________________
अ०५ पा०९ सू५-३01 महावृत्तिसहितम् मित्रयोः" [१२।१५.०] इत्यनयोग्रहणम् | महासिन्धौ भवः माहासन्धयः । “कमलादः" [३।२।११] इत्याग । सिन्धुशब्दस्य तत्र तद तनिधिरपि । सौभाग्यम् । दौर्भाग्यम् । मुभगाया अपत्यं दणि "मस्याएमादानामिना" [३।३।११५] सौमानेियः।
आनुशतिकादेः ॥शश२५॥ अनुशतिक इत्येवमादीनां शब्दानां द्वयोः पदयोरचामादेरच ऐध भनि । अनुशतिकस्येवम् मागुशातिकम् | भानुशालकिः । अनुहोड-श्रानुहौडिः । अनुसंवरण-आनुसांचगंगाः । भगारवेगोरिदम् आगारवैणवम् । असिहत्त्यायो भत्रम् आसिंहात्यम् । अस्यहत्य इनि कपाचित शायः । अत्यइल्पशब्दोऽस्मिन्वरित पास्महात्यम् | "विमुक्तादिभ्योऽय [४१६५] अस्यहेतीति पाठान्तरम, । अस्यइतिः प्रयोजनमा कास्यहैतिकम् । अध्ययः । श्राध्यायिः । वध्योगस्यापत्यं वाथ्योगः । “विदादिभ्योऽनृप्यानन्तयेऽम्" [३: पुष्करमा--सकारादि वाम-माहुः ! सान्धबाहविः । “बाहावेरि' [
३ ५] । कुरुकन्-कौएकात्यः । “गविर्य" [३।१६५] | कुरुपञ्चालेषु भवः कौरुपाश्चात्यः । "प्राग्नोरण्” [३।१।६८] । राष्ट्रसमुदायो राष्ट्र ग्रहणेन न गृयते । तेन “राष्ट्रावध्योः" [३।२।१०२] इति युज नास्ति । उदकशुद्ध-ौटकशौद्धिः । इलाफ-ऐहलौकिकः । पारलौकिकः । प्रयोजनार्थ युज । सर्वलोकः-सर्वस्मिन लोक विटितः मार्वलौकियः । "लोकात्" ३११४५] "सर्वात्” [३111४५] इति ठणू 1 सर्वभूमेरीश्वरः सार्वभौमः। "सर्वमिधिीभ्यामण" [शा१] : सार्बपौरुघम् । तस्येदमर्थे प्रायोगिकम् । आधिदैविकम् । आधिभौतिकम् । भवाथै अन्यास्मादित्वाट्टण | परस्त्री-पारस्पै गोयः । उणि "कायाण्यादीनामिनद" [३६१३५] । सूत्राट-सौत्रनारिः । अभिगममईति आभिगामिकः | राजपुरुषाफिज । राजपुरुषायणिः ।
देवताइन्द्रे ॥१२२६॥ देवताद्वन्द्व न द्वयोः पदयोरचामादेरच गेम् भवति । याग्निवारुणम् । अग्निश्च वरुणश्च देवते अस्य । ऐल्विषये "ऐपीत्" [३।१४१] इत्यग्नेरिव्यम् । एवम, प्राग्निमासनम् । अभिधानवशादान विषयेऽयं विधिन्यत्र न भवति । स्कान्दविशाखः । ब्राझ प्रजापत्यः । तस्येदभ अण 1 "दिति" [३।१।०] अादिना एयश्च ।
नेन्द्रस्य ॥शस२७॥ छोरिति वर्तते । इन्द्रस्य द्यौरैम्न भवति । आग्नद्रः । "देवता " [१२।२६] इति पूर्वपदस्यानङ् । इन्द्रस्य धोरेकादेशो कृते “यस्य च्या च" [१५३६] इत्यन्त्रे च यादग्दो नाशात्कथमैपः प्राप्तिः । इदमेव ज्ञापकम् “पूर्वोत्तरपदयोः कार्यमन्तरङ्गमप्येकादेशं बाधते"। वेन पूयपुकामशमादयः सिद्धाः भवन्ति । श्रोरिति किम् ? ऐन्द्राग्नः | "अनाचत्" [॥३१६६] इत्यत्रेन्द्रस्य वा पूर्वनिपान दृश्यते।
यो वरुणस्य ॥५॥२॥२८॥ धन्तात्परस्य वरुणशब्दत्यैब् न भवति । ऐन्द्राकरण:। दा इनि किन.! याग्निवारणः । मैशवरुणः । ऐविषये "गुपीत् ॥३१९५१] इत्यग्नेरिस्वम् पश्चायोरे ।
प्राचां नगरे ।शरा२६॥ प्राप्त्यभावान्नेति न सम्बध्यते । योरिति वर्तते । अर्थवशाद्विभका परिणामः। प्राचां देशे नगरे द्यौईयोः पदयोरेन भवति | सुहानगरे भवः सौहानागरः 1 पौण्डूनागरः। वैराटनागरः । दोरिति तत्रानुवर्तनाद्रोहन्तात् "प्राचाम' [३३N01] इति दुञ् भवति । प्राचामिति किम् ? मलनगरे भचो मालनगरः ।
अगलधेनुयलजे ॥ ३०॥ जाल धेनु बलज इत्येतेषु धुषु पूर्वपदस्य अचामादेरच ऐ.ब् भवति । पूर्वपदस्येति कथं लभ्यत इति चेत् “पा पो" [५/२५] इत्युत्तरत्र यक्ष्यमाणत्वात् । कुरुजङ्गले भवः कोरुबङ्गलः । वैश्वधेनवः । सौवर्णवलजः ।