SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३५५ अं० ५ पा० । सू० ५४९-१५} महावृत्तिसहितम् डिदिति । वित्तीय द्विदिति कार्यातिदेशः। तेन जुकुटिपति इत्यत्र सनोऽडित्त्वादो न भवति । "गोऽपित्' [1११७८] इत्यत्र तु ङित इव शिवदिति द्रष्टव्यम् । न कार्यातिदेशः । कार्यस्यावयवासम्भवात् । डिति किम् ? पचावहै। बात इति किम् ? पचन्ति । आने मुक् ॥५॥५१५॥ अत आने मुगागमो भवति । अान इति ईनिर्देशो अत इति कानिर्देशस्य पूर्वसूत्रे कृतार्थस्य ताक्लुप्तिं करोतीति अकारान्तस्य मुक्त । पचमानः । वपमानः । ईयास ३१४ रस कुरा भागम्य असतेयो भवति । आसीनोऽधीते । आम इनि कानिमोऽनवकाश मानस्य रा प्रकल्पयति । परस्यादेरीत् । धिभक्त्यामाष्टनः ॥५१.१४३॥ अमन नाकारादेशो भवति विभक्त्यां परतः | अध्याभिः । अष्टाभ्यः । अप्टासु । अप्टानामित्यष्टन श्राम्यात्वे च कृते नान्तत्वाभायादिल्सज्ञा नास्ति | कर्य नुड्। "प्यान्तेल" [१३५] इत्यवान्तग्रहणमुपदेशार्थमुक्तमित्यदोषः । विभक्यामिति किम् ? अपमहापानिहार्यो जिनः । "नोमता गोः" [१४] इति प्रतिषेधात्याभयमात्रं न भवति । कथं "दूतः स्यादष्टमिर्गुणैः" इति ? "अभ्य औश" [५।११३८] इति कृतावीच्चारणं सापकम् , यौवात्यं तत्रैवौशभाव इनि तेनानियमान्यम् । आ इति त्रिशेपनिदेशो नकारत्य स्थाने छस नकाकारनिवृत्यर्थः । श्रात्वमिति जातिनिर्देशे प्रमज्येत । रायो हलि ॥५१३१४४॥ इत्येतस्य हलादौ विभक्त्यामाकागदेशो भवति । सः । राभ्याम् । राभिः। राभ्यः । गत । हलौति किम् ? रायो । रायः । विभक्यामेव । रैत्वम, । रैता ! - युष्मदस्मदोः ॥१९४५॥ युष्मदस्मदित्येतयोहलादौ विभक्त्या परतः धात्वं भवति । युवाभ्याम ! आवाभ्याम् । युष्माभिः । अस्माभिः । युग्मासु । अस्मामु | "अन्तेऽलः" [१४] इति दकारस्य भवति । रपि ॥५॥२॥१४६॥ इपि च विभक्त्या परतः शुष्मदस्मदोरात्वं भवति । स्वाम। माम् । युवाम् । आयाम् । युधान् । अस्मान् । "खमादेशे" [41१1१४१] इति खे प्रामे पुरस्तादपवादोऽयम् । "सुटोरम" [५३।२४] इत्यम् । “शसो नः" [५।१।२५] इति नकारः। आवि ॥५॥१११४७॥ औकारे परतः युष्मदस्मदोरात्वं भवति । युवां जैनेन्द्रमधीवाये । आवाम् अधीयहे। यः॥११।१४८॥ यकारादेशों भवति युष्मदस्मदोविभकल्ला परतः । स्वया । मया । त्वयि । माय । युत्रयोः | आययोः । उत्सऽयम् । यात्वं खं चापवादः । पारिशेप्यादच्यनादेशेऽवतिष्ठते । खमादेशे ॥५॥१॥१४६॥ आदेश विभक्त्या युगादस्मदोः खं भवति । यादिश्यत इत्यादेशो विभक्ती । त्वम् । अहम् । यूयम् | वयम् । तुभ्यम् । मह्यम् । · सुस्मन्यम् । अस्मभ्यम् । रूत् । मत् । युष्मत् । अस्मत् । तय। मम । युष्माकम् | अस्माकम् । विभक्त्वामिति किम् ? युष्मदीयः । “स्यदादि" [1190) प्रति दुसञ्ज्ञा । "दोरका" [३।२१६०] इति छः । इदं स्त्रवचनं ज्ञापकम् । अत्त्रविधि प्रति द्विपर्यन्तास्यदादयः । तेन भवच्छन्दस्य भवानिति । मावधेः ॥५॥१५०॥ युष्मदस्मदोर्मकारावधेः सङ्घातस्यादेशो भवतीत्येषोऽधिकारो बेदितव्यः । अवधिग्रहणं किम् ? मान्तस्येति वक्तव्यम् । नैव शक्यम् | यत्र युष्मदस्मदौ मान्ती णिनि शिष्यागतनिवृत्ते तत्रैवादेशाः स्युः । ननु गो: “परेऽचा पूर्वविधी" [११.५७] स्थानिवद्भावान्मान्तता नास्ति व्यवधानात् । पचनाच्छु,तिकृतमानन्तर्य विभक्त्याः । अवधिग्रहणे सति दकारान्सयोरपि युप्मदस्मदोर्मावधेः समुदायावयवस्यादेशाः सिद्धा भवन्ति | युवाचौ द्वौ ॥१॥५६॥ द्वावित्यन्वर्धमहणम् । “एकद्विबहवश्चकशः" [१।२११५५] इत्यत्रान्वसज्ञाकरणात् । द्वित्वे वर्तमानयोर्युष्मदस्मदोर्युन आव इत्येतावादेशौ भवतः। युवाम् । आवाम् । युवाभ्याम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy