________________
जैनेन्द्र- म्याकरणम्
[अ० ५० १ सू० ११६ - १५१
व्यवस्थितविभाषेयम् । तेन श्यतेरित्वं विषये नित्यमिष्यते । संशितमतः साधुः । संशितं यत्नेन सम्यक्सव्यादिव यस्य न स एवमुक्तः । संशितः साधुरित्यपि भवति । यः प्रकरणादिना बते यत्नवान् गम्यते 1
३८०
धामो हि || २१२ १४६ || धाञः हिरित्ययमादेशो भवति तकारादौ किति परतः । हितः । हितवान् । स्यात्सर्वस्य स्थाने "[]देश निर्देशो यहुचन्तनिवृत्त्यर्थः । देवीतः । देधीतवान् । घंटो लाक्षणिकत्वान्निष्टत्तिः ।
हाकः वित्व ॥ ४२१९४७ हाकः क्त्वात्ये परतः हिरादेशो भवति । हित्वा गतः । हित्वा गच्छति कर्माणि । मोचम् । पूर्ववदी प्राप्ते हिरादेशः । अनुबन्धनिर्देशस्तु हाङो निवृत्त्यर्थः । यद्दुयन्तनिवृत्यर्थश्च । स्वर्मापयन्तस्य नेयते । क्लीति सौत्रो निर्देशः ।
दो दोः ॥ २१४॥ वा इत्येतन्य मुसकस्य वद् इत्ययमादेशो भवति तकारादौ किति परतः । दत्तः । दप्तवान् । दत्त्वा । दत्तिः । दइति किम् ? धीतः । चीतवान् । घेट इदं रूपम्। भाषी हिरादेश उक्तः । भोरिति किम् ? दातम् बर्हिः । ते आदेशे सुदत्तमित्यत्र " दस्ति" [ ४।६।२२५] इत्यनेन गन्तव गर्दीत्वं स्यात् । दान्तो " द्रान्तस्य सो नः " [ ५३/५४] इति नत्वम् । भान्से "तथोर्थोऽधः" [ ५३५६] इति झपः परस्य भ्रत्वम् । थान्ते नास्ति दोषः । तान्तो बास्तु | "इस्ति" [४/३/२२५] इत्यत्र दो पक्षो । दाइत्येतस्मिन्तका तकारान् वाम् । तब तकारादौ नास्ति दोषः । श्रान्नपक्षे " खरिं" [ ५/४११३० ],
इति ।
गेस्तोः ॥ ५२२२१४६॥ श्रजन्ताद्गेरुत्तरस्य दा इत्येतस्य भुसकस्य त इत्ययमादेशो भवति तकारादौ किति परः । नीत्तम् । वोत्तम् । परीत्तम्। प्रतम् | अवत्तम् | "अन्तेऽल:" [] हत्याकारस्य तकारः । श्रकार उच्चारणः । दकारस्य चर्चम् । गेरिति कानिर्देशात् परस्यादेः " [ ११५१ ] इति चेददोपोऽयम् । " अस्य स्त्री” [4121589] इत्यतो मरहूकालुत्या अवयस्येति वर्तते । तैनाकारत्व भविष्यति । द्वितकारको वा निर्देशो ऽनेकाल्स्वात् सर्वस्य त्याने भवति । गेरिति किम् । दधि दत्तम् | अ इति किम् दत्तम् | द इत्येव । निधीता गौर्नमेन | मोरित्येव । श्रवदान्तं मुखम् । धरित्यात्तो मवति परत्वात् । अवतः । भवत्तत्रान् । ननु च
अवदतं विदञ्च प्रवतं चादिकर्मणि । सुदनमनुदत्तच निदशमिति चेष्यते ॥
तत्कथं सिद्धयति । अवादीनां गम्यमानक्रियान्तरविषयत्वेन ददातिं प्रत्यगित्यात् सिद्धम् । "यक्रिया. युक्तस्तं प्रति गांतिसन्ज्ञको भवति" इति वचनात् । श्रवहीनमवगतं वा दत्तमवदत्तमिति क्रियान्तरविषयत्वं योज्यम् । अथ वा "शाच्छां विभाषा" [ ५|२| १४५] इत्यतो मलुत्या व्यवस्थितविभाधानुवृत्तेः ।
भ्यः || ५|२| ६५० ॥ मकारादौ परतः अपू इत्यस्य गोः तकारादेशो भवति । यद्भिः । श्रद्यः । भोति किम् ? अन्तु । द्वितकारकनिर्देशपचे तु पूर्वरुपाप तकारस्य जश्त्वम् । श्रनेकान्वात् सर्वादेश इति चेन्न | अचइति । अचः परस्य भवति । गोरिति विशेषणात्ये भादौ सम्प्रत्ययः । तेन पढे न भवति । अभाः । श्रब्भक्षः ।
स्य सः ५२ । १५१ ॥ सकारादावगे परतः सकारान्तस्य गोस्त इत्ययमादेशो भवति । वरस्यते । अवस्यत् । चित्रसति । " भन्तेऽतः " [ ११४६] इति वा । "निर्दिश्यमानस्यादेशा" [प०] इति चा सकारस्य तम् । द्वितकारकपदे श्रच इति काविभक्त्यन्तमनुवत्यम् सीति किम् १ प्रवासः । श्रदि