________________
३३२
जैनेन्द्र-व्याकरणम् [प्र. ५. ० २ सू० २०-२४ इति चुन । पूर्वपाटलिपुत्रः । अपरपाटलिपुत्रकः । पूर्वकन्याकुब्जायां पूर्वस्यां कन्याला यां वा जातः अरिण में च कृते पूर्वकान्यकुब्जः । ननु चैकमेव पाटलिपुत्रम् | पाटलिपुत्रान्तरस्य व्यवच्छे यस्या पावाद् कथं पूर्वशन्दन विशेष्यते ? पाटलिपुौकदेशे पाटलिपुत्रशब्दो वर्तते इत्यदोषः ।
आयाः समपासंवत्सरस्य रा२०॥ सङ्ख्यायाः परस्य सस पाशब्दस्य संवत्सरस्य च घोरचामादेरच ऐन्भवति णिति इति परतः । द्विनावतिकम् । त्रिनावतिकम । द्वाभ्यां नवतिभ्यां क्रीनम् । हृदर्थ रसः । “आहाद्वण" [३।१७] । तस्य "रादुवखो' [३।४।२६] इत्युः । दिनदतिना द्रव्येण क्रीतं युनक्षण । अथवा द्वौ च नबतिश्च । “वा चत्वारिंशदादौ" [४।३१९६०] इत्यनात्वा । "
सिमशिष्यं लोकाश्र. यल्वाल्लिङ्गस्य" [प०] इति नैकवद्भावेऽपि नपुसकत्वम् । “द्वन्द्वे चुस्लिाम्' [३२] द्विनवाया गौतम । गर्व हे पनी भूतो भावी वा द्विपाटिकः । द्विषष्ठयादिशब्दो वर्षेषु सङ्खये येषु वर्तमानः वालवाची । तेन कालाधिकारविहित । द्वौ संवत्सरी भूतो भावी वा द्विसांवत्सरिकः । त्रिसांवत्सरिकः । गत्सरग्रहगा निरर्थकम । "परिमाणस्थाखुशाणे" [५।२१२२] इत्येव सिद्धम् | तत्र अशाण इति प्रतिरोधात् गच्छेद मात्र गृपते नारोहपरिणाहलक्षणम् । तेन द्विवैतस्तिकम् , त्रिवैतस्तिकामिति सिद्धम् । एवं तहिं वत्सग्नदगं नायकम् । "परिमाणमहणेन कालपरिमाणं गृहाते" । तेन द्वे समे अधीष्टो वैसमिकः । बरैन भवनि नमा द्विवर्ष मागविका । “परिमाणाद्यपि" [३३२६] "रात्" [३|२५] इति हीन भवनि | है वर्ष भूता प्रामा उमः "वर्षाटुप् च' [३।४।८५] "पाणिन्युप्" [३५१६] ।
वर्षस्यामाविनि ।।२।२२॥ सङ्कथाया इति वर्तते । सहयावाः परत्त वर्षशब्दस्य अनागोदरच ध्वति इति रिहति परतः यद्याविन्यथे हत्तदैव स्यात् । द्वे वर्षे भूतं द्विना कम । प्रभाविनीति किम् ? त्रीणि वणि भावि त्रैवारिक धान्यम् | ननु द्वे वर्षे अधीप्टो भृतो या कर्म चारप्यति द्वियापिको मनुष्य नि भाविता गम्यते यथं न प्रतिषेधः ? गैवम् ; करिष्यतीति प्रयोगे भाविता मन तु हृदों भावी । ननु मनुश्या निधाने "प्राणिन्युष" [३।१८६] इति ठण उप कस्मान्न भवति । भूनावपये सोभ्युपगम्यते ना.धी टाटी। ततो "वर्षांदुप्च" [ ५] इति विकल्प उच् भवति ।
__परिमाणस्यान्वुशाणे ॥२।२२।। सङ्खचाया इति वर्तते । सङ्घश्यायाः परस्य परिमाणस्य समुदायनावी गम्बनानायामशागो च धोरचादरचो ऐबू भवति । अनुशाण इति विषयलक्षणेयमीपू | द्विसावर्णिकम । द्वाम्मा सुवर्णाभ्यां क्रीतम् । अारिणः कापणसहस्रसुवर्णशतमानामा" [३।११२७] इति वानुम् । एवं द्वि नौकरन । त्रिफिकम् । बाहुनैष्किकम् । “विनियहोर्निष्कविस्तात्" [३॥२८] इति बोप् । द्विकोडविकम् । दायां कुछ वाभ्यां क्रीतन् । “रादुबखौ" [३।१।२६] इत्युप् । द्वि कुडवेन ट्रन्येण क्रोरों पुनष्ठण् । अनुशाग इति किन ? पञ्च लोहितानि परिमाणमस्थ, पञ्च कलापाः परिमाणमस्य पाञ्चलौहितिकम् , लोहिनीशब्दस्य "चा ठण यसोः" ठक्छसोश्व] [ वा०] इति मुंबद्भावे रूपम् | पाञ्चकालापिकम् । “परिमाणास्सङ्ख्यायाः सशसूत्राध्ययने" [३३५३] इति ठगः "राहुबखौ" [३।४।२६] इति नोप । द्वैशाणम् । वैशाणम् । “वित्रिभ्यामण" [३।४३४] इत्व' । “कुलि- जस्यापि प्रतिषेधो वक्तव्यः" [वा०] । द्विकुलिजे प्रयोजनमस्य द्वै कुलिजिकम् |
प्रोद्यपदानां जाते ॥शश२३॥ योरिति वर्तते । प्रोष्ठपदानां योरचामादरच ऐकू भवति जाताथै हानि त्रिपात परतः । प्रोष्टपदाभियुक्तः कालः | "भायुक्तः कालः" [३१२१४] इत्यम् । तस्य "उसमंदे" [३।२।५] इत्युस् । उसि युक्तयल्लिङ्गसङ्ख्यातिदेशः । प्रोष्ठपक्षासु जातः । अण् । तस्य "भेभ्यो बहुलम्" [३६३६४३] इति बहुलवचनादिहानुप् । मोष्ठपादो माणवकः । जात इति किम् ! प्रोप्ठपदासु भवः प्रौष्टपदो मेघः ।
हसिन्धुभगे द्वयोः ॥२॥२४॥ हसिन्धु भग इस्पेषु ग्रुषु दयोः पदयोरचामादेरच भनि | सुहृदयस्येदं सौहार्दम् । “हृदयस्य हल्लेखमालासेषु" [१३।१६] इति हमावः । अधरा "सुहृद्दुहुँदो मित्रा