SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ थ० ५ पा० । सू० ११६-११६] महावृसिसहितम् झल्यकित्यमागमार्थः । अना। ता । द्रमा 1 दर्मा । अदि (हदि)नदिनुस्किन्दिछिदिभिदिशदिक्षुदिपदिग्विदिखियति(विद्यति विन्तयः पञ्चदश ११५। स्वितीति स्यनिर्देशो प्रिस्चिदा स्नेहने इल्लत्व निवृत्त्यर्थः । विद्यतिविन्योविकरणनिर्देशोऽन्यविकरणनिनृत्यर्थः । वेदिता शास्त्रस्य । वेदिता वनस्प। केचित्तु विन्दतिमनिटमिच्छन्ति । बेत्ता घनस्य । पचिर्वाचविचिरिचिसिचिशु चयः पट १६ प्रच्छि ।।। युजिजिगजमुनिज भजिसृजिसजित्यजिजिमस्जिनिजिभ्रस्जिस्वजयश्चतुर्दश ।१४। एकाच इति किम् ? भिदिता । अस्त्ययमले यखे च कृते उदात्तः । न त्वेकाच । नन्वयमप्युपदेशे एकाच । नैवं अभिद्यलपेरणोपदेशात् । यो बिभित्सतीत्यत्रापि स्यात् । सन्नतस्येड्भवत्येव । बिभिरसता | सनि तु परे न भवति । नियमिति स एवायं भिदिरेकाजदनुदात्तश्च । यदि वा उपदेशे अयमेकाच् ? अनुदात्तादिति किम् ? लविना । लबिनुम । उपदेश इनि किम् ? पचित्र । पेचिम । कयमिदमुदाहरणं युक्तम् । असत्युपदेशाधिकारे एकाचोऽनुदात्तस्य यदि लिटि प्रनिरंधः सिद्धः स्वात्तदा नियमः स्यान्चकृबादौ । न च लिटि प्रतिषेधः प्राप्नोति, द्वित्वे कृतेऽनेकारमान । न दुपदेशा. धिकार उपदेशावस्थामामेकाजिति त्या प्रतिषेधः सिद्धस्ततो नियमः । तितुत्रतयसिसुसरकसेऽमहादेः ॥५॥५११६॥ अवस्यापि प्रतिरोधोऽयम 1 नि जुत्र न थ मि मु सर क स इत्येतेषु परतो ने भवति ग्रहादीन् बर्जविवा ! तंतिः । तिच् । “न किचि वाघ' [ ४] इति नखदीलयोरभावः । सक्तः । “सिसनिगमिममिमसिसच्यविधाऋषिभ्यस्तुः" [उ० मू। पत्रम । "दाम्नीशपयुयुज" [२।२।१६०] इत्यादिना बट | हन्तः । “हसिमगृण्वमिद मिलूपूर्थिभ्यस्मुः [उ० मू०] औरणादिकस्यैव तस्य ग्रहणं व्याख्यानात् । के तु इसितमित्येव भवति । काम । “हनिधि रमिकाशिभ्यस्थः" [उ० सू.]। कुक्षिः । " पिप्लुषिसुचिकृप्यशिभ्यः क्सिः" [८० स०] । दक्षुः । “इत्यशिम्या क्मुः" [उ. सू०] "कृधूभ्यां क्सः' । धूसरः । शल्क। "इणमीकापाशल्यसिमधिभ्यः कः" [उ.मू.] । यमः । "वृनृवदिहनिकमिकविमुचिभ्यः सः" [उ० सू०]। अग्रहावेरिति किम् ? निगृहीतिः । अपस्निहितिः । निकुनितिः । श्रयका किति ॥५१॥२१॥ श्रि इत्येतस्मादुगन्तेभ्यश्च कितीएन भवति । निपठितिः । “स्थियां निः" [२१३:७५] थित्वा । श्रिनः । श्रितवान् । खुल्या । युतः । युतवान् । वृत्या । वृतः । वृतपान | उपदेश इन्येय । तीत्वा । तीणः । तीर्णवान् । अयुक इति किम ? श्वयित्वा । श्वेः कत्या | अत्र जिरिट च गुगप पानुनः । परत्यानिट । “मृडादि' [१०] नियमादकित्त्वम । कितीति किम ? यिता । यविन्ग । भणुरित्यत्र गिनि स्नो कथं प्रतिषेधः क्रितीत्यत्र गकारोऽपि कृतचत्वों निर्दिष्टः । तस्य पूर्वत्रासिद्धत्वमाश्रित्य पूर्व विसर्जनो यः कुलो क्या रेरुत्वं स्यात् । एबमात्रोऽपि “विति" [11] इति गकारपश्लेषादेव । अणुओ गुबद्भवायः । प्रोणुत । प्रोणु तवान् । एकाच इत्येव । जागरितः । जागरितवान् । सनि ग्रहगुहश्च ॥५१११११८॥ ग्रह गुह इत्येताभ्याम् उगन्तेभ्यश्च सनि ने भनि । जिनि । जुबुक्षति । रूपति । "मुषअहिरुदधिदः संश्च" [1१1८२] इति कित्बाजिः । गुहेरूदित्वाद्रिकल्पः प्रातः । लूजम्सनि "झलिकः" [2011३] इति कित्वं बाधित्वा परस्त्रादिर प्राप्तस्तस्यानेन प्रनिपंधे मलादिवान् किम्यन । श्रीग्रहणं न प्रयोजयति "नियूगु भर" [५/३॥६७] विकल्पितेदन्वात् तनोऽपि "सनी वा” [ ४] इति विकल्यः। कसभ्रवस्तुद्रुस्नुश्रुयो लिटि ॥५॥१॥३१६॥ क स भ पृ स्तु द्रु इत्ये यो लिटी न भवनि । नव । चकम । ससूव । सरसम | अभृव । बभृम | वनुत्र | यम । ववृत ई । चमहे । तुष्टोध | नुष्टुः । नुष्टुम् | दुद्रोथ । दुद्रुव । दुद्रम | सुस्रोथ | सुलुव । सुम्सुम । शुश्रीथ । शुश्रु व | शुभु म । मिद्ध मन्य, रम्भा नियमार्थः । क्रादव एव लिट्यनिटस्ततोऽन्ये सेटः इति । न तु कादयो लिन्येवानिट इति विपरीतो नियमः । "स्वतन्त्रः कर्ता" [१।२१२५] इत्यादिनिर्देशान् । स भ इति प्रकृतिनियमोऽनुदात्ता एत एवानिटो नान्ये ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy