________________
जैनेन्द्र-व्याकरणम्
३७०
[ श्र० ५ पा० १ सू० ६१-७६
भोज्या यवागृति भचिरस्यापि वर्तते न स्वरविशद एवं अन्यन्नः । वायुभक्षः इति । अभ्यव हरणादन्यत्र न भवति । भोग्या अग्रिपाः पालनीयाः इत्यर्थः । भोग्यः कम्बलः । एाम निपातनात् । न्युब्ज इति कथं सिध्यति ? न्युब्जिताः शेरतेऽस्मिन्निति न्युब्जो रोगः । " घञधै कविधानम्" [ बा० ] इति एयन्तस्य वाऽचि रूपम् ।
क्सस्याचि खम् ||५|२२६६॥ मयाजा परतः खं भवति । " श्रन्तेऽलः " [१।११४१] इत्यन्तस्य । अनुचि । अवृक्षाताम् । श्रधिति । अभिक्षाताम् । दुद्दिदिही स्वरितेो । "हूगुरुः शलोऽनियोऽदशः सः' [२११४०] | श्रचि किम ? अधुक्षत् । श्रधिक्षत् । अधुक्षन्तेत्यत्र क्सस्य स्त्रे कृनें "देऽनतः " [ ५१५] इत्यन्तादेशस्य स्थानिवद्भावेन भास्यादादेशः प्राप्नोति । " परेऽधः पूर्वविधौ” [१।१।५७ ] इलकारम्य स्थानिवद्भावान्न भवति । पूर्वस्मादपि विधिः पूर्वविधिरित्युक्तम् । क्सस्य कितो अशं किम् ? इह मा भूत् । बसौ | यत्सः “वृतवदिहनिकमिकषिमुविमाभ्यः सः " [ ॐ० सू० ] |
aircast दे दन्त्ये || ५|२०|| दुह दिह लिए गुद्द इत्येतेभ्यः वसत्य वा उन् भवति दे दन्त्यादौ परतः । श्रदुग्ध । अदुग्धाः । अधुक्षत ! अधुक्षयाः । प्रयुध्वम् । अधुक्षुध्वम् । श्रदुद्धदि । अधुक्षावहि । दिह । श्रदिग्ध । अधिक्षत | अलोट | अक्षित । न्यगूढ । न्यघुक्षत | दुहादिभ्य इति किम् ? व्यस्त । इति किम् ? अक्षन् । दन्त्य इति किम् ? अधुक्षामहि । वमिति वर्तमाने उपह सर्वाहारार्थं ।
श्रतः श्ये ॥ ५२७१ ॥ श्रकारान्तस्य गोः श्ये परतः भवति । निश्यति । प्रपचति । अति । अस्यति। बोन्ग्रहणमस्वरितत्वान्नाधिकृतम् । श्व इति शिरगां किम् ? गव्यम |
शमित्यादो दी ||५|२७|| शनादीनामामडों दीर्भवति श्ये परतः शाम्यति । ताम्यति । दाम्यति । श्राम्यति । भ्राम्यति । क्षाम्यति । क्लाम्यति । माद्यति । " चवश्व" [ १।३११२] इव्यचः स्थाने दौः । श्राम इति किम् ? अस्वति । एष इत्येव । भ्रमति । "वा आशम्लाश” [२/१/६६] इत्यादिना वा शत्रू | पिटबुक्लवाचां शिति ||१२|७३|| टियु क्लम् आश्रम इत्येतेषां दीर्भवति शिति परतः । ष्टयति । ष्टीवेत् । क्जामति । क्लामेत् । श्राचामति । ञाचामेत् । क्लमः शितीति दीलवचनं शम् । चमेराङ्पूर्वस्यैव । केवलस्यान्यपूर्वस्य च मा भूत् । चमति । विचमति |
क्रमो मे || ५|२७|| क्रमो मगरे शिति दीर्भवति । क्रामति । क्रामेत् । म इति किम् ? श्राक्रमते आदित्यः । " ज्योतिरुद्गतावाट: " [ ११२१३६ ] इति । शितीत्येव । क्रमिष्यति । ननु सर्वत्र गृह्यमाणेन शमादिना श्रविशेष्यते । तेनाटोऽपि दीत्वं स्यात् । श्रशाम्यत् । " अन्त्याभावेऽन्यसदेशस्य कार्यम्" [प] इत्यदोषः । इट् सङ्कामेति रुपि कृते "नोमता गोः " [ १/१/६४ ] इति त्याश्रय कार्यप्रतिषेधाद् दीवं न प्राप्नोति न दोषोऽयम्। उमता वचनेन नष्टे यो गुस्तस्य कार्ये स प्रतिषेधः । तत्रायं क्रमिः हिवचने गुः । किं तर्हि शिति ।
गमिषुयमां छः ॥ २७५॥ गम् इषु यम् इत्येतेषां छो भत्रति शिति परतः । गच्छति । इच्छति । यच्छति । म इति नाधिकृतम् । संगच्छते । इरुदितः शकिरणस्य ग्रहणम् । "इप गती" [ घा० इत्यस्य इष्यति । " इस आभाये" [ धा० ] इष्णातीति ।
J
पाघ्राध्मास्थाम्नादाण द्रष्टयर्तिसतिशद सां
पिजिन धमतिष्ठमनयच्छपश्यच्छेधौशीयसीदाः || ५|२|७६ ॥ पाना मा स्था म्ना दा द्रष्टि श्रर्ति सर्ति शद सद इत्येतेषां पित्र जिन धर्म तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद इलेते आदेशा शिति यथासङ्ख्यं भवन्ति । पा-पिचति ।
वितः ।
2
'
ww