SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३५६ जैनेन्द्र-ध्याकरणम् [अ०५पा०सू० १५२ १५७ श्रावाभ्याम् । युवयोः | आवयोः | मावचेरित्येव । युवकाम् | श्रावकाम् | असहिदस्य न भवति । सेऽपि यहा युष्मदस्मदी द्विवे वर्तेते समुदायः एकत्वे बहुत्ये वा तदापि युवावो भवतः । न चेत् परत्वाद् “यूयवयौ जसि” [११११५२] "वाहों सौ” [५/१२१५३ ] " तुभ्यमय " [५११५४] " मम इसि" [ ५।११५५ ] इत्यादेशान्तरेण बाध्येते । अतिक्रान्तं युवाम् प्रतियुधाम् । श्रत्यावाम् । अतिक्रान्तान् युवाम् श्रतियुत्रान् । श्रतिऋन्तेन युधाम् अतियुवया । श्रत्यायया । श्रतिक्रान्तैर्युयाम् अतियुवाभिः । अत्याचाभिः | अतिक्रान्तेभ्यो युवां देहि वा अतिभ्याम् । अत्यावभ्यम् । श्रतिक्रान्तात् युवां अतियुक्त् । अत्यावत् । श्रतिक्रान्तेभ्यो युवाम् अत चुवत् | त्यावत् । अतिक्रान्तानां युवाम् श्रतियुवाकम् । श्रत्यात्राकम् । अतिकान्ते युवाम् अतियुयि । अल्लावयि । अतिक्रान्तेषु युवाम् अतियुवासु । ऋत्थावासु या समुदायोऽपि द्विवे वर्तते तदा सुतरां भाः । श्रतिकान्ती युवान् श्रतियुवाम् । अत्याचामित्यादि । अपनः । अतिक्रान्तो युवाम् ग्रतिलम् । अत्यहम् | अतिक्रान्ता युवाम् अतिबूयम् । अतिवयम् । अतिक्रान्ताय शुकाम् अतितुभ्यम् । प्रतिमाम् । अनि कान्तस्य युवाम् श्रवितत्र । श्रुतिसम । यदा च युष्मदस्मदी एकत्वे बहुत्वे च ते समुदाय द्विव तदापि न भवतः । अतिक्रान्ती लाम् अतित्वाम् । अतिमाम् । अतिकान्तौ युष्मान् अतियुष्मान् । अत्यस्मान् । इत्य यम् | अतिक्रान्ताभ्यां त्वाम् अतिचाभ्यान् । प्रतिमाभ्याम् । अतिकान्ताभ्यां युष्मान् अतियुष्माभ्याम् । अत्यस्माभ्यां कृतम् | अतिक्रान्ताभ्या युष्मान् अतियुग्माभ्यां देहि । एवम् प्रतित्वाभ्याम् | अतियुग्माभ्यां विभेति । श्रुतित्वयोः । ऋद्धियुग्नयोः स्वम् । प्रतिवयोः । श्रतियुष्मयोर्निधेष्टि । यूयवयाँ जसि || ५ | ६| ६५८२ || युष्मदस्मदोर्जेस परतो यूय वय इत्येतावादेशौ भवतः । यूयम् | त्रधम । गोः प्राधान्यात्तदन्तविधिरयत्र । प्रतिकान्तास्त्वां युवां युष्मान् वा श्रतियूयम् | अतिवन्दम् । परमयूदम । परमचयम् । त्या सौ ||४|१|१३|| मदस्मदोर्मावः त्वग्रह इत्येतावादेशौ भयाः सौ परतः । त्वम् | अहम् | परमत्तम् | परमाहम्। प्रतिक्रान्तस्त्वां युवां युष्मान् वा अतित्वम् । अत्यहम् । तुभ्यमी ङ || ५|१|१४४ ॥ तुभ्य मय इत्येतावादेशौ भवतः युष्मदस्मदोर्हय परतः । तुभ्यम् । मक्ष्यम् | तदन्तविधिना अतिकान्ताय त्वां युवां युष्मान् वा श्रुतितुभ्यम् । अतिमह्यम् । परमतुभ्यम् । परममहरम् | तवमम इसि ||४|१|१५५ ॥ युग्मदस्मदोर्हसि परतः तय मम इलेतावादेशौ भवतः । तथ स्त्रम् । मम स्वम् । अतिक्रान्तस्य त्वां युवाम् युष्मान् वा भक्तिय । श्रतिमम । परमतच । परममम । वावे || ५|१| १५६ || एक इत्ययमन्वर्थस ज्ञानिर्देशतेन एकले वर्तमानयोर्यु मदस्मदोर्माचः त्व म इत्येतावादेशौ भवतः । त्वाम् । माम् । यत् । मत् । त्वयि । मयि । अत्रापि या कुष्मदस्मदावेकत्वे समुदाय दिल्वे बहुत्रे वा तदापि त्वमादेशौ भवतः यदि " यूयवधी जसि" [ ५|१|१५२ ] इत्यादिभिरादेशान्तरेन बाध्येते । कथं बाधा ? अतीवाश्चत्वारो योगा इज्ञानुवर्तन्ते । ततो बाधा तद्विपयादन्यत्रायं विधिः । तिषन्तौ स्वां तिष्ठतः पश्येति वा अतित्वाम् । अतिमाम् । श्रतिक्रान्तस्त्विाम् अतित्वान् । एवम् अतिवाभ्याम् । तुभ्यं देहि | अतित्वत् । प्रतित्वयोः | अतित्वाकम् । श्रतित्वयोः । अतिव्यासु | बटा समुदायोजकत्ये तदश सुतराम् । प्रतिक्रान्तं त्वाम् अतिव्याम् । त्योश्च || ५|१|१४७॥ त्वमावेक इत्यनुवर्तते । एकयो मदस्मदोः त्वम इत्येतावादेशौ भवतः त्ये द्यौ च परतः । त्वत्तशे मराः । त्वदीयों मदीयः । त्वत्प्रधानाः । मत्प्रधानाः । त्वद्धितम् | मंद तम् | त्वच्छिष्यो मन्द्रियः । विभक्त्यां परतः पूर्वो योगस्तस्या उपि प्रापणार्थं वचनम् । ननु नानापदाश्रयत्वाद्वहिरङ्ग उप् विभक्तीमात्राश्रयत्वादन्तरङ्गस्त्वामादेशः पूर्वं भविष्यतीत्यनर्थक मिदम् । नानर्थकम्। त्वाह तुभ्यमय
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy