SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ०५० २०८६-६६ ] महावृचिसहितम् ३७३ इल्ये ॥ ५२८६ ॥ उपतेईलि पिति ने एम्भवति । प्रौणः । प्रौगत् । पुनईलाइ केवलार्थम् । इलादौ मा भूत् । बेति नाधिकृतम् । राह इम् ||५|२| ६०॥ तृशष्ट इत्येतस्य गोरिमागमो भवति इलादी पिति गे परतः तुहिरागतश्नम्को गृह्यते । श्नमि कृते इमागमो यथा स्वादिति । तृणेष्ठि | तृष्टि | हलीत्येव । तुगुहानि । पितीव । तृष्टः । अतृडित्य तिस्यो: 'हल्कवाप: " [४/३/५६] इत्यादिना खे कृते हलायभावादिम्न प्राप्नोति । "त्यस्ले त्यान यम्” [१।१।१३] अपि न सम्भवति । वर्णाश्रये नास्ति याभयमिति । यथा गवे हितम् गोदितमित्र श्रचति वर्णाश्रयेनात्वादेशस्त्याश्रयः । नेदं वर्णाश्रयं कार्यम् । किं तर्हि मिश्रयम् । मोड लादी परतः । तस्य च त्यखेत्याश्रयमित्यवस्थानादिन् । बुब ईट | ५२२६१|| ब्रुव ईडागमो भवति हलि विति मे । बुव इति कानिर्देशात्परादिरी । सतीति । नी । शिवम् । हलीत्येव । ब्राणि । पितीत्येव । ऋतः । इत्येव । उवचिथ । इयं बाधित्वा परत्वादीय् स्यात् । श्रात्म इत्यत्र स्थानिकाचाप्राप्नोति “सव आहरच " [२।४।७०] इति श्रादेशः । सिपश्च यादेशः । “आहस्थः " [ ५३४५२] इति हस्य थत्वम् । चम् । नायं दोषः । श्रति विनिरयम् | " अन विधौ” [ १।१।१६ ] इति प्रतिषेधः यो था || ५|२|६२ ॥ वङ्गन्ताद्वा ईड् भवति हलि पिति मे । अत्रापि यङ इति कानिर्देशात् पर तया योगः | लालपीति । वाचदीति । शाश्वखोति । चोकुशीति । "अस्य मे पिव्यचि " [ ५२८५ ]: प्रतिषेधः | एज्ञे लालति । यावन्ति । शाश्वति । वोक्रोष्टि यङन्तात्परस्व हलाद पितो गम्याभावाद्वचनाङ तस्य म् । इदमेव ज्ञापकं “महोचि” [3|४|१४४ ] इत्यत्राविशेषेण यह उच् भवति । "बरीतम्" इत्यादिषु पठितम् । तस्यादादिकार्यम् । “मम्" [११२ ७५ ] इति मत्रिधिः | "करीतम्" इति यङ अन्तस्य मन्शा | श्रम् | आसीत् । हल्यस्लेः || ५|२|६३॥ हलि परतः अस्तेः स्यन्ताच ईड्भवति । श्रस्तिग्रहणं आसीः | स्यन्तात् | अकार्षीः । अलावीत्। अलावीः । पुनईप्रहणं केवलार्थम् । इह मा भूत् । श्रस्ति | नेति नाधिकृतम् । नन्वभूदित्य श्रस्तः स्थानिवद्भावात्मानोति । श्रस्तेरिति विमकारको निर्देशः । तेन श्रस्तेः सकारान्तादीट् | रुब्भ्योऽडुबाऽजञ्जेः ||५|२६|| महादिभ्यो जक्षिपर्यन्तेभ्यः वागमो भवति इंदूच हलि फिति में । व्यनक्षेरित्याभिविधौ द्रष्टव्यः । केवलहलग्रहणमनुवर्तते । प्ररोदत् । श्ररोदीत् । अस्वपत् । श्रवीत् । श्रश्वसत् । अश्वसीत् । प्राणत् । प्राणीत् । श्रजक्षत् । श्रनक्षीत् । सर्वत्र लङ् । “पोऽनिवेः " [ ५४४ १०४ ] इति गणत्वम् । श्राजछेरिति किम् ? अजागर्भवान् । एपि रन्तत्वे च कृते “हलक्या" [४३४५६] आदिना खम् । "दादेगें" [५/१/१३५ ] इतीटिं प्राप्ते तदपवादशेऽयम् । अदद ||२६|| अदः अड् भवति इलि पिति मे । याद: । आदत् । केवलहलीति किम् ? श्रुतिं । पुनरग्रहण मोनिवृत्यर्थम् । व्यतो दी ||५|२||६|| यत्रादौ मिडि अकारान्तस्य गोर्दीर्भवति । " सूभवत्योमिंडि" [ ५२८३] इत्यनुवर्तते । पचामि । पचाकः । पच्यामि पक्ष्यावः । पचामः । मिचीति किम् ? धनवान् । केशवः । केशा श्रस्य सन्ति "केशा हो वा " [४|११३५] इति वः । यनीति किम् ? पचति । श्रत इति किम् ? चिनुकः । चिनुमः । तपरकरणं किम् १ क्रीणीचः इत्यत्र माभूत् । नन्यीत्वेनात्र भक्तिव्यम् । नैषम् । क्रीणीयः । कोणीतः इत्यत्र सावकाशमत्वं दत्वेन अध्येत । यतीनिर्देशादन्यवहितस्य गोरन्तस्य दीव्वम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy