________________
३६०
जैनेन्द्र-व्याकरणम् [अ०५ पा० २ सू० १०-१५ ग्रहणम् | द्वारपाल्या अपत्यं दौवारपालिकः । “रेवस्थादेष्ण" [३।१।१३४] इति ठण् । स्वरमधिकृत्य कृतो अन्धः सौवरः । तदादेरपि | स्वराध्याये भवः सौवराध्यायः। व्यल्कसे भवः वैवल्कमः । स्वस्तीत्याह सौवस्तिकः । तदात्यस्मिनर्थे ठक्तः । स्वर्मन सौनम् । “भैर्ममा दिग्वम् [वा०] इति टिग्यम । मनमाह सौवर्गमनिकः । स्वः अध्याय स्वाध्यायः | स्त्राध्यावेन चरति सौवाभ्यायिकः । अचामारित्यनुवर्तनाठायचः समोपल्य यण एयौत्रादेशी स्वशब्दस्यैव । तदादिनिधिना सिद्धमिति चेत , न "स्वशब्देन तदादिविधिरनित्य." इतीदमेव शापकम् | तेन स्वपतौ साधु रवापतेयमिति । समयकृतस्यापत्यं स्मैयकृतः । “प्यन्धकमा " (३।१।१०३] इत्यण् । स्वादुष्वरयेदं सौवादुप्यम् | शुनो विकारः शौवः सोच: "श्वाश्मचर्मणां संकोविकारकोशेषु" [1१1१३२] इति टिखम् । शुनो दंष्ट्रा श्वादशा । “अन्यस्यापि" [४३१२३३] इति दीयम् । तत्र भवः शीवादष्ठो मणिः । तथा शौवाहननम् । स्वस्येद सौयम । तदादो स्वग्रामे भवः सोचनामिकः । अध्यारमादित्याहण् ।
न्यग्रोधस्य केवलस्य ॥५१०॥ न्यग्रोधस्य केवलत्य यो कारस्तस्य ऐयित्त्यापादेशो मानिने गिति परतः । न्यग्रोधस्यायं नैवयोधो दण्इः । केवलस्येति किम् ? न्यग्रोधा अस्मिन्देदो सन्ति “यु-छ" [३।२।६] इत्यादि पाटारकः । टाप “त्यस्थे क्यापी" [4/२१५०] इत्यादिनेयम् । न्यग्रोधिकार. भवः न्यानोधिकः । अत्र "भस्य हस्य।" [वा०] इति पुनद्भावः प्राप्तः । "न बुद्भुत्कोङः” [४५३१५] इनि प्रतिवेधः । तथा न्यग्रोधनूले भवं न्यानोधमूलं तृणम् । ऐचेय भवति । ननु व्यत्रोधस्योव्यमान कथापन्याधिनस्य स्पान् ? तदन्तविधिना । देवं नार्थः केवलमहणेन न्यग्रोधस्य प्राधान्येनानपणात्तदन्तषियमाव । एनं तर्हि तदादिनिवृत्यर्थं केवल ग्रहणम् । अन्यत्रेह तदादिविनिरस्तीति सप्यते । न्यग्रोधनीति व्युत्पत्तिपन नियमार्थम् । केवलस्यैव | अव्युत्पत्तिपा विध्यर्ट' गरम ।
नवे || ११॥ जे आर्थे कर्मव्यतिहारे त्रिपति सि यदुक्त तन्न भवति। व्यायुक्षो। व्याक्रोशी । व्यापचोरी वर्शते । “कर्मव्यतिहारे मः" [२।२।७६] इति ञः | "जात् स्त्रियाम्" [१२।२२] इत्यम् । तस्मिन् प्रतिषेधः ।
स्वागतादः ॥२२॥१२॥ स्वागतादेश्च यदुन तन्न भवति । लागतेन चरति स्वागतिकः । त्वध्वरस्यापन स्वाधरिः । स्वमः स्वाङ्गिः । व्यतः व्याङ्गिः । व्यडः व्यादिः । व्यवहारेण चरति व्यावहारिकः । स्वबहारशब्दों न कर्मव्यतिहार एब वर्तते किन्तर्हि लोकवृत्तेऽपि । ततः पाठः । स्वफ्तौ साबु स्वापतेत्रम ।
श्वादेरावतः ॥५॥१३॥ श्वादिरिकादौ यदुनः तन्न भवति । अतश्च य उत्पद्यते तम्मिश्च । चकारमन्तरेणापि समुच्चयो गम्यते । यथा पृथिव्यापस्तेजोवायुराकाशमिति | श्वास्त्रिः । श्वाष्टिः। श्याकर्णिः। श्वाशीर्पिः । श्वागणिकः । शोध मस्त्रास्य, शुन इव दंष्ट्राऽस्य, शुन इव कर्णावस्य, शुन इव शिरोऽस्य । स्वशिरसोऽपत्यं बाहादिपाठादि । अजादौ इति शिरसः शीपादेश उपसङ्ख्यानेन । इकारदीत्वं व्यपदेशिद्भानेन । अतो य उत्पद्यते तत्रापि प्रतिषेधः। श्वाभत्ररि श्वाभत्रम | श्वाकणंन । "इनः" [३।२६] इत्यम् । श्वन्शब्दो द्वारादिषु पश्यते । तस्य तदादिनिधिः अस्तीति इदमेव प्रतिरोधवचनं ज्ञापकम् । श्वारिति किम् ? श्वभिश्चरति शौविकः । केवलस्य न प्रतिषेधः "नोऽपु सो हति" [Telf३०] इति टिस्त्रम् । आवश इति किम् ? श्वाभत्रस्येदं शौवाभस्त्रम् | शौवादंष्ट्रो मणिः ।
वा पदान्तस्य ॥५२॥१४॥ श्वादेगोः पदशब्दान्तत्य यदुक्त तन्न भवति वा । किमुक्कम ! द्वारादी श्वशब्दस्य तदादिविधिना श्रीयुक्तः। श्वापदानां समूहः श्वापदम् । शौयापदम् । शुन इन पामस्य श्वापदः । "अन्यस्यापि" [४।३।२३ २] इति दील्यन । इकागदौ पूर्वनिर्णयेन नित्यः प्रतिषेधः । श्वापदेन चरति श्वापदिकः । अन्तग्रहण न कर्तव्यम् । “येनालि विधिस्तदन्तायोः” [११११६७] इनि स्वयमेव पदान्तस्य स्वादरित्यनु