________________
अ० ५ पा० २ सू० ३-१ ]
महावृत्तिसहितम्
३५६
त्रित्यचः ||२|| जिति शिति च परतोऽजन्तस्य गोरै भवति । प्राकारः । अध्यायः | "अध्यानुवाको” [४/१/६४ ] इति निपातनात् । कारको हारक: 1 नावकः । लायकः । सखायौ । मन्त्रायः । अनर्थकमिदम् । एपिरन अययोश्च कृतयोः "कोऽतः" [२४] इत्येषा सिद्धम् । मैत्रं शक्यम् । “गुकार्ये निवृत्ते पुनर्न तन्निमितम् " [१०] इति अमि च सख्युरेम्न विहितः गर्जमियत्र चाक्यादेशाभावादेन सिद्ध्येत । अज्मणमनिगर्थं गौरिति । शित्करं तु गावौ गावः इत्यत्रावादेशे सति "तः [ ५४ ] इलैपिचरतार्थं स्यात् ।
उतः ॥५४॥ गोरकारस्य उडः ऐन भवति प्रिति परतः पाकः पाठः । पाचकः पावकः । पान्चयति । उ इति किम ? पिपावकः । पकाराकारस्य मा भूत् । ग्रन्त्वस्य पूर्वेण प्राप्नोति नैयम । पूर्वविप्रतिषेधेनाः खं भवति । श्रवः इति किम् ? नेवकः । तपरकरणं मुखसुखार्थम् ।
1
हृत्यचामादेः || || || श्रच इत्यनुवर्तते । हूति विति परतः श्रचामादेरच एंव भवति । श्रश्व। उष्ठिः। सौलोचनः । सौतारः । “नदीमानुषी" [ ३|१|१०२ ] यादिना । अवाभिति किम् ? हला मत्रिवज्ञार्थमन्यथा आदीनामेव स्यात् । श्रजगलत रास्यो इलक्षणस्य चैः परत्वादा | त्यः | जागतः 1 “तस्त्रेदम्” [३।३३=८] झत्वा । “सकृद्गने पर निर्णये बाधितः एत्र" [प०] पुनः प्रसङ्गविज्ञानपक्षेऽपि न दोषः । अनुशतिकादिषु पुष्करसच्छन्दपादयत् पौष्करसादिः । वाह्लादेरिय् [ ३१८५ ] | अन्यथा तत्रभवः पदयोरर्थपाठोऽनर्थकः स्यात् |
देविकाशिंशपादीर्घसत्रश्रेय सामाः ॥ शरा६॥ देविकादिभिगच विशेषणात केशनां नदादीनां अहम | देविकायां भयं दाविकमुदकम् । आयविशेपणा विकुले भवा दाविकलाः शालयः । शिंशपाया चिकारः शांश भस्म । शियापास्थले भवं शशिपादम् । दीनं भवं दार्घम योऽधिकृत्य कृतग्रन्थः भित्र वा श्रावसः स्याद्वादः । देविकादीनामादेरच इति किम् ? सुदेत्रिकायां भवा सौदेविकाः पूर्वकियां मचः पूर्ववात्रिकः । पूर्वशशिपः । प्राचां ग्रामी । " प्राचां ग्रामाणाम् " [ ५।२।१६ ] इति व्यास अनेनाकारः ।
केकयमित्रप्रलयानां यादेरिय || शरा७॥ केकय मित्रयु प्रलय हतेयां यकारादेरियादेश भवति निति परतः । के यस्थापयन् । “राष्ट्रशब्दाद्वाशोऽञ्” [३३३|१५० ] | आटरेप | कैकेयः । मित्रयोर्भावः “ वृद्धचरण छलाघाव्याकारावेते [३|४|१२४] इति बुञ् । लौकिकं तत्र वृद्धं यते । मैत्रेकगारलाघते । मलयादागतं प्रालेयम् ।
पदे खोरैयव ॥ शशक्षा पदे परतः श्रचामादेरचः स्थाने कृती व यकारकारी तयोर इत्येतावादेशौ भवतः हृतिं वियति परतः 1 व्याकरणं बच्वधीते वा वैयाकरणः एवं नैयायिकः "यादि सूश्रान्ताट्टण्” [३।२१५२] इति दण् । शोभना अश्वा अस्येति स्वश्वः । तस्यापत्यं सौचविः । आः परत्वादेशौ भवतः । श्रर्हता प्रोक्तमानं तत्त्वम् । पद इति किम् ? : शरियत । यतः छात्रा याताः । अस्त्यचामादेरचः स्थाने "ययोः [ ४/४/६७ ] इति यकारो न तु पदे परतः । योगित किए ? यश्चिः । श्रचामादेरचः इति किम् ? श्रभ्यञ्जनेन चरति श्राभ्यजनिकः । दाभ्यश्विः 1 इह कस्मान्न भवति अशीती भूतो भात्री या द्ववाशीतिकः । यत्रैवादेश्व ऐप्राप्तिस्तत्रायं विधिः । अत्र च "संखायाः संख्यासंवत्सरस्य” [५|२| २०] इति योः प्रातिन द्विशब्दस्य । यो पोऽप्ययमपवादः । पूर्वन्यलिन्द अतः पूर्वत्रैवलिन्दः । " प्राचां प्रामाणाम् " [५/२/१६] इति प्राप्तिः ।
द्वारादेः || ५|२|| द्वार इत्येवमादीनां च धोरैयवित्येतावादेशा भवराः स्थिति इति परतः । द्वारे नियुक्तः दौचारिकः । नायं पदेऽचः स्थाने वकारः इति पूर्वेणाप्राप्तिः । अत्र द्वारादिभिर्योविंशेषणानादि