डयापोर्यत्कार्य तद्दीत्वमाजोरेव । नन दौत्यमपि स्थानिवद्भावा. गविग्यति । "क्यापोरवं न स्थानिवत्" [वा०] इति प्रतिपयः ।।
कौ ॥२॥१०१॥ कौ च परतः अाप एवं भवति । हे कन्ये । हे बहुराजे । "केरेकः" [५३/५७] इति सोः खम।
प्रोऽम्बार्थम्वोः शरा१०२॥ अम्बार्थवाचकानां मुसज्ञस्य च मो भवति की परतः । अभ्यायाः मातृशब्दपर्यामाः । हे अम्ब । हे अक्क । हे अल्ल । हे अत्त । मुसाकस्य । हे गोरि । हे बामोस । "यको वा" 4.२१२] इत्यतः मण्ढकालुत्या बहुलाों बाशब्दोऽव वर्तते । तेन ब्रह्मचोऽन्त्रार्थस्व प्रो न भवति । " अम्बाले । हे अम्बिके । हे अम्बाढे | "तलन्तस्य डिक्योरुभयम्" [वा०]। देवते भक्तिः । देबनायां भक्तिः । हे देवत । हे देवते । छान्दसमेतदिति केचित् । "बले को मातुरदन्तत्वं पुत्रश्लाघायाम्" [वा०] | गार्गी माता अस्पति श्लाघते। हे गार्गामात | श्लाघाया अन्यन्त्र | हे गागीमातृक । “जातिश्च" [१५३] इति न पुवायः ।
प्रस्यैप ॥१२॥१.३॥ प्रान्तस्य गोरै भवति को परतः । है मुने । हे माधो। “अन्तेऽलः" THE6] इति न्यायादनन्त्यस्य न भवति । हे युव (बुध)। हे नदि । हे वधु | इत्यत्र प्रादेशवचनसामच्या देव न भवति ।
जसि ॥११०४]] जमि परतः प्रान्तस्य सोरे भवति । मनमः । साधयः । "अन्तेऽल" [१६] इति परिभाषया अनन्तत्येको न भयति बुधा इति ।
तो किंधे ॥शरा१०५॥ ऋकारान्तस्य गोः डी सज्ञके च परतः एन् भवति । मातरि । पितरि | कतरि । धे। मातरौ। मातरः। मातरम् । मातरौ । पितरः। तपरकरगाममन्नार्थम् । कृरिति ऋकागन्नः सम्भवति तन्निवृत्त्यर्थम् ।
सोर्डिति ॥५॥रा१०६॥ स्वन्तस्य गोर्डिति एम् भवति । मुनवे | साधने । मुनेः । माधोः । सोरिति किम् ? सत्ये | पल्ये । अप्सखीति पर्यु दासात् “पतिः से" [11] इति नियमाञ्च मुमजा नास्ति । हितीति किम् ? मुनि वाम । सुपोत्येव । पदवी । कुरुतः । डोतसोडिंतोराप मा भूत ! उकारश्चासाविच्च शित् तस्मिन् स्त्यिव्यवहितस्य कार्यम् । तेन वृद्ध्यै धेन्वै । इत्येप (न) व्यवधाने। आङि औदिच न भवति । माया । मती । इति।