________________
० ५ पा० र सू० ३८-५४ ] महावृत्तिसहितम् चात्राची निमितन्त्रं भेदाभावात् । एवं तर्हि "शिरणेऽषि" [9111५६] इति सूत्रे द्वित्य इति योगविभागादिर स्थानिवद्भावः ।
विकृतोर्युक ॥५॥३८॥ आकारान्तम्प गोः जौ कृति णिति च परतः युगागमो भवति । श्रदायि। अधायि । दायः । धायः । दायकः । धायकः । निकृतोरिति किम् ? ययौ । बभौ । ययौ। ज्ञा देवता प्रस्य अणि श:|
न सेटस्तासि मोऽयमिकमिचमः ॥२॥३९॥ मान्तस्य गोः तासि मंटः औ कृनि निति च यदुन तन्न भवति । किञ्चोक्ताम् ? रिणतीत्यनुवर्तनाद् "उदोऽतः" [पारा] इत्यम् । अनि । अवाम । अमि | शमकः । दमकः । तमकः । शमः । तमः । दमः। विश्रमः । कथं सूर्यविश्रामभूमिः ! प्रमादप्रयोग एषः | तासि सेट इति किम् ? यामकः । रामकः । म हात किम् ? चारकः । घाटकः । अभिकमिचम इति किम् ? वामः । कामः । श्राचामः | झिंकृतोरिति किम् ? शशाम । तताम | कथमुधमः | उपरमः ! "घई उद्यमे" [धा०] "चम उपरमे" [धा०] इति निपातनात् ।
जनिवथ्योः ॥२४०|| जर्जान वधि इत्येतयोश्च त्रिकृतोयदुक्तं तन्न भवति । अनि | अवधि । जनकः। अधकः । जनः । यधः । वधिरिति ग्रयन्तरं हलन्तमस्ति । तस्येदं ग्रहणम् । न इनादेशस्यादन्तत्वात् । तेन सिद्धम् । "भक्षकश्चेन्न वियेत अथकोऽपि न विद्यते” ।
अतिहीन्लीरीफ्नूयीनमाय्यातां पुग् रणवेम् ॥शरा४१॥ गोरिति वर्तते । अति ही प्ली री कन्यो क्ष्मायो इत्येषामाकारान्तानां च गुना णौ परतः पुग् भत्रति एन । अतिरिति तिपा निर्देशः प्रकारान्तनिवृत्यर्थ: । इति ऋच्छति वा कश्चित् तं प्रयुले अर्पयति । हेपयति | विजनातेही पयति । रोयते रिगातेश्च रेपयति । निरनुबन्धपरिभाषा नाश्रीयते । क्नूयी क्नोपयति | "पलि न्योः स्वम्" [४॥३॥५५] इति यस्खम् । “न धु: खेऽगे" [10] इत्येषप्रतिवेधः प्राप्नोति अगनिमित्ते खे स प्रतिषेधः । वर्गनिमित्तं चेदम् । क्षमायी मापप्रति। आकारान्तानाम । दापयति । धापयति । लक्षणप्रतिपदोक्तपरिभाषेह नाश्रीयते । ग्लापयति । अध्यारयति । "इकस्तो" 196] इत्याश्रयणात् श्रातः एव न भवति । पुकः पूर्वान्तकरणं किम् ? दापयतेतु डि श्रदीदपदिरपन्न गणी कम्युकः" [पा२।११५] पादेशार्थः ।
शाच्छासाहान्यावेप युक् ॥२॥५२॥ शा च्छा सा हा व्या वे पा हत्येतेषां णौ परतः युगागमो भवति । निशाववति । अपच्छायमति । असाययति | संहायति । संवावयनि । पायपति । शादीनां कृतान्यानां ग्रहणं लाक्षणिकस्यापि पूर्वेण पुकमारयातुम् । कापयति । जापयति । येन एकाग़न्तनिर्देश "मौन शोषणे" [धा०] इत्यत्य नित्यर्थः। वातन्त्रिकरगादग्रणम्ः प्राग्रहरणे “पै मोवै शोषणे" धा•] इत्यस्यापि प्रह णम् । आकागन्तवर्गात् पृथक पाटो लाक्षणिकत्यागार्थः इत्यन्ये । पाते? वक्ष्यति । युकः पूर्वान्तन्वं निशाययतेलुङि न्यशीशयदिति प्रादेशार्थम् ।
यो बिधूनने जुक् ॥रा४३|| वा इत्येतस्य त्रिधुननेऽथे जुम्भवति णौ परतः । पक्षणोपवाजयति । "बज ब्रज गौ" धा०] इत्यस्य एयन्तस्य किन्न रूपम् । नैवं बातेमुक् स्यात् । विधूनन इति किम् ! अावापयति केशान् । "ओवै शोषणे" [धा०] इत्यस्येदं रूपम् । “धूम्प्रीमोही नुगिष्यते" प्रति विधूननवचनं जापफम।
पातेलृक् ।।१२।४४॥ पातेलुगागमो भवति गौ परतः । पालयति शीलं गुरुः । तिषा निर्देशोऽनुचिकरणनिवृत्यर्थः । या अन्तनिवृत्यर्थश्च । ननु पाल रक्षण · इति चौरादिफस्य रूपं भविष्यति । नात्रापि युक्यात् ।