SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ५ ० २ सू० १.३ कुक्की तयोः ॥२१६३॥ किमः कुक इत्येतावादेशी भवतस्तकारादावकारे च परतः 1 कुतः । क | "कुतसोः" इति सूत्रे सित्करणसामोत्यदसशया भसशाकार्ये उत्वे बाधिते यगादेशेन सिद्धं वरूपे साको यथा स्यादित्येनमर्थः छादेशः ।। तोः सः साधनन्त्ये ।।५।१२१६४॥ त्यवादीनां तवर्गस्यानन्ये सकायदेशो भवति सौ परतः । स्पः । सः एमः | अनन्स्य इति किम् ? म । सः । त्यदाद्यत्वस्येदमादयोऽवकाशाः । सत्त्वस्यानन्यस्तवः । परत्वाद दस्य मत्वं त्यान् । ननु सत्त्वेऽपि यखे सिध्यति । नैवम् "अमिनस्मिन्ग्रहणेऽनर्थकस्यापि ग्रहणात्" [५० ४१२] इति दीत्वं स्यात् । इह च स पुरुष इति हलि सुखे दोषः स्यात् । सा इत्यत्र "अतः" ( ३४] इति टाम्न स्यात् । तस्मादनन्त्य इत्युच्यते । अनेघ इत्यत्र नारा फस्मान्न गति ? "न " Eritinी कारस्य त्यदादिग्रहारोनाग्रहणात् । भवानित्वत्र "स्फान्तस्य लम्" [५।१४१] इति सम्बस्मासिदत्वात कारस्य प्राप्नोति । यद्यवं परस्वत्वत्याज्यसिद्ध ल्यानकारो नास्ति । ततोऽन्तरङ्गत्वादनुस्वार एव स्यात् । असौ ॥५१६५॥ असाविति निपात्यते । अदसः सकारस्यौत्वं सो सुखम् । अत्वबाधनार्थम् । "तो" [५/३॥१६४] इति दस्य च सत्यम् । असौ । हे असौ । स्त्रीपुसयोरिदम् । सावित्येव । अदः कुलम् । अदस: परस्य सोरौत्यमेव निपात्यमिति चेत् , न, कुत्साद्यविवक्षायामकि त्यदायत्ये टापि कृते “स्वस्थ क्यापीदनः" [५।२।५०] इति इत्वं स्यात् । तेन अतको स्त्रीति न सिध्येत् | सकारस्य त्वौत्वे टाम्नास्तीति न दोपः ! इदमो मः ॥१९१६६॥ इदमित्येतस्य मकारादेशो भवति विमला परतः । साविति निवृत्तम् । उत्तरत्र साविति निर्देशात् । इमौ । इमे । इमै । इमाः । इमे | इमानि । दः ॥५।९।१६७॥ या सौ ॥५५॥१.१८॥ इदमो दल्न यकारादेशो भवति सौ परतः । उत्तरत्र पुसीति निर्देशात् स्त्रियामध्यं विधिः । इयं नो । नपुसके सुखे नास्ति । पुंसीदोऽय ॥ १६६॥ इदम इपस्य अयादेशो भवति सौ परतः पुस्षभिधेये | अयम् । परमायम । "पूर्वोसरपदयोस्तावस्कार्य पश्चानेकादेशः" । “नेन्द्रस्य" ५।२।२७] इति ज्ञापकान् । अनाप्यकः ॥१९९७०॥ इदम इपस्याककारस्यान इल्जयमादेशो भवति श्रापि विमनस्यां परतः । अनेन | परमानेन । अनयोः । अक इति किम् ? इसकेन । इमकयोः । श्राविति प्रत्याहारः टादिरासुपः पकारेण । हलि खम् ।।१।१७१॥ हलादावापि परतः अककारस्पेदम इद्र परम वं भवति । अभ्याम् । एभिः । एभ्यः । एषु । अक इत्येव । हमकेभ्यः । "अन्तेऽत्तः" [11] त्मान्न भवति । “नानकेन्तेऽतो विधिः" [प०] । अथवा अर्थक्वाद्विभक्तीपरिणाम इति पूर्वेण सिद्धल्यानोऽन्तेऽल इति नखम् । इत्यभवनन्दिविरचितायां जैनेन्द्रमहावृत्तौ पञ्चमान्यायस्य प्रथमः पादः समाप्तः । मृजैरेप ॥५॥२।१।। गोरित्येतदेवानुवर्तते । मृजेरिक ऐन्भवति । माग । मृजेरितीग निर्देशः “धोः स्वरूपप्रहणात्तस्य विज्ञानम्" [१०] नौणहत्येति तावनिपातनाब्जायते । अन्यथा “इनस्तो निगलो" [५।२।३६] इत्येव तत्वं स्यात् । धोविहिते त्ये ऐभवति । न मृदस्त्ये तेन कंसपरिमुभिरिति । ननु "विरुति" [ १६ इति प्रतिषेधः सिद्धो नैवम् । तिलिमित्तयोरेबपोः स प्रतिषेधः । किडत्यचि वा ॥ २॥ मृजेरजादी विकृति वा ऐन्भवति । परिमृजन्ति | परिमार्जन्ति । परिममजतुः। परिममार्जतुः । विडतीति किम् ? परिमार्जनम् । अचीति किम् ? मृष्टः । ते तसि बा द्रष्टव्यम् । १. प्रतिषु सूत्रस्थास्य वृत्तिस्त्रुटिता ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy