SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्र० ५ पा । सू० १०६-१०६] महावृत्तिसहितम् २४६ नस्यति । अनलत् । नियनि । नसियति । अन्नति यत् । निर्तिपति 1 सीति किम् ? कतिना । लामाविति किंग ? अकर्तीत् । अप्राने विकल्पोऽयम् । ___ गमेरिणमे ॥२१०६॥ गरि भवति सकादौ मे । इड्महणं नित्यार्थम् । गमेरिति मम् । "गम्त सन्द गती [था०] | "सनि" [II156] इति इणो गमादेशस्य "इवधिकः" [१०] इनि वक्तव्येन “इक स्मरणे धा०] इल्लल्या "इड" [ २०] इति “इक अध्ययने” [धा०] इत्यस्य चाविशे. पेण ग्रहणम् । गमिवति । अगमिष्यत् । अनादेशल्येदम् । जिगमिष्यति । इणादेशस्यापीदम् | अधिजियामापति । "इएनदिकः" [षा०] । गमेरिति किम् ? यति | म इति किम् ? संगमीप्ट । मंगस्यते । संजिगसते वमो मात्रा। अधिजिगांसते । “इनिङ्गम्या सनि" [४]018 हिदी बम | 7 दि विनियोला। में याशिस्वस्व सकारादाविष्ट भवतीति । तेन हेलपि कृति चेट सिद्धः। जिगमिप त्वम् । जिगामविता । गमरिति योगविभागो दृष्टव्यः । तत्र चेति सम्बध्वते । शचिदन्यत्रापि वा सकारावि भवति । संजिपिना । संजिसिता । अधिजिगासिता व्याकरणा। न वृतादेः ॥५॥१।१०७॥ वृनादेमैं इण् न भवति | सकायदाविति निवृत्तम् । यस्यति । अवार्यत् । वृध् । वस्वति । अवत्स्यत् । विवृत्सति । शम्पति । अशय॑न् । शिशत्सति ! स्मन्रयति । अत्यनस्यत् । सिस्यन्त्सति | कल्प्स्यति । नकलप्स्यत् । चिक्तृप्सति । कल्ता। कल्लारौ। कल्लारः | म इ.येत्र 1 नियते "स्यसनोभ्यः " [१२।८८] "लुटि च क्लृपः" [१२] इति वा मविधिः । वृतादयः पञ्च वृतपर्यन्ताः । वृत्करणमिहार्थं श्रुताद्यर्थं च | द्विगता अपि हेतवो भवन्तीति । इह कथं विवृत्सत्यम् । अत्रापि मे दर्शन विषयनिर्देशान्मेनोपलक्षितानां वृतादीनां ने भवति | सैन हेरुपि कृति च इडभावः सिद्धः । विवृत्सिता । दविषवे तु त्रिवर्तिवस्त्र । विवर्तिषितुम् | शेपदेशेऽत्वदचसृजिदशस्तासौ नित्यानिटस्थेऽन्यादः ।।५।१।१०८॥ उपदेशे अकारवङ्गायः अजन्तेभ्यः सृजि दृशि इत्येताभ्यां च तासौ नित्यानिड्भ्यः थे बा पृट् भवति व्या अद इत्येतौ वर्जयित्वा । मादिनियमादिटि मात्र विकल्पः । अत्वान्-पता । पपक्थ । पेचिथ | शक्ता । शशक्य । शेकिय । अन्याना । बयाथ । बविथ। चेता। चिचेय । चियिथ | होता । जुहोथ । नुहविथ । वष्टा । मस्तष्ठ । समाजय | दृश्-वृष्टा । दद्रष्ट । दर्शिथ | उपदेशा इति किम् ? कष्टी । चर्पिथ । एतेषामिति किम् ? भेता । विभेदिय । तासाविति किम् ? गन्ता । जगन्ध । जगमिथ । नित्यानिट एवोच्यमाने अयं गमिनिल्यानिएन मात्रति । सकारादाचिल्लात् "गमेरियमे" [५१७/१०६] इति । अतोऽस्य विकल्पो न स्यात् । नथा—जिन्नति । जग्रहिय ] लूल्या । लुलविश्व | "सनि प्रहगुहश्च" [५1१11८] युका कित्ति' [4/1११५] इति सनि किरी च नित्यानिटाविमौ न तु तामौ । नित्यग्रहणं किम् ? अडफा । अजिता । अानजिश । विधोना । विधविता । विदुधविश्थ | तातो विभाषिते टोऽनिटकार्य मा भृत् । असति तु निन्यग्रहणे पाक्षिकेशानि होइमाये वाऽनिइभवत्येव । यथा गुहो विभाषितेटोऽपि अनिकाय "झलोऽनिटोऽयः सः" [२१११४०] इति सः । अधुक्षत् । ५ इति किम् ? पेचिम । ययिव । यत्रिम | अध्याद इति किम् ? व्याता। विव्यायध । अत्ता। श्रादिथ । “तदादेशास्तग्रहणेन गृमन्ते" [प०] जयसिथ | अवदिति तपरकर किन् ! राद्वा । रराधिय । ऋतः ॥५॥२॥२०६॥ उपदेशे ऋकारान्नात्तासौ नित्यानिटः थे नेव भवति । कर्ता । चकर्थ । हो । जथं । स्मर्ता | सस्मर्थ | धर्ता । दधर्थ । सपरकरणमसन्देहार्थम् । यदि विकल्पः ल्यादजन्तवात् पूर्वेणे व सिद्धः । यदि विधिरिष्टः स्यादव्वाद इत्यत्रैव कारस्व 'पयुदासः क्रियेत पृथग्योगकरणमनर्थकम् । तस्मात्पारिोयात् "न वृताः" [५।११०७] इत्यतः प्रकृतः प्रतिषेध एवाभिसम्बध्यते । असुटः इत्यनुवर्तते | सबस्करिथ ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy