________________
अ० ५ पा० २ सू० ६१-६८ ]
३६६
हेचि || ५|२२६१ ॥ हिनोते कारस्य वात्परस्य श्रकवि कुल अवति । प्रजिघाय । प्रजेघीयते । प्रजित्रीपति | अकचीति किम् ? प्राजीहयत् । पर्यन्ताल्लुङि "शिभि" [२/१/४३] इत्यादिना कच् । खिम् "गौ कच्युङ:" [ ५/२/११५] इति प्रादेशः । सौ कृतं स्थानिवद्भवतीति कचिदस्य द्वित्वम् । ननु है: स्वनिमित्ते त्येचादुत्तरस्य कुत्वमुक्तम् । एयन्तं च प्रकृत्यन्तरं कथं कनि प्रातिः । अप्रतिषेधोपको यधिकस्यापि भवति । महाययितुमिच्छ्रति प्रजिघाययिषति ।
सन्तिटोजः ॥ शरा६२ ॥ मनि लिटि च यश्चस्तस्मात्परस्य जेः कुलं भवति । विगोपति । जिगाय । संल्लिटोरिति किम् ? जेजीयते । विनादिस्वे को "" एकदेशपरिभाषमा जिग्रहणेन ग्रहणं नेप्यते क्षणिकत्वात्। " पुगियावादुङो ऽसुमि:" [४४८ ] इति यत्वम् । जिज्यनुः । जिज्युः ।
वा येः ॥५१२२६३|| चिनोतेः मल्लियः परतः चात्परस्य वा कुत्वं भवति । धर्मे चिकीपति। धर्म चिचीषति | विकास | चित्राय । संल्लिटोरिस्येव । चेचीयते । अप्राप्ते विकल्पोऽपम् ।
नर्गती ||५|२|६४॥ वञ्चेत्यर्थस्य कृत्यं न भवति । वयं वञ्चति वारिजाः । गतौ किम् ? कन् । “यस्य वा [ ५४|१|१२१] इति "तेऽनिट: " [५/२/५६ ] कुलं प्राप्तम् । ननु गतावेत्र ः पच्यते । सत्यम् । अनेकार्था घव इत्यन्यत्र मा भूत् ।
राय श्रावश्यके || ५|२|६४५ ॥ श्रावश्यकेऽर्थे ये परतः कुलं न भवति । अवश्यमाच्यम् । श्रवश्यसेंच्यम् | “आवश्यकाधमर्य योगिन् ” [२।३।१४६ ] इत्यधिकृत्य “न्याः " [ २।३।१४७ ] इति एयः । मयूरव्यसकादित्वात्सविधिः । "ल्पन्ते वश्यमो नाशः" इति भवम् । आवश्यक इति किम् ? पादयम् । सेक्यम् ।
यजित्यजिवाम् ||५|२२६६ || यजि त्यजि प्रवच इत्येतेषां ये परतः कृत्यं न भवति । याज्यम् | त्याज्यम् । प्रवाच्यम् । अनावश्यकार्थमिदम् । प्रत्रचिग्रहणं शब्दस्वावपि प्रतिषेधार्थम् । प्रवाच्यो नाम पाठविशेषः । अन्येतु पुनराहुः प्रपूर्वस्यैव वचः शब्दो कुत्यप्रतिषेधो यथा स्यात् । अत्यगिपूर्वस्य मा भूत् । अधिवाक्यम् ।
पत्रोऽशद ||५|२|६७॥ वनोऽशब्दखौ रये परतः कुन खाविति किम् ? अनुपितं वाक्यमाह । शब्दस्यैव सज्ञावाक्यमिति । मित्यादि वाक्यम् ।
भवति । वाच्यमाह । अशय तदुकम् - आख्यातं सविशेषण
भुजप्रश्राजानुयाजीक प्रयोज्यनियोज्यभोज्यानि ॥ ५२२२६८॥ भुज प्रवाज अनुयाज लोक प्रयोज्य नियोज्य भोज्य इत्येतानि शब्दरूपाणि निपात्यन्ते । मुज इति पाणी भुज्यतेऽनेनेति भुजः । “हल:" [शश१०२] इति करणे घञ । प्राकुत्वयोरभावो निपात्यते । भोगोऽन्यः । श्रथ "भुजो कौटिल्ये" [ धा०] इत्यस्य इगुद्दलक्षणे के रूपम् । न तस्याभ्यवहारार्थ प्रतीतिः । रुदेिशऽनुगमोऽस्ति । क्या गच्छतीति गौः । प्रयाजानुयाजी यज्ञाङ्गे । “अकर्तरि " [२३|१८ ] इति घञ । प्रयागः । श्रनुयागः । इत्येवावत्र | श्रोक इति भवति । उचः के उष्यतीत्योकः । गुलक्षणः कः । न्युध्यत्यस्मिन्निति न्योकः । "are कविधानम्' [ वा० ] इति कः । एवं च निपात्यते । उचिते सेर् तदर्थम् । के उन्च इत्य रूपस्य निर्थ वेदम् । दिवौकस इत्यादिषु “उद्यादयो बहुलम् " [ २।२।१६७ ] इति कुत्वम् । प्रयोज्यनयोज्यौ शक्यार्थे | प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यः । " शकि बिरु अ" [२|३|१४८ ] इति एयः । कुत्वामात्रोऽनेन । प्रयोग्यो नियोग्य इत्येवान्यत्र । भोज्यमिति भुज पालनाभ्यवहारयोरित्यस्य भक्ष्येऽभिधेये । भोज्य श्रोदनः । भोज्या श्रपूपाः । ननु भक्षिरयं खरविशदे वर्तते न तु द्रद्रतत्कथं
४७