________________
२४८
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ५ ० १-१०५ सिरवरिषति । शिश्रीपति । शिविपति । संयुयूपति । संयियविति । इटि कृते "द्विवेच" [ ५] इत्येवादेशयोः स्थानिवद्भाबायु इति द्वियम् | प्रोणुनूपति । प्रो नविषति । प्रोणु नुविपति | इट पई "वोर्णोः" [2191७०] इति या विल्यम् । घुभूति । याबन्तनिवृत्यर्थः शमा निर्देशः । ज्ञाति । जिज्ञविपनि । "आप्पृधामीत् [५।२।१५७] इत्तीच्चखे । सिसासति | खिसानपति । "जनसनखनाम्" [१३] “सनि" [५/३४] स्यात्वम् । सनीति योगविभागात् "तनिपतिदरिद्रो ग्रहणम्"। निनामिनि । तितंसति । निनिपान । पिसति । पिपतिपति । दिदरिद्रासति । दिदरिदिपति । सनीति किम् ? देविता ।
लिशस्तक्त्वोः ॥५१६॥ क्लिशः त क्त्वा इत्तयोवा इह भवति । क्लिष्टः । किशतः । किटवान् । क्लिशितवान् । क्लिष्टवा । क्लिशिस्त्र । इट्पः क्वात्यस्य "क्लिशः" [11111] इति कित्त्वम् । क्लिा इलस्य क्या ये स्वरल्यादिना सिद्रो विकल्पः । ते “यस्य वा" [५११।१२१] इति प्रतिपंधः प्राप्नोति । विश उपताप इत्यस्य तु तत्वोर्नित्यमिटि प्राप्ते विकल्पार्थ वचनम् ।
गुडः ॥५११६६॥ पूश्च त क्या हत्येतयोः परतः पेट भवति । "युकः क्रिति" [५॥१॥३१०] इति प्रतिव्ये प्रा विकल्पः । पूतः । पवितः । पूनवान् । पश्तिवान् । पूत्वा । पयित्वा । इपक्ष ते "तः सेट पूह " [ २] इत्यादिना क्या ये नु "मृर" [१181८०] आदिनियमेन किस्वाभायः । सानुबन्धनिर्देशः पुनो निभूत्यर्थः । इटि सति पुषित इत्वनिष्ट स्यात् ।।
चुदसतेरिद ॥११.००॥ न बसति इत्येताम्म त क्या इत्यायोरिट भवति । तुधितः । तुधित बान् । क्षुधित्वा । दोधित्वा । उपितः। उपिलान् । उपिया । क्षुधेः कपास्य "ध्युङोनो हलः संश्च" [21318७] इति वा कित्त्वम् । तिपा निर्देशो बबन्तनिवृत्यर्थः । बाबरराः । बाबस्तवान् | पुनरिग्रह निस्वार्थम् ।
अञ्चेः पूजायाम् ॥११॥१०१॥ चतैः पृजायामर्थ त कल्ला इल्मेसयोरिन् भत्रति । बा निराम । अशितः | अनिचतवान् । अचिल्ला गुरून् गतः । "नाच पूजे' [४११।२६] इति नयाभारः । कवाये "वोदितः" [१1१1३०४] इति विकल्पे ते "अस्य वा" [५३१११२१] इनि प्रतिमधे प्राने रचनन । मायामिति किम् ? उदनमुदकं कृपात् ।
स्वार्थे लुभात् ॥१९०५॥ स्वार्थे विमोहने वर्तमानात् लुभान् त म्या इत्येत योरिट् भवति । विलुमिताः केशाः । विलुभिता सीमन्ताः | बिलुमितानि पदानि । लुभित्या । लोमित्या । क्त्वा न्ये "सीपसह" [4:११६३] इति विकल्पे ते “यस्य वा" [4/१।१२१] इति प्रतिपंधे वचनम् । स्वार्थ इति किम ? लुब्धो न भने पुण्यम् । विविध मोहनं विमोहनमाकुलीभवनमित्यर्थः । लुभादिले विकरानिर्देशात् “लुभ गाय" [धा०] इल्स्व निवृत्तिः ।
जनश्चः क्त्वः ॥५६२०॥ ज व्रश्च इत्येताभ्यां क्या इत्येतस्बेड् भवति । ननित्यर्थ क्त्व ना. णम् । जरिया | जरीत्या । ब्रश्चित्वा । "मृड" [१०] अादिनियमादकित्रम ? ज इत्येतस्य युकः प्रति पे प्रश्रूदित्वात् विकरूपे प्राप्त सूत्रम् | जू ही ऋयादिकस्य ग्रहगई जपः सानुबन्धकल्यान । जीर्वा ।
वोदितः ।।५।१।१०४॥ उकारेतो धोः कवायत्य वा इत् भवति । शा-वा। शमिया । तात्या । तमित्वा । अनिट्पा “डस्य विझलोः किति" [१३] इति दीलम ।
त्यसौ रुतचुतच्छूदनदनृतः ॥२१॥१०॥ अगे सकागदामो परतः कृत वृत छद नृद् गृग इत्येतेभ्यो या इह भन्नति । कस्य॑ति । अपर्यंत । चिसति । कर्तिध्यति । अकतिप्यन् । चिकतिपति । चर्मति । अचय॑त् । चिचुत्सति । चर्लिष्यति । अचर्तियत् । चिचर्तिपति । छावति । अहवत् । चिकामति । छर्टिप्यति । अहर्दिष्यत् । चिर्दि पति | तत्स्यलि । अतस्य॑त् । तिनस्सति । तईि यति । अतर्दियत् । तिगर्दिपति ।