________________
जैनेन्द्र-व्याकरणम् [अ०५ पा० २ सू. ५५-५1 लो वा स्नहबवे ॥५४॥ला हत्येतत्य णौ परतः वा लुयागमो भवति स्नेहवऽर्थे । घृतं बिलालयांत विलापयति । विलाययति । ला इति लिमातेः द्रवीकरणार्थस्य "विभाषा लियोः" [२४] इति कृतात्वस्य धूनामनेकार्थत्वाल्लातेश्च स्नेहद्रवे वृत्तिरित्युभयोर्ग्रहणम् । स्नेहव इति किन ? अथो चिलापान | जटाभिगलापयते । लीवनेः कृतात्यात "लियोऽधाष्टय सन्मानने घ" [२।६६] इति दः ।
लियो नुक् ॥२४६|| ली इत्येतस्य णौ परतः स्नेहद्रवेऽर्थे वा नरभवति । गृतं विलीनयति । घृतं बिलापयति । लियोऽनास्वपन्चे स्नेहवार्थस्त्र ग्रहणम् । स्नेहद्रव इत्येव । अवो विलाययति । णो ऐक्यादेशौ । अथ "विभाषा लियोः" [३।४४] इत्यात्वपक्षे एकदेशविकूनस्यानन्यवान्नुक् करमान्न भवति ! लिय इत्यय ली ई इतीकारप्रश्लेपादीकारान्तस्य नुक् ।।
रहः पः ॥५४७॥ सहः णौ परतः पकारादेशो भवति वा । आरोपयति । प्रारोहयति स्वर्ग जिनधर्मः। अथ "युप रुप लुप विमोहने" [धा०] इति रुप्यतेः रोपति, रहेः रोहयतीति भविष्यत्ति । न शस्यभेधम् , अारोपयनोति भविष्यात न शक्यमेवम् । अारोपयतीत्यत्र रहेरर्थः प्रतीयते न सप्यो । बनेका व इति पादग्रसगरिकैया ।
स्फायो वः ॥५॥२४॥ वेति निवृत्तम् । स्कायी इत्येतस्य वकारादेशो भवति णौ परतः । सायनि । स्काययतः । सावन्ति । “अन्तेऽलः" [1111४६] इत्पन्तस्य ।।
शदोऽगतो तः ॥५॥२६॥ शदेणों परतः अगतायथें तकादियो भवति । पुष्पाणि शातयति । फलानि शालयति । अगताविति किम् ? गाः शादयति यष्टया । "शदल शातने" [धा०] इति निपातनात सिद्ध मिति चेत् ; निपातनंमबाचक्रमितरस्य शक्येत । यथा पूर्वकालैक' ।।३।४४] इत्यत्र पुराण शब्दः पुरातनशब्दस्य।
त्यस्थ क्यापीदतोऽसुपोऽयत्तदौ ॥५०॥ त्यस्ये ककारे परतः पूर्वस्य अकास्येकारादेशो भवति असुपो य श्राप तस्मिन् यत्तदिस्येती वर्जयित्या | कुत्सिता जटा जटिका । मुएिडका । त्य इति किम् ? शक्नोतीति शका। तका। धोरयं कः। स्थग्रहणं किम् ? कारिका । द्वारिका । असति स्थ. ग्रहणे कीत्युच्यमाने “येनाल्विधिः" [१०] इति ककारादायेवं स्यात् । स्थग्रहणे सर्वत्र सिद्धम् । कीति किम् ? नन्दना । रमणा। कीतीपनिर्देशः क्रिम ! "ईप्केत्यव्यवाये पूर्वपरयोः" [१६०] इनि परस्य मा भून् । पटुका । मृदुका । श्रापीति किम् ? कारको हारकः । अत इति किम् ! गोका । नौका । तपरकरणं किम् ? बहुस्खट्वाका । बहुमालाका । "मापः" [५२।१२७] इत्यमादेशपा। प्रपचे असुवः कपः परोऽयमा । अनुप इति किम ! बहवः परिवाजका अस्या बहुपरिवाजका मथुरा | "स्यले स्याश्रयम्" [१११६३] इति मुत्रन्तात्परित्राजकमब्दादयमाप । ननु च बसे समुदायादमुचन्नादाक्तिीत्वं प्राप्नोति, तदमत् । असुप इति प्रसज्यप्रतिषेधोऽयम् । न चापमुमन्तादवयवा-परो भवति । पर्युदासे हि दोपः । मुपोऽन्यः अमुप समुदायस्तरमादाबितील्ने स्यात् । बहूनि चर्माणि अस्यां बहुमिकेत्यत्र श्रसुत्रन्ताकपः परोऽयमावितीत्वम् । अयत्तदाविति किम् ? यका | सका | यको यको पश्यति तफा तको वृणीते । इह कथं प्रतिषेधः, यातीति स्यतीति विचि या सा इति स्थिते के प्रादेशे च कृते यका सका | क्षिपकादावेतौ द्रष्टव्यो। नन फीति वर्णनिदेशः तस्थापीति परत्वेन विशेषणं नोपपद्यते आकारेण व्यवधानात् । एकादेशे भविष्यति । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव । एवं साई वर्णनैकेन व्यवधानेऽपि बचनप्रामाण्याद्भवति । सङ्घातेन घुनन्यवधानमिति । रथानां समूहो रथकट्या पुत्रकाम्यानं पुत्रकाम्या इत्यादौ न भवति ।
वाऽतोऽधोर्यकात् ॥५॥२॥५१॥ अधोर्यो यकार: ककारश्च ताभ्यामुत्तरस्यातः स्थाने यो अकारः तस्था सुपः वा इगवति । इत्सिता इन्वा इभ्यका । इभमईतीति "दण्डादेः" IM६४] यः। एवं