SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ * ५ पा० २ सू० ७-८२ पारित निराले पिबन्ति । अत्र "प्युः" [५।२।३] इति एम्पायोनि | अकारान्तोऽयमादशा अथवा गुकायें निवृत्त पुनर्न तनिमित्तामति न भवति । घा-जिपति । ध्मा-ति | स्था--तिष्ठति । म्ना-मनति । दाग । प्रयच्छति । द्रष्टि इति नोस्तिपि "शपोऽदादिभ्यः" [11] इत्यत्र दाप इति योगविभागाच्छन उपि कृते "झल्यकिति सजियशोम" [१३३५१] इत्यमा निर्देशः । एवमतिसयोगपि संयम । पश्यति । पश्यतः | पश्यन्ति । अति-ऋच्छति । अनुविकरणस्य ग्रहणम् । स । धानि । मनाल्यानात् शैञ्ये धायादेशो नान्यत्र | संसरति । प्रसरतीत्यादि । शद्-शीयते । शी। "सदंर्गात्" [पारा५५] इति दः । सद् । सीदति । दृष्ट्यादीनां सिपा निर्देशी यडुबन्तनिवृत्त्यर्थः । शरि शिति प्राप्तिः । दर्दशत् | अरिपत् । सर्सत् । अतेश्च रिक् । इतरयो सक् । झाजनोर्जा ॥२२७७॥ शा जन इत्येतयोः जा इत्ययमादेशो भवति शिति । जानानि । जायते । जा इति दीत्वोच्चारणं किम् ? "यन्यतो वी" [५२१९३] इत्यत्र मिडत्यनुवर्तनाद् द्रौत्वं न रूपान् । प्बादःप्रः ॥२॥७॥ पू इत्येवमादीनां प्रादेशो भवति शिति परतः । नाति । लुनाति । वादयो रोलीदिति यावत् । ल्वादीनां समाप्त्यर्थं वृत्करणमेतदिति केचित् 1 आगणान्ताः प्वादयः । तदयुक्तम । उभयगणपरिसमावर्थता वृकरणस्य न विरुद्यते । फिन्चागरणान्तपने ब्रीणानि, श्रीनहानि जानाती-पत्र प्रः त्यान् । मिदेरेप ॥५॥१७॥ मिटेगोरेग्भवलि शिति । मेद्यति । मेन्यतः । मेयन्ति । मिदेश्य इक नल्यावमेषु । भिदेरिति किम् ? क्लियति । शितीत्येव । मिद्यते । जुसि ॥शरा०॥ मुसि परतः इगन्तस्य गोरे भवति । कामचारेण विशेषणम् । इका सन्निहितेन गुर्विशेष्यते । तेन तदन्तत्रिधिः । अजुषुः । अविभयः । अविभः । ल ढो भिः। शप उप । “पवित्सेः" [ २ ६] इति जुम् । भृजश्वस्येन्त्रम् | इगन्तस्येति विदोरणं किम् ? अनेनिजुः । जुसीति जकारग्रहां किम् ? लुलुवुः । अथ चिनुयुः सुनुयुरिल्यत्र उसीति पररूपे कृते “तदागमास्सद्महणेन गृह्यन्ते" [१०] इति श्नोः करमान्न भवति । अत्र द्वे डिवे शाश्रयं यासुहाश्रयं च । तत्र नाप्राप्ने गाश्रये डिस्वनिमिते प्रतिषेधे एचिहिलस्तमेव बाधते । यासुद्धाश्रये विनिमित्ते न प्रतिषेधे प्राप्ते चाप्राप्ते च । अतस्तं न बाधते । गागयोः ॥शरा॥गे चागे च परतः इगन्तस्य गोरेन्भवति । तरनि । नर्यात करोति । अगे-की। भविता । चेता। स्तोता। गागयोरिति किम ? अग्नित्वम् । अथ सहीति कर्तव्यम् । सनः सकारादारभ्य या आडो कारा प्रत्याहारः। यदि सङीत्युच्येत अग्निकाम्पतीयत्रापि स्यात् । अथ यकीत्युच्येत । शिशयिषत इत्पन्न न स्यात् । जागुरविधिल्छिति ॥शश जार इत्येतस्य गोरेव भवति अविजिगाल्डात परतः । जागरयति । जागरकः । माधु जागरी । बागरं जागरम । जागरो वर्तते । किति-जागरितः । जागरितवान् । ऐधिपये प्रतिषेधविषये च प्रापणार्थो जागुरेन्निहितोऽन्यत्र पूर्वेणैव सिद्धः। नायमेम् साथैपमन्तरङ्ग बाधते । नेन "स्यम्यक्षणश्वस्" [4111] इत्यादिना जागरैप्रतिषेधः । जागरयतीत्यादी "उठोऽतः" [पा२।४] इति पुनरैप कस्मान्न भवति ? यदि स्यादचनमनर्थकं भवेत् | जागरित इत्यत्र सार्थकमिति चेत् ; एवं तर्हि भिएलोः प्रनिधोऽनर्थकः स्यात् । कृते एपि “उकोऽतः" [५२।४] ऐपा सिद्धवात् । अविभिएलड़ितीति किम् ? जावः । "जशस्तृजागृभ्यो कित्" [उ सू०] इति यिः । अजागरि । जजागार | डिति-जागृतः। जागृथः । अवित्रिणल्जितीति पर्यु दासोऽयम् । वित्रिशद्भ्यिोऽन्यत्रायमेच विधीयते तेन विभिएलडिति प्रतिषिध्यते । यदि लक्षणान्तरमस्ति भवत्येव । अजागरुः। श्रहं जजागार | प्रसज्यप्रतिषेधे हि दोषः । विभिणहिति ने भव
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy