SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५२ जैनेन्द्र-व्याकरणम् [ ० १ ० १ सू० १२०-१२६ चिभिदिव । विभित्रिम | ददि । इदम | "श्रूयुकः किति” [५/१/११०] इति प्रतिषेमद्धे व्यनियमार्थम् । होवोदासे लिटि नेड् । तेन लुलुवि । लुलुविम । श्रथ ( प्रति ) पेधार्थ ग्रहणं कस्मान्न भवति ? यदि प्रतिषेधः एष्टः स्यात् वाधिकारे ग्रहण कियेत न किधिकारे । इह करणं ज्ञापक थे प्रतिषेधाभावस्य | क्वरिथ | स्तुप्रभृतिग्रहां तु प्रतिषेधार्थम् । (थे) "वोपदेशे " [ ५।११३०६ ] इति प्रातः नमन्तु कृभु नियमादि ( टू ) प्राप्तः प्रतिषिध्यते । श्रमुट इत्यनुवर्तते । मंचरकर मंचकरिम | वीदितस्ते ||४|१|१२०॥ श्वयतेरीदिद्भयश्व ते पग्नः न भवति । शनः । शूनवान् । लग्नः । लग्नवान् । श्रापीनः । श्रापीनवान् । शिव ई ईदित ईकारोऽयत्र मश्लिष्यते । शीङ: "तः सेद् पूत्र शीतः " [१२] इति शापकादिदू । पारिशेष्यादीकारान्तस्य डीडो ग्रहणम् । उड्डीनः । उड्डीनान् । " श्रदितः" [२३१६३] इति त्रयम् | स्वादय श्रोदितः | 3 यस्य वा श२१२६ ॥ यस्य त्राऽन्यस्मिन्नितस्तस्य ते परत इन संपति | | रम् | इष्टवान् । द्यूतः । श्रुतवान् । " तनिपतिदरिद्राणाम" [वा०] इति वैट्यपि प्रतित इत्यत्र "इप्तच्छ्रिताप नित [३/२१] इति ज्ञापकादिट् । श्रादितः ||११|१२२॥ याकरितश्च पोस्ते परत इन भवति । मित्र मिन्नवान् । विन्नः । विन्नकान् । विष्णुः । दिवणवान्। धृष्णुः । धृष्णवान् । “समः समि" [४] इत्यत्र क्य इगागमवचनासिके आदेशयनं समनित्यमागतेः । विरक्तः । या भावारम्भयोः || ४१६१६२३|| भावे आरम्भे च श्रादितो दोस्ते परतो भवति । भिन्न । मेदितमत्व | प्रभिन्नः । प्रमेदितः । निवेदितमत्व | मरिणः । वति योगविभागात् कर्म चारि । यादित इति न सन्निधीयते । शकितो घटः कर्तुम् । शक्तोः कर्तुम् । भावो वर्थः । आधः क्रियावयवः प्रेत्यादिना द्योत्यः आरम्भः । भावग्रहं तस्य विशेषणत् आरम्भो धोः "नमात्रे क..' [२३|१५] इति भावे क्तः । " कर्तरि चारम्भे" [५४५६] इति कर्तरि क्तः । " दान्तशान्तपूर्णदस्त स्पप्रछन्नाः ||४|१|१२४|| दान्तादयः यदा व्यन्ताद् वा निपात्यन्ते । अन्तः । दन्तिः | शान्तः | शमितः । पूर्णः । पूरितः । दस्तः । दासितः । स्परः । स्पाशितः । छन्दः । लादिनः । शनः | शापितः । निलं निपात्यते । दस्तादेरुङः प्रादेशश्न | शमिदम्यग्वेिदी प्रति न स्यानिवत् इति "कस्य चित्रोः वित्ति" [ ४|४|१३] इति दीलम् । ग्रन्यत्र मिर्ता प्रः । जपेतु" भरज्ञखिनाम्" [१७] इति विकल्पितेटो " यस्य वा [ ११२१] इति प्रतिषेधे प्राप्ते ग्रहगाम् । ||४||१२|| पति इत्येतौ वा ते परतो निपात्येते । मेलामस्मिनियाते वाऽनित्यम् । हृप्यनि लोमानि । हृषितानि लोमानि । हृष्ट लोमभिः । इप्टो ! हृपिनो स्तः । हृन्यादन्ताः । हृषिता दसः । छः "योदितः" [४/६/१०४ ] इति विकल्पिनेो " यस्य वा " [३१२२] इति प्रतिषेधे प्राप्ते वचनम् 1 अपचितोऽनेन गुरुः । अपत्रावितोऽनेन गुरुः । चाकले विमानोऽनित्वं वदा निपात्यते । चकारोऽनुक्तसमुच्चयार्थः । तेन नित्यमपचितिः । क्षुब्धस्वान्तध्वान्तलग्न ग्लिष्टवि रिब्धफाष्टबाद विशस्तष्कघुद्दढ परिवृढाभ्यर्णवृत्ताः ||५|२११२६|| क्षुब्धादयः शब्दाः कान्ता अर्थविशेषे निपात्यन्ते । सुत्रो भवति मन्यश्चेत् । इत्यादिक मध्यते स मन्थः । ननु द्रवद्रव्यसंप्रयुक्ताः सको मन्थ इह गृह्यते । तदुक्त' "शोभेव मन्दरक्षुब्धक्षुभिताम्भो घिर्णमा" इति । क्रियाभिधानेऽन्याभिधाने च न भवति । क्षुभितं मन्थेन । जुभिता सेना | स्वान्नमिति भवति मनश्चेत् । स्वनितमन्यत् । ध्वान्तमिति निपात्यते तमोऽभिधानं चेत् । ध्वनितमवत् । लग्नमिति भवन मनश्चेत् लगतमन्यत् । लिष्टमिति भवति अविस्वष्टश्चेत् । म्लेच्छितमन्यत् । इत्यकारस्य निपानादेव विन्धि
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy