________________
जैनेन्द्र-ग्याकरणम् [अ०५ पा० २ मू. ८३-८ तीति ततश्च अजागरित्यत्र "जुसि" [५२८०] इलस्य अहं जजागर | अणित्पने "गागयोः" [4 ] इत्यस्य च प्रतिषेधः स्यात् । अथवा जागरित्यनेनानन्तरामाप्तिः प्रतिषिध्यते न "जुसि" [५२।०] इत्यादि प्राप्तिः । अथ नत्रः पर्यु दासो नोपपद्यते अभावमानस्य वृत्यर्थत्वात् । न चोत्तरपदार्थाभावेन विधेनिमित्तत्वमा श्रयितुं शक्यम् । तदयुतम , क्यभाव एव वृत्त्या गम्यते कथमयामणादिवास्ये क्षत्रियाटेगनपनम् । प्रथापि स्यान् | कश्वमुत्तरपदं सादृश्ये न विपरीते वर्तते । वृत्तौ वा अतिपदार्थव्यतिरेकेणान्यपदार्थसम्प्रत्ययादुपसर्जनीभुतस्वार्थत्वे सत्यवर्षाहेमन्त इत्यत्र "श्रीगोनींचः" [1111८] इति प्रादेशः पाप्नोति | अनेकभित्वा च दिबहू स्यानामित्येदप्यसारम् । बथोत्तरपदं स्वार्थ वर्तते । स्वभावतः तथानवृत्तौ पराथि न पतिपदार्थकत्वे बनिध्यते । यथा च स्वार्थ समान नोपसर्जनमेत्र परार्थेऽपि सादृश्येन स्वार्थ एवेति कथमुपसर्जनत्वात् प्रादेशप्राप्तिः । अनेकांमन्यत्र च एकशब्दः प्रधानभूत उपात्तस्वलिङ्गसंख्य एव परार्थे वर्तते इति द्वित्वरहु वयोरभावः । एवं तहि मसज्यतिपेधो नञों न युक्तो वृत्त्यभावप्रसङ्गात् । तथाहि क्रियामप्रेक्षमाणस्य नमः उत्तरपदन सामध्यांमाबाबृतिर्न प्राप्नोति । नैष दोपः, बचना भविष्यति । देवदत्तस्य गौनास्तोत्यभिधानान भवति । ततो द्वापिं न नयाँ युक्तौ । यदोत्तरपदं स्वार्थविमो नारनि वर्तते तदा नि तपाकर लो नि नि । यद्रा नूनरपदं स्वार्थ एवं वर्तते तदा न क्रियाप्रतिषेधद्वारेण सामश्यमनुभवन् वृत्तिमाप्नोति ।
म्युः ॥शरामा घिसम्ञस्योङः एम् भवति गागयोः । द्योतते | वर्षति । हेदनम् । भेटनम् । ननु च भेत्ता छेत्ता इत्यत्र त्यादे!वमवस्य च हलोरानन्तर्ये "स्फेरः" [१॥२६१०० इति ससञया पिसजा बाधिता ऋयमेप् । उच्यते "असिगृधिषिक्षिपः क्नुः" २।२।११६] इति "हलन्तात् [9191८४] इति च मनुसनोः किकरणं ज्ञापकम् । त्यादेगारन्तस्य च हलोरानन्तर्मे "न्युङ" एन_न व्यावर्तते । पि चासात्रुट न बुर्शित यह किम् ? भिनत्तीत्यत्र मा भूत् । इको ध्युड एम्भवतीति सम्बन्धात् प्रसख्येत ।
नेटः रा८॥ इट एच् न भवति । अकणिषम् | अरणिषम् | करिणता | गणिता | अमं द्वादेश टिरवं चाभित्य पूर्वस्य गुसज्ञायां "ध्युकः" [५।२।८३] इति एप्प्राप्तः ।
थस्य गे पित्याच ||२५|| थसञ्जस्य गोर्यो ध्यु सस्याजादौ गे पित्वेन् न भवति । नेनिजानि | अनेनिजम् । वेविचानि । अविचम् । वेविषादि । अवेविषम् । लोदि लड़ि च बल्य “निनामुष्येप्" [५/२।१७५] | एनं बोबुधीति । योभुजीति । भिदौति । मस्येति किम् ! वेदानि । ग इति किम् ! निनेज । अचीति किम् ! नेक्ति। विद्ग्रहणमुत्तार्थम् | अपिनि गे कितीति प्रतिषेधः सिद्धः । म्युः इत्येव ।
जुयानि ।
सूभक्त्योर्मिङि ॥शशा सू भवति इत्येतयोमिडि पिति गे एव न भवति । मुवै । सुवावहै । मुवामहै | अभूवम् । अभूत् | सूमहणेन सूतिगुह्यते । सूयतिसुबत्योर्विकरणेन व्यवधानम् | विकरणस्य हित्त्वादेव प्रतिषेधः सिद्धः । मिडीति किम् ? भवति । शवयन् । भयतेस्लिपा निर्देशो यड्चन्तनिवृत्यर्थः । बोभवीति । सूत्रोपलक्षणं चेदं तिपा निर्देशेनं सूतैरपि यङ चन्तस्य निवृत्तिः । मोपवीति ।
हस्पैथुप्युतः ॥शशमाहलादौ पिति गे परतः उपि सति उकासन्तस्य गौरैप भवति । एपोऽपशदोऽयम् । योमि । यौषि । यौति । रोमि ! रौषि । रौति | इमेव ज्ञापक्रम्-पूर्व बिकरणः पश्चाद गुकार्यम् । श्रन्यथा पूर्वमपि सति उकारान्तता न भवेत् । तरतः । तुरन्तीत्यत्र ऋत इत्वं च स्यात् । अथवा नित्यः शप । इलोति किम् ? यवानि । उपीति किम् ? जुहोमि। सुनोमि । उत्त इति किम् ? एमि । एपि | पति । उपर फरणं किम् ! लोलोति । पित्तीत्येव । युतः । रुतः । इलि पित्तीग्निशादव्यत्रहितग्रहणम् । इह मा भूत् । अपि स्तुवाद्राजानम् । थल्य नेत्येतदिहानुवयमिति केचित् । योयोति ! रोरोतीत्यादिसिद्ध थे।
वोऽयोंः ॥शराउौनेवा एभवनि हलादौ पिति गे। प्रोणोमि । प्रोमि। योगपि । प्रोपलेपि । प्रोणौति । प्रोगगति । हलीत्येष | प्रोगई यानि । पितीत्येव । प्रोसुतः । पूर्वेण प्राप्ते विकल्पः ।