________________
जैनेन्द्र-व्याकरणम्
[ अ० ५० १ सू० ११०-११५
श्रतैः || ५ | १|११० ॥ श्रः "सः" इत्यनेन युक्तं तन्न भवति । श्ररिथ । प्रतिषेधत्तावन्नाभिसम्बध्यते । ऋत इत्येव सिद्धात् । विकल्पोऽपि यः स्यात् "अत्वमृजिटशः " इत्यत्रैवार्तेग्रहणं क्रियेत । ततः सूत्रारम्भसामर्थ्याद् विधिरभिसम्बध्यते ।
३५०
स्नोर्थात् ||५|१|१११ ॥ नेत्यनुवर्तते । तु इत्येतस्माद् दाधनिभिनादगे इन भवति । मस्नोष्यते । प्रस्नोष्टीष्ट | प्रास्नोष्ट | "" [२७] इति दा । "स्नोव मिश्र" [ २।११५६] इति लुङिन
। मुषिन्यते इत्यत्र "सनि" [इल प्रविवाचरति प्रस्नवित्रीयते । नात्र स्नोतिर्दार्थः । किं तर्हि ? वयन्तो धुः | रोङ ऋतः [५/२/१३६ ] इति रीङ् । दोऽर्थो यस्य सोऽदार्थः । प्रयोजनइत्यर्थः । कदा न स्तुर्दार्थः । यदा भावकर्मकर्मव्यतिद्वारा निर्वाचिताः । सति च देयं तेन कृति न भवति । प्रस्नवितुम् । यदेि सति दे दार्थ दे इति चक्तव्यम् । न इत्यानन्ये विज्ञावेत | स्यादिव्यवधानेन त्वात् प्रतिषेधः । दार्थादिति किम् ? प्रस्नविता | प्रस्नवितुम. ।
क्रमः || ५|१|११२|| दार्थादिति वर्तते । क्रमश्र दार्थादि न भवति । प्रस्वते | प्रकोष्ठ प्रचिकंसते । प्रचिसिध्यते । सन्नन्तमोऽपि *मिरेव दार्थ: । "सनः पूर्ववत्" [ ११२/५८ ] इति क्रमि सम्बन्धिनो दत्यातिदेशात् । अत्रापि दाल भात्रकर्मकर्मव्यतिहारा वृत्त्यादयोऽर्था: "बाओगे" [१/२/३६ ] इति शेषयोगश्च । दार्थादित्येव । प्रक्रमितव्यम् । प्रक्रमितम् । सति दे दार्थलमिति । " प्रादारम्भे" [३८] इति दः ।
कर्तरि कृति ||२||११३॥ क्रमेदमियात् कर्तरि कृति नेड् भवति | वह कृतीति वचनन. मदस्यासम्भवादार्थादिति दवियवादिवगन्तव्यम् । अप्रयोगेऽपि दस्य दविषयत्वं पूर्व तु सत्यच दे दार्थत्वं व्याख्यातम् | प्रकता | उपक्रन्ता । प्रचिसिता । कर्तरि कृति । प्रक्रमितव्यम् । उपक्रमितव्यम् । विक्रम | दार्थादिति किम् ? निष्कमिता । "दुदुङो ऽत्यम्मुहुसः " [५/४१२८ ] इति मत्वम् । "इणः पः” [५४४।२७] त्वम् ।
11
वशि || ५|१|११४ ॥ कृतीयेकदेशोऽनुवर्तते । बशादौ कृति नेड् भवति । प्राते प्रतिषेधः । ईश्वरः । दीपः । भस्म | यत्नः | वरन्न ना एवं प्रयोजयन्तीति केचित् । तदयुक्तम् । श्रन्यचापि दर्शनात् । "जमन्ताद्दृष्टः " [ ४० सू०] | दर: | "मुदियोर्गः " [ ४० सू०] । मुद्गः । गर्गः | "इरिदलिभ्यां भः " [30] सू०] । दभी । भः । कुतीति किए है रुरुदिन | रुरुदिम ।
J
एकाचोऽनुदात्तात् ||५|१|११५ ॥ उपदेशे एकाची घोः अनुदाचादिशू न भवति । यान्ा । कर्त्ता । पक्ता । एकाचोऽजस्ताः । श्रइन्तमुदन्तमुदन्तं त्रिश्रीडी इशीको टुकीनी । गुरुमृसु सुक्षु चतुवश्च वर्जयित्वा । ऊर्णो बद्धावादेका-त्वम् । श्राधिपीट | "डो यमहनः " [ १४२१२३] इतिदः । " नो वध लिहि" [|४|११४ ] इति बधादेशः । स यावर्षीदित्यन्न ऐषु मा भूवित्यन्त उदात्तश्चोपदिश्यते । स्थानिवद्भावेनानुदात मा भूदित्यर्थन् । चिता । तरिता । श्वभिता । इत्यादि बोध्यम् । हलन्ता अनुदात्ता प्रदर्श्यन्ते । शर्कियमिवसतयः । प्रभिः प्रकृत्यन्तरमप्यस्ति । प्रस्ता । वसते खिया निर्देशः आच्छादनार्थे नित्यर्थः । सिता पद । वभिरभिलभ्यः । वमिरमिनमिगमयः इनिमन्यती । श्वनिर्देशो मधुर्निवृत्त्यर्थः । मनिता वहिदिदि हिनहिनहिदिलिपियोस्तु "तीस" [ ५।३/३६ ] इति विकल्पो मुहेरपि । रघाटी दिशिवशमृशिम्प शिरिशि
शिनिशिक शिलिशिशयो दश | १० | राधिरुधिकुत्रिसाधियुधिव्याधियन्धिमुभिक्षुधियुध्यतिसिध्यनय - स्नैकादश | ११ | बुध्यतिसिध्यतोः स्वनिर्देशों भौवादिकयोर्निवृत्त्यर्थः । बोधिता । सेधिता । अकारतावेतौ । बुधितम् । सिधितम् । शिविशुपिषिदुपिपिनिििषकृपित्रिभिद्विपिलिपय एकादश || ११|| श्रापितपिस्वपिलिपिल्लुपि चिपिश पिवपितिपि पितृपितृपि पयः त्रयोदश ॥ १३॥ तुद्दिपी रघादिपाठाद्विकल्पितेयै रद्दानुदात्तपाठ