SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २० ५ पा० १ सू० १५८-१६२ 1 महावृत्तिसहितम् ३५७ तत्र मम बिपये प्रापणार्थम् । चकारों मणिध्वनुकर्षणार्थः । ननु तवममायादेशापवादादेव माधवं लभम् । नैव शक्यम् | विभक्त्या उपि कृते तबममायादेशाभावात्कृत्स्नयोयुप्मदस्मदोः स्थाने स्यात् । ननु बहिरंग उत्रिल्युक्तम् । इदमेव च शब्दोपादानं ज्ञापक्रम् "अन्तरमानपि विधीन् बहिरङ्ग उब् बाधते" प०] तेन यूयं पुत्रा वल्य स युप्मपुत्रः यूयादेशाभावः । गोमान् प्रियो यस्यति गोमप्रियः इत्यादौ नुमादीनामभावः सिद्धः । त्रिचतुरोः स्त्रियां तिसूचतमृ ॥श।१५८॥ गोविभक्त्या परतः त्रि चतुर् इत्येतयोः स्त्रियां वर्न मानयोस्तिस चतस. इन्दतावादेशौ भवतः । तिसृभिः । चतसृभिः । तिसए । चतसृषु । स्त्रियामित्येतत् त्रिचतु रोरेव श्रुतस्वाद्विशेषणं किमर्थम् ? यदा त्रिचतुरो स्त्रियां वर्तते समुदायः पुंसि नपुंसके या सदापि तदर्याचना तिसूचतसृभावो बथा स्यात् । प्रियतिसा । प्रियतिलौ। प्रियतिस्रः । प्रियतित कुलम् । प्रियतिसूरणी । प्रियनसृणि | वदा तु त्रिचतुरौ पुंसि नपुंसके बा वतते समुदायः स्त्रियां तदा न भवति । प्रियाः वयः प्रियाणि त्रीणि या यस्याः स प्रियत्रिः । एत्रं प्रियचत्वाः। खियामिति किम् ? यश्चत्वारः । त्रीणि चारि | चकारोऽनुनसभुश्यानुपरति । "पिकेसी " तेसका ग्रामः ।। रोऽच्युः ॥५११९५६।। तिस चत. इत्येतोः ऋकारस्य रेफादेशो भवत्यचि परतः । तिमस्तिष्ठन्ति | सिम्मः पश्य । चतस्रस्तिन्ति । चतनः पश्य | मिप्रतिस्रो भवम् । “ऋतो धेि" [५२।१०५] हरेप शनि "सुटि पूर्वस्थम्" [ ] दीत्वं सिङसोः “ऋत उत्" [UIRE] इति उः प्रसयत 1 मनु “मध्येऽपवादाः सूर्यान् विधीन बायन्ते नोत्तरान्" ५०] इति ऋतो किंधे इत्येपः कथं बाधा "स्प परम [१२।१०] इति परशब्दस्योष्टबाचित्वाद्रे फादेशः दृष्टः । डावे । प्रियतिसरि | अथ प्रियतिम्ल इत्यादौ कासान्तः कस्मान्न भवति । समुदायविभक्त्या तिसमाव इति तयाऽन्तो व्याप्त इति न कप् | अचीति किम् ? तिसृभिः । तिमणी। नवानि परल्पाने का प्राप्नोति । नैवम् । “नाम्यतिस्चतस्" [४।३] इति ज्ञापकान्नुटि नुम्रभावी न स्तः। उरिति किम् ? “अन्तेऽलः" [1111४९] इत्येत्र सिद्धम् । उरिस्पक्रियमाणे "येन नाप्राप्त" न्यान निसूनतमभावस्यापदादो रेफ: स्यात् । जराया चाऽसङ्॥११०|| जरावा अचि परतो या असआदेशो भवति । जरसौ । जरे । जरसः । जरसन् । जरसा | जरवा । आमि परत्वान्नुहोऽसङः । जरसाम । जराणाम् | नुगः परत्वाट्सङ् । अत्तिजसंस तपासीति । प्रादेशे "एकदेशविकृतमनन्यव" [प०] इति । अतिजरसं कुलं पश्येत्यात्रामं विमनीमपेक्ष्यासह । अनकारान्तो जातः । स तस्योपो निमित्तं न भवति सतिपादलक्षणत्वात् । अतिजरं तिष्ठति । अनिजगैरत्यत्र सन्निपानलक्षणायन्मावैरभावौ। तेन नाऽसछ । अनित्यैषा परिभापति चित्तेन अतिजरसं निति । अतिजरगैरिति । त्यदादेगः ॥५२॥१६॥ श्रचीति निवृत्तम् । त्यदादीनामकारादेशो भवति विभक्त्याम् । त्यः । त्यौ । त्यें । तः । तौ । ते । यः । यौ । एमः । एतौ | इमौ 1 इमे । अम् | अमी । द्वौ। दाम्याम् । त्यदादिपु स्वीत्वविवक्षायां "भाविनि भूतबदुपचारात्" इति स्वादिमपेक्ष्यात्ये कृते टाम् । तेन स्या सेत्यादिसिद्धम् । अत्यविधि प्रति द्विपर्यन्तास्थ्यदादयः । “भवतष्ठपसी' [३/२/३१] इति निर्देशात् । तेन भवान् । भवन्ती । भवन्तः । गृह्यमाणेन त्यादिना विभक्ती विशेष्यते । तेनाप्रधानानामत्वं न भवति । अतितदः । प्राधान्ये तु शोभनः सः सुमः ! अतिसः । परमसः । सञ्जाशब्दानां तु त्यदादित्याभावः सर्वनामान्तर्गणत्वात्यदादेः । किमः कः ॥५॥३१६२| किगित्येतस्य क इत्ययमादेशो भवति विभक्त्यां परतः । कः । की। के। किमोऽकार एवानुवबंः । पूर्वेण मकारस्यानेन "अनन्स्यविकारेऽन्त्यसदेशस्य" [प०] इतीकारस्यात्ये पररूपाचे च कृते सिद्धमिति चेतन, पूर्वेण सत्वपि मकारस्यात्नसम्भवे इकारस्याचं बाधकमेव स्यात् । तक्रदानमिष दधिदानस्य । किञ्च कुत्सायर्थे साकेऽपि यथा न्यादिति कादेशः । विभक्वामित्येव । किं राजा यो न रक्षति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy