SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्र०५ पा० १ सू० १२७-१३१] महावृषिसहितम् ३५३ इति निपात्यते स्वरश्चेत् । विरेभितमन्यत् । इत्यमेतो निपातनात् । फाण्टमिति निपात्यने अनायासे । फरिणतमन्यत्र । अग्निना तप्तं यत्कयोधणं तत्फाण्टम् । अथवा यदपक्वमन्चूर्णितमनिष्यन्दितमुदकादिसंयोगादिभन्न रमम् | बादमिति भयति नटं (भृशं) चेत् वाहितमन्यत्। वाह प्रयत्ने इत्यस्यानिटत्वम् । विशस्तष्पाविति भवरः विवाती चेत् । विशस्तो वादी ःटो वादी प्रगल्भोऽयिनीतो वा समुपोः “यस्थ बा" [111१२.] “यादितः" [५११२२] इति च प्रतिषेधे मिट्टे नियमाई यात्य एवेति । भावारम्भयो वैवात्येऽनभिधानम् । नियमादन्यत्रेट । विशसितः पशुः । धर्षितः शन्नुणा । कष्टमिति भवति कृच्छ गहने च । कृच्छि दुवं दुःखहेतुश्चोपचारान् । गहन बनम् । युपेरविशदनेऽनियन्धं निपात्यने । जुष्टा रज्नुः । श्रुष्टी पादौ । अविशष्टने इति किम् ? अत्रघुषितं वाक्यमाइ । शब्देनाभिप्रायनिवेदनं विशब्दनं रादपि युपेरथः । अनेकार्थत्वाधूनाम् । हद इति स्यूले बलपति च । दृहिः तेऽनिलं न हसं परत्व च दन्यं निगन्यते । दृहेछ नखबजम् । ननु दृहे खं दत्यं च न निपात्यं हत्वे टुत्ये च कृते सिध्यति । नैवम् । द्धिमा । द्रदयति । परिद्रदच्य गतः इत्यत्र पूर्वत्रासिद्धत्यालू " रोऽनादेः" [१४:५५३] इति रत्वम् "प्ये धिपूर्वात्" [१४५६] इति गोरयादेशश्च न स्यात् । रह च परिदृढत्यापत्वं पारिदृढी कन्येति "प्योऽक्षु रूपान्स्ययोः" [३३।६३] इति यः प्रसञ्येत | स्थूलबलवतोरिति किम ? दृहितन् । दृहित था। परिवत इति निपात्यो ! प्रशुश्चेत । परिपूर्वस्य हे हेा न हन्नम् । ढल्वे प्रयोजनं पूर्वानाम् । परिद्रय गलः इत्यत्र संघाम युद्ध इति सगेः पाठात् गिरहितस्य गिनत्पद्यते । तेन "तिमादयः" [१३] इति पसे क्वात्यस्य प्यादेशः। प्रभाविति किन ? परि हितम् । परिवृहिरान् । अभ्यर्ण इति निपात्ये यायिदूर्य । अभ्यर्ण शेते | अभ्यणा शरत् । विदूर विप्रकट ततोऽन्यत्समविदूरं तरूप मात्र आविर्वम् | "नसे चतुर" [३।५।११५] इत्यत्र न ग इनि योगविभागासापेक्षाधेऽपि टचण् । श्रानिदूर्य इलि किम् ? अर्दितश्चौरः शीतेन । दृत्तमित्यध्ययनेऽर्थे निपाल्यते । वृतेर्यन्त दिडभावी पोरुप च को निपात्यते । नृतं जैनेन्द्रम् । वृत्तस्तकों देवदत्तेन । अध्ययन इति किन ? वर्तितो घटः कुम्भकारेण । यदा वृत्तिरकर्मकस्तदाऽस्य एयन्तस्य वृत्तस्तर्क इति न भवति । बदा तु "तेन निवृत्तः" [३।२।५८] इति ज्ञापकादन्त विताः सकर्मकस्तदा कर्मणि क्त: “यस्य वा" [५/१।१२१] इति प्रतिधावृत्तस्तकः । श्यन्तस्य अध्ययने वर्तित इति भवति । सन्निविभ्योः ॥५॥२।१२७॥ सम् नि वि इत्येवंपू दर्देरिएन भवति ते परतः | समर्णः । न्यर्गः । व्यर्णः । सन्निविम्ब इति किम् ? अदितः । मार्दितः । नया रुप्यमत्वरसंधुपास्वनः ।।११।१२८|| रुपि अन् स्वर उंयुप आस्वन् इत्येतेभ्यः ते न वा इङ् भवति । अष्टः । पितः । अभ्यन्तः । अभ्यमितः । तूर्णः । त्वरितः । संघुष्टः पादः। संधुपितः पादः | संजुष्टं वाक्यम् । संगुपितं वाक्यम् | आस्वान्तो देवदत्तः। श्रास्वनितो देवदत्तः । पारवान्तं मनः | अास्वनितं मनः । रुपेः “तीपसहलुभरुपरिषः" [ ६] इति विकल्पेटो "यस्य वा" [५।१।१२१] दनि निषिद्धे अभ्यमः प्रासे स्वर "आदितः" [५१।१२२] इति प्रतिपिढे सधुपास्त्रनोरविशन्दनमनमोरया सतोटि प्राप्ती नेति प्रतिषिद्धायां सर्वत्र बेनि विकल्पः । हनृतः स्ये ॥५।२।१२९॥ हन्तेः ऋकारान्तेभ्यश्च से परत इद् भवति । हनियति । अहनिप्पन् । करिष्यति । अकरिष्यत् । स्वरत्यादि विकल्प वाधियाऽनेन परत्वादिद् । स्वरिभ्यति । न वेति नानुवर्तते । सावः ||५१६।१३०|| अजे सी परतः इट् भवति । ग्राजीत् । आजिटाम् । श्राजिनः । नित्यार्थ प्रारम्भः । साविति किम् ? अजिता । स्तुसुधूलो मे ॥५॥१.१३॥ लु सु धूर. इत्येतेभ्यः मपरे सो परतः इद् भवति । अन्लावीन् । असावीत् । अवायोत् । म इति किम् ? अस्नोष्ट | असोष्ट। अबोट । अविष्ट । धूम्रो विकल्या प्रातः । अकारो पुतिनिवृत्त्यर्थः । ४५
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy