________________
३६४
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ३१-३७ वा द्योः ॥२३२॥ जङ्गल धेनु बलज इत्येतस्य छोरचामादरच एभवति बा। कोरुजाङ्गलः। कोरुजङ्गलः | वैश्वधैनवः । वैश्वधेनवः । गौयानाः । मेवर ल : पृयण नित्ये प्राने विकल्पः ।
परिमाणस्याऽनतोऽर्धाता पूर्वस्य ॥२॥३२॥ परिमाणस्या दुतरस्य अनतः स्थाने भयनि पूर्वपदस्य तु वा । अर्धद्रोणं पर्चात आद्ध'द्रौणिकः । अगौणिकः । अाधकोक्किः । अद्ध कोडविकः । "पूर्वपदस्म चा" इति वचनाद् युविशेषां वाग्रहणं नेहाभिसम्बध्यते । अनत इति किम् १ आद्ध प्रमिथकः । अद्ध प्रस्थिकः | अर्धचमसेन फ्रीतम, आर्धचमसिकम् । अर्धचमसिकम् ।
प्रचाहणस्य ढे ढस्य ॥५॥२॥३३॥ प्रवाहणस्य तु परतः योरैम् भवति पूर्वपठस्य तु वा दान्तस्य चान्यस्मिन् हृति णिति परतः । प्रयाहरणस्थापत्यं प्राबाहरणेयः । “शुभ्रादे" [1111२] इति दगा। दान्तस्य प्रावाहणेवस्याफ्ल्पं प्रावाहणेषिः । प्रवाहोयिः। प्रथाहरणेयस्प्रेदम् । “वृस.चरणाविनत" [३३६५] इति वृत्र । मावाहणेयकम् | धोरपि सत्वसति च नास्ति विशेषः । पूर्वपदस्य विकल्पार्थः ।
नमः शुचीश्वरक्षेत्रशकुशलचपलनिपुणानाम् ॥शरा३४॥ घोरप्यूर्यस्य वेति वति । नत्रः परेषां शुचि ईश्वर क्षेत्र कुशल चपल निपुग्ण इत्येतेषामचामादेरच ऐकभवति पूर्वपदस्य तु या | न शुचिरचिः अशुचेरिदम् अशौचमाशौचम् | अथा नास्य शुचिरस्ति अशुचिः । अशुचेर्भावः "ध्यादेरिका" [३।४।६२.] इल्याए । “नसेञ्चसुरसङ्गत" [३।५।११५] इत्यन्त्र व्याख्यातम् । चतुरादिम्यो नस एव भावकमद्दद्विधिः । अन्येभ्यस्तु नग सात्पूर्वमिति । न पटोत्रः अपाटवम् । तेन नसेभावाभिधायो यो नोक्तः । अनश्वर्यमानैश्वर्यम् । अक्षत्रयम् । अागजयम् । ब्राहाणादिपु नसावेतौ। अकुशलस्येदम् अफौशलभाकौशलम् । श्रचपलस्येदम् अचापरमाचापला । अनिपुण स्वेदम् अनैपुगमानपुरणम् । यद्यपि कुशलचपलनिपुणशब्दा ब्राह्मणादिषु युवादिषु च पठ्यन्ते तथापि तत्र तदन्तविधेरभावान्नसे बसे वा कृते स्वणणावप्राप्ता बाकृतिगणस्वादिष्टव्यौ ।
__यथातथयथापुरयोः क्रमेण ॥१२॥३५॥ यथातथ यथापुर इत्येतयोः नत्र उत्तरयोः क्रमेण द्वयोरेगावति । अयापातश्चमायथातथ्यम् । अयापापुर्वमांवथार्थम् । बाह्मणादिषु नसावेतौ । यथानथा यशपुग "सुप्सु।" [११३।३] इति सविधिः । अयथातथाभावः अवधापुरा मावः इति विग्रहः । सौत्रवानिर्देशत्त प्रान्त पटितौ । बदि वा "याक्यथावत्यसादृश्ये" [३।३।६] इति हसे कृते पश्चान्नसः । नन्कन नस्मात्पूर्व त्यविधिः अन्यत्र नसे । तेनोभयं सिद्धमतो म्वमिदम् । न व्यर्थम् । नम्सापूर्व प्राप्नोलीत्युक्तम् ।
हनस्तोऽनिलोः ॥२३६|| हतीति निवृत्तम् । अञिणलोरिति प्रतिषेधात् सामान्येन रितीनि वर्तते । हनस्तकारादेशो भवति णिति परतः अभिगालोः । प्रातयति | घातकः । "अन्तेऽलः" [11] इति नकारस्य तत्वम् । देशघाती | सर्वघाती । “सुपि शीलेऽजाती थिन् [२२२२६६] घातपातम | "णम् 'वा. भीषरये" [२८] इति पम् । द्वित्वम् | घनि धातः । सर्वत्र "हो हम्सेनिमि" [ ५/२१५६] इति कुत्वम् । अअिणुलोरिति किम् ? अधानि । जघान । इष्ट कस्मान् न भवति वृत्र हतवानिति नत्रहा । तस्ये वात्रधनम । "पादिहन्तराज्ञोऽणि" [४/२/१२३] इत्यवम् । "धोः स्वरूप ग्रहणे तस्वविज्ञानम्" [प०] इति धोरेब् भवति ।
अातो गल औः ॥२२॥३७॥ आकारान्तादगोरतरत्य शाल औकागदेशो भवति । पपौ । तस्यौ । पा इत्येतस्मायणलि परतः युगपस्त्रीणि कार्याणि प्राप्नुवन्ति द्वित्वमेकादेश औत्वं च । तत्रैकादेशादनवकाशत्वेन परमौत्वम् | द्वित्यादपि परल्लादैप् । इदानीमपि कृते निमित्त निमित्तिनोविभागाभावात् लिटि परतो द्वित्वनुच्या मानं न स्यात् । "द्वित्वेऽचि" [14] इति स्थानिवद्भविष्यति । ननु द्विस्वनिमित्ते अचि स्थानिवद्भाव उच्यते