________________
प्र० ५ पा र सू० १५-१५] महावृत्तिसहितम्
३६१ वर्तमानारुच नान्यस्य फस्यचिद् भात्रिष्यति । एवं सान्तमा ज्ञापकनित्यस्तदन्तविधिः । तेन “स-स्म-विधौ न नवन्तविधिः" [प०] इति न वक्तव्यः ।
यो ।५।२।१५॥ घोरित्ययमशितो येदितव्य । यदिरा ऊर्ध्वमनुकभिप्यामः चोरित्येवं तद वेदितव्यम् । "हमतीजमाJइत्यत पनि । “मोरपदामा " [५२२२३] प्रोटपटासु जातः प्रोष्ठपादो माणचकः । द्योरैः । पूर्वपदस्य तेन न भवति। "येम मात्राप्ते तस्य तद्वाधनम्" [१०] इति न्यायात् । ननु "ईकेयध्यमाय पूर्वपरयोः" [1] इति न्याने "अवयवाहतो" [५।१६] इत्यादौ कानिर्देशाद् घोरेव भविष्यति नार्थोऽनेन ? "प्रोत्पदाना जाते" इल्पादो शानिर्देशो नास्ति तदर्थ यचनम् । अन्यथा प्रोष्ठएटाटी नियमो न शक्येत।
अवयवाहतोः ॥शरा१६॥ अत्रयवादिनः शहादुत्तरस्य ऋतोरिचामादेरच ऐभवति । पूर्वयापिकः । अपवार्षिकः । पूर्वासु वर्षासु जातः । हदविवक्षायां "हृदयसमाहारे' [१।३।४६] इनि प्रसः । “कालाह" [३।२।१३.] इति दम् । ननु कालानुक्त । "म-न्य-विधौ न तदन्तविधिः" [१०] 1 ऋथं कालान्तात् ? नैव दोषः । “मतोर्षिद्विधाववयत्रान्" इति सदन्तविधिमपग्रतधातः। एवं पूर्व हैमनः | अपरहैमनः । "भसन्ध्या" [३।२।१३७इत्यादिनागा । "हेमन्तात्तलम्" [२॥३/१३५] इति तस्यम् । अवययादिति किम ! पूर्वस्वतीतासु वर्षासु जातः पौर्ववर्षः । श्रापरवर्गः । "प्रान्ट्रोरण." [२११।६८] 1 पूर्वशब्दोऽत्र कालयाची नावश्ववाची । अत एवात्रयलक्षातदन्तत्रिध्यभावात् "काला" [३।२।१३१] नेप्यते ।।
सुसांद्राष्ट्रस्य ॥४॥२॥१७॥ तु सर्व अर्द्ध इत्येवं पूर्वस्य राष्ट्रवाचिनः शब्दस्य योरचामादेरच ऐब भवति । मुपाञ्चालकः । सर्वपाश्चालकः । अर्द्ध पाश्चातकः । शोभनाः पाञ्चालाः । प्रादिलक्ष गाः प्रसः । सर्च पाञ्चालाः । “पूर्वकाल" [१५३।४५] इत्यादिना यमः | अपाञ्चाला इति । “विशेषणं विशेष्येणेति" [१।३३५२] पसः । नुपञ्चालेषु जातः "राष्ट्रावध्योः" [३।२११०२] "बदुत्वेश्वोरपि" [१२।१०३] इनि युज । कथं राष्ट्रादुच्यमानस्तदन्ताह । “सुसद्धिांदिक्शन्देभ्यो जनपदस्य” इति तदन्तबिधिरुपसायातः । एवं सुमागाधकः । सर्वमागधकः | अर्द्धमागधकः |
दिशोऽमद्राणाम् ||५१२११८॥ राष्टूस्येत्यनुवर्तते । दिक्शब्दादुसरस्य राष्ट्रस्य मद्रवर्जितस्य धोरचामादेच ऐम् भवति । पूर्वपाञ्चालकः । अपरपाबालकः । दक्षिणमागधकः | उत्तरमागधकः । पूर्वेषु पाञ्चालेपु जातः । हदथें सः। पूर्वोक्तेन तदन्तविधिना बुन्। श्रमद्राणामिति किम् ? पौर्यमद्रः । “मद्रभ्योऽण" [३।२।८५] । दिशा इति किन ? पूर्वेश्ववयवभूतेषु पाञ्चालेषु भवः । अणि । पौर्यपञ्चालः | दिशि यः पूर्वशब्दो वर्तते स दिक्शब्दोऽभिप्रेती नाक्यवे वर्तमानः । अत एव तदन्तविभ्यभावाद नास्ति 1 योगविभाग उत्तरार्थः ।
प्राचां प्रामाणाम् ॥१२॥१६॥ दिश इत्यनुवर्तते । दिच्छब्दानुभरे प्राचां देशे नामाणामचामादरच ऐठमयति । राष्ट्रस्येत्यनुवर्तनात् प्राचामित्याचार्यग्रहणं नाशयम् । यदि पूर्वोत्तरपदसमुदायो ग्रामनामधेयस्तदा ग्रामवाचिनो गोरवयवस्य दिक्छब्दात् परस्य ऐन्भवतीत्यभिसम्बन्धः । इतरत्र तु दिश उत्तरेगां प्रामाणामिति । पूर्वा चासौ इयुकामशमी च "विक्समय खी" [१।३।४५] इति एसः । पूर्वपुकामशम्यां बातः। अगिा । पूर्वयुकामशमः । अपरेषुकामशमः | "नेश्वस्य" [५।२।२०] इति प्रतिपंधवचनं ज्ञापकम् । पाम्यूत्तरपदयो. रैबादिकार्य पश्चादेकादेश इति । एवं पूर्वी चासौ कृष्णमूत्तिका च पूर्वकार्णमृत्तिकः। असञ्ज्ञापक्षे पूर्वस्यामिपुकामराभ्यां जातः | "दर्भ" [१॥२॥४५] इति 'पसः | "दिगादेरखी" [३URVE] इति श: । शेषं पूर्ववत । "अत्र ग्रामग्रहणे नगरस्यापि ग्रहणम्" [वा.] | यथा लोके अभक्ष्यो प्रामकुक्कुट इति नागरोऽपि न भक्ष्यते । सज्ञापन्चे पूर्व च तत्पाटलिपुत्रं च । अन्यत्र पूर्वस्मिन् पाटलिपुत्र जात इति "रोशीतो प्राचाम्" [३१२११०१)
४५