SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र म्याकरणम् [०५ पा र सू. ५५-६० इसुसुकः कः ॥५॥५५॥ इस् उस उक इत्येवमन्तात्तकारान्ताच्च गोः परस्य टस्य क इत्ययमादेशो भवति । सपिः परयमस्य सार्पिष्का । बाहिरका "कुप्वोत्ये" [५ ] इति रेफस्य सः । "इणः प" [५।४।२७] इति पत्वम् । धनु: प्रहरणमस्य यजुः पायमस्य "प्राम्याप' [३।३।२६] धानुष्कः | याजुकः । उक-निषाहकाची जातः नैषाहकमुकः । शावरजम्बुकः । "बोदेशे ठम्' [३|NE] | “केण" [पारा१२५] इति प्रादेशः । मातुरागतं मातृकम । ."कनान' [३।२२५२१ । तान्तान् - उदश्वित् पण्यमस्य श्रौदश्वित्कः । भक्तोऽयं भावत्कः । ननु माथतं पण्यमय माथितिक इत्यत्र “यस्य हयां च' [५/१३५] इति खे कृते नान्तादिकस्य स्थानिवद्भावेन कादेशः प्राप्नोति । अजादिति निमित्तस्तकारो नाजादि हन्ति । “सन्निपातलक्षणो विधिरनिमिस तद्विधातस्य' (प०] "विशुचिडसृपिछदिच्छदिभ्य इत" [उ. सू०] इत्येवमादिना प्रतिपदोक्त योरिसुसोहिणादिह न भवति । ओशिषा तरति आशिषिकः । उपा चरति औषिकः। "प्राकः शासु इच्छायाम्" [धा०] "वस निवासे' [धा०] हत्येताभ्यां क्विपि “लिडाशिषि" [सार] इति निपातनादित्यम् । "वसोजिः" [१४:१२०"शासिवसिघसाम् [ ४०] इति एवं नसे पोल्यतोऽपिशब्दवृत्तेः "दोपोऽपीप्यते" [वा०] । दोा तरति टी'कः । चजो कुधिगरययोस्तेऽनिटः ॥५६॥ चकारजकारयोः कुल्यं भवति घिति शचे च पनः । पाकः । त्यागः | रागः । पाक्यम् । योग्यम् । भोग्वन् | न लत्र चकारस्य घिति जकारस्य णे साम्यायथासङ्घ प्राप्नोति "तेन रक्तं रागात् [३१२॥१] इति ज्ञापकान् स्वरितलिङ्गाभावाद्वा न भवति । तेऽनिटः इति किम् ? कजः । ग्वजः । गर्जः । समाजः । परित्राज्यम । याच्यम् | अच्चम् । नन्वजेस्तेऽनिट इति कृत्वं प्राप्नोति । नैष दोषः । तेऽनिट इति विद्यमानस्य विशेषणम् । श्रजेस्तु वीभावेनासत्त्वादविशेषणां तस्मान समाज इति भवति । शुच्युयोर्यत्रि ॥५॥२॥५६॥ शुचि उब्जि इल्वेतयोनि परतः कुत्वं भवति । ते सेटाविमौ । शोकः । समुद्गः । उब्जेदकारोपने कुत्ये कृत "उद्ग" इति । चुना योगे चत्वमुक्तं चत्वाभाये न भवति । अथ समुद्गतः । समुद्ग इति । गमेडन सिद्धम् । एवं तर्हि घभि उद्गः जकाराततानिवृत्त्यर्थम । न्यकवादेः ॥५॥२॥५८] पूघेणाप्राप्ते विधिः । न्यछु इत्येत्रमादीनां च कुत्यं भवनि । “नावञ्चः" [उ० सू०] इत्युः । मद्गुः । मरजे: "शीतृचरितनिमिमस्जिभ्य " [उ सू०] जश्त्वम् । सस्थ दः । भृगुः । भ्रमजेः "प्रश्मृिदिभ्रस्जा जिः सखं च" [उ० सू०] इनि कुः । तक्रम् | चक्रम् | "स्फायितविवञ्चि" [उ० सू०] यादिसत्रोण रक । मेइतीति मेधः । गल्लक्षण: कः गणपाटाटेप । शुनः पचीनि श्वपाकः । पचादिषु श्वपचशब्दोऽस्ति सोऽपि साधुः । अर्घअवदावनिदाघाः घनन्ताः सज्ञाशब्दाः । अविहितलक्षणं कुस्वमिह जेवम । हो हन्तेणिति ॥५॥५६॥ हन्तेई कारस्म कुवं भवति णिति त्ये नकारे धनि भावकरगणे वापरतः । घानर्यात | घातकः । सर्वघाती । देशघाती । घातंत्रातम । धातो वर्तते । नकारें-घ्नन्ति । नातु । श्रनन् । ह इलि किम् ? अलोऽन्त्यस्य मा भूत् । हन्तैरिति किम् ? विहारः । यितीति किम् ? हतः । कथं यदन्तस्य जङ्गुनीति । अत्र "चात्" [५।२१६०] इति कुत्यमिष्यते । थुनिर्देशार्थस्तिम् । जिगद्ग्रहणं दन्तैर्विशेषणं नित्परस्य हन्तयों हकारस्तव । नकारो हकारस्य विशेषणम् । नकारे परतोऽनन्तरस्य हकारस्य स चेद्धन्तेरिति औतं चानन्त नन्तील्यादाविष्ट स्थानियद्भावादेकेन व्यवधानं नाश्रितम। बचनप्रामाण्यात् । सङ्घातेन पुनर्व्यवधानम् , हननमिन्नति हननीयति । तस्य नौ हननीयकः । चात् ॥शरा३०॥ चादुत्तरत्य इन्तेई कारव कुत्वं भवति । अहं जघन | अणित्या गलि 1 जङ्घन्यो । मित्रांसति । हर्यश्चः सम्मादपरस्य कुत्वं च निमित्तत्वे तेने न भवति । हननीयितुमिच्छति जिहननायिषति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy