SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ अ० पा० २ सू० ५२-५४ ] महावृत्तिसहितम् ३६७ क्षत्रियका । चायिका । अर्थका । अर्थिका । चटक्का | चटकिका | मूषिकका मूषिकका । श्रात इति किम् ? साकाश्ये भवा साङ्कारियका अधोरिति किम् ? सुनयिका । मुशयका । मुशोचिका । सुपाकिका | शोभनों नयोऽस्या सुनया । " के " [ ५२/११५] इति प्रादेशे कृते धोरन्ती यकारक - काशनम् ताभ्यां परस्व न विकल्पः । वादिति किम् ? यश्वी । अविका । वेति योगविभागः । सा च व्यवस्थितविभाषा । तेन "तारका ज्योतिषि" । तारिकान्या । "आशिपि" जीवतादिति जीवका | नन्दका 1 जीविका नन्दिकाऽन्यत्र | अनुकम्पिता देवदत्ता | के कृते “अनजादौ वा घुखम् " [वा०] उपम—“देवका” देवदत्तकान्यत्र । "वर्णका तन्तुविकारे" । वर्णिकान्या । "वर्तका शकुनी प्राचाम्" । वर्तिकाऽन्यत्र 1 " अष्टका कर्मविशेषे" । श्रष्टका तुलान्यत्र । श्रष्टी परिमाणमस्या इति । सूतका | सूतिका पुत्रका | पुत्रिका | वृन्दारका | दारिका । "पिकादो न भवत्येव" "क्षिप मेरो " [ ० ] स्यं । क्षिपतीति क्षिपा के क्षिपका 1 सुबह क्कायका सका । इत्येवमादिः क्षिपकादिः दक्षिणान्विका । हलिका इत्यादावित्यमेव । भाजाज्ञाद्वास्वानां नसेऽपि ॥३५२२२५२|| भस्त्रा पवा अजाज्ञा द्वा स्वा स्तेन कासेऽपि यातः स्थाने यो अकारः तत्व वा इद् भवति । भस्त्राशब्दस्य "अनुकपुंस्काद्वाच्च" [५१२१५३] इतीमं विधिवदयति । अन्यचापि प्रतिपादयिष्यते । अस्त्रका । श्रभस्त्रिका | अविद्यमाना मा अस्या इति मत्रा कुत्सायें कः । एरका | पत्रिका | तःः सर्वनाम्नोऽभाविनि सौ " बड़ादेर: ” [५|१|१६१] इत्यत्रम् । प्राक् सुपः टापू । एकेति विकृतनिर्देशाय पत्वं तत्र विकल्पः । एतिकारित न्त्रि इत्यत्र नियमित्रम् | अजका । अनिका | नका । अनजिका । नसे कृते कः । जानातीनिशा | शका | शिका | अज़िका के द्विके । स्वका 1 स्त्रिका | अस्वका | अस्विका । एषा के पू अनुदार | सुचन्तादापो विहितत्वात् । नसात् पूर्वम्पश्चाद्रा अकि कृते " त्यखे स्याश्रयम्” [१|१|६३ ] इनि श्रन्तर्वर्तिनीं विभक्तमाश्रित्य तुबन्तादाविति न प्राप्तिरित्वस्य । श्रषका । अके इति भवति । स्वशब्दस्व तु छातिधनाख्यायां सर्वनामसाविरहादग्नास्ति । अकि हि सति तस्य प्राग्भावात्सुचन्तग्रहणेन ग्रहणम । सुनन्तादाप्स्यान् । ज्ञातिविवक्षायां तु न स्वा अश्या सार्थे कः । स्वका | ft | अपिहां किम् ? नम्से अस इत्येवास्तु | ग्रन्यस्मिन्नपि मे क्वचिद्भावार्थम् । बहवो भवा अस्या इति के बहुमका | बहुभस्त्रिका | निर्मत्रका | निस्त्रिका | I अनुक्तपुंस्कादाच्च ॥ १२२०५३॥ अनुतपुंस्काद्विहितत्वातः स्थाने योऽकारस्य ग्रान्न भवति इच था । नन्से असेsति वर्तते । खट्नाका | रविका । खट्चका | मालका मालिका | मालका | Hatar | भस्त्रिका । नस्त्रका | खट्बादिशब्दा नित्यं श्रियामेव वर्तन्ते इत्यनुक्तपुरका । नमेऽपि । श्रभस्त्रका | भस्त्रिका | अभत्रका | अखट्वाका अविका | अखट्का | परमखाका | परमटिका । परमस्त्रका | बसेऽपि यदा वपि परतः " थाsपः [ ५२१२७ ] इति प्रादेशस्तदनुकाद्विदितस्यातः स्थाने कार इत्ययमेव विधिः । श्रविद्यमाना खट्वाइस्या खट्याका । अवटूविका । यहा न कम् तदा "स्त्रीगोतीच: " [ ८ ] इति प्रादेशादुक्तपुंस्कम् । अवधिका । अतिकान्ता खचाम् तिखटूविका । ठस्येकः || ५|२३|| गोर्निमित्तभूतस्य दस्य एक इत्ययमादेशो भवति । ति व्यस्य ग्रहणम् । अदीव्यति आदिकः | शालाकिकः । " प्राम्याण्" [ ३|३|१२६ ] दध्नि संस्कृतं दाधिकम् | अपन समूहः आधुनिकन । “कोष्ट" [ उ० सू०] कराट इत्यादिषु " उणादयो बहुलम्" [२२२२६६०] इति न भवति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy