________________
० ५ पा० ६ सू० ६५-६] महावृत्तिसहितम् समस्कृत । सम्पूर्वस्य कृतः “सम्पर्युपारकृजः" ।।३।१०] इति । दिः गुगते : या न अचिना त्येनेत्यन्तरङ्गः मुट् । बहिरङ्गत्वे समक्ते एन कापूर्वमटू स्यात् ।
स्वरतिधुसूत्यूदितः ॥५॥१॥३२॥ स्वरति पूछ धून सूति इत्येतेभ्यः अदिभ्यश्च दलाद्यगम्य वा इइ भवति | "लिल स्त्रोदे" [५।१।६०] इत्येतनिवृत्तम् । चेत्यनुर्वाते । इष्टतोऽधिकाराणां प्रवृत्तिनिवृत्ती इति स्वरतेरप्राप्त विकल्पोऽन्योग प्राप्ते | स्वर्ता । स्वरिता स्वर्नु । स्वग्निम् । विसोता । विसरिता । विधोता । विविता : सोता । सविता । ऊदित्तः । विगाहा । विगाहिला। निगोटा । निहिता । स्वरतेम्लिग निर्देशो यकुबन्तनिवृत्यः । सरीस्वरिता | सूधुओरनुबन्धभिर्देशः सुवतियुक्त्योर्विकल्पनिवृत्त्यर्थः । सविष्यति । धुविष्यति । स्वरतेः स्यविषये "इनृतः स्ये" [५।१।१२६] इति परत्वादिट । स्वरिष्यति । किद्विषयेऽपि परत्वात् "भ्युकः किति" [५।११११७] इति प्रतिषेधः । सूत्वा । धूत्वा । स्वरत्यादीनां प्रतिपदग्रहणं किम् ? अदित एवं ते पठितव्याः १ पृथग्रहणस्यैतत्प्रयोजनम् । अनुबन्धकृतमनित्यं भवति । तेन उपलब्धिः । दंष्टा इत्यत्र पिल्वाद टिस्वान्छीन भवति । अनुबन्धनिर्दिष्टं यङ्गुनन्तस्य न भवति । नोगूहिता ।
रधादेः ॥५॥१९६३॥ रध इत्येवमादिश्वश्च वा इछ भवति । रद्धा । रचिता । नंष्टा । नशिता | रधादयोऽली वत्पर्यन्ताः । प्रकृतस्प्रेटः स्थाद्विकल्पः, क्रादिनियमालिटि कथम् ? रधादिषुदासानुदात्तपाठामाधात् "येन नाप्राप्ते तस्य तद्वाधनम्" इत्यल न्यायस्यासम्भवात्, अविशेगा विकल्पः । ररव । राध्म ! ररन्थिय । रन्धिम् |
निषकुषः ॥१४॥ निस्पूर्यास्कुषः बलाद्यगस्य वा इड् भवति । निष्कोष्टा । निष्कोष्टिता । "इदुदुकोऽत्यपुम्मुहुसः" [५।४।२६] इति रेफस्य सायम् | इणः पवम् । निस् इति किम ? कोपित्ता । प्रकोषिला ।
इट् ते ॥५॥१॥६५॥ निमपूर्वात् कुषः ते परतः इट् भवति । निरकुपितः । निस्कुपितवान् । पुनरिग्रहणं नित्यार्थमन्यथा विकल्पः स्यात् । भारम्भो हि "यस्य वा" [५/११३२१] इत्यस्य माधनार्थो न नित्यार्थः । वेत्युत्तपत्रानुवर्तत एव ।
तीषसहलुभरूपरिषः ॥ ६॥ तकारादावगे परतः इप सह लुभ प रिष इत्येतेभ्यो वाइइ भवति । एष्टा । एपिता । सोदा । सहिता । लोब्धा | लोभिता । रोष्टा | रोपिता । रेष्टा । रेषिता । तकारादाविति किम् ? मपिण्यति । हौत्रादिकत्व ग्रहण सहिंसाहचर्यात् । तेनेतरयोविकल्पो न भवति । को विशेषः ते “यस्य वा" [41१1१२१] इति प्रतिषेधो न भवति । इपितः । इपितवान् । लुभ इत्यविशेषणग्रहणम् ।
___ सनीचन्तर्द्धभ्रस्जदम्भुस्वृश्रियू[भरशपिसनाम् ॥५१॥६॥ इवन्तानां धूनाम् ऋध् भ्रस्न दम्भु स्त्र श्रि यु ऊर्ष भर ज्ञपि सन इत्येव च सनि परतः या दृट् भवति । दुद्यूपति । दिदेविपति । सूत्यूपति । सिसेत्रिषति । अनिट्पने "हमन्तात्" [ ५] इति सनः कित्वम् । “छोः शूदछे च" [ 10] इल्यूट । यणादेशो द्वित्वं च "णि चारिणस्तोरेव" [41 ] इति नियमात सिवेश्चात् परस्य पत्वं न भवति । इसति अदिधिषति । ऋश्रेः सन् । अन्च इति द्वितीयत्येकाचो द्वित्यम् । "प्राप्तधामीत्" [५।२६१५७] इति ऋकारस्य ईस्त्रम् । रतत्वम् । “घस्यात्र खम्" [पा२११६०] । इटि अधिस इति । "न स्फादी न्द्रोऽपि" [४।३।३] इति धिशब्दस्य द्वित्वम् । “चे चर्वम" [५ ] इति दः । विभाति । विभ्रक्षति। निभर्जिपति विनन्जिपति । "भ्रस्जी रसोरम्बा" [१४] इदि रेफसकारयोः वा परो रम् भवति । चिप्सति । धीप्सति । दिग्भिपति । "दम्भ इन्च" [५।२।१५८] इति अस्य इत्वमी ईत्वम् । "चस्यान खम्"। "हलन्सात्" [31]v] इति फिरखान्नैप् । "एकाची वशः" [५।३।५३] इति धत्वम् । "खरि" [५४१३०] इति चलम् । सूस्वर्षति ।