SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ५ पा० । मू० ८५-17 व्यवधानम् । नन्वराणोदित्यत्रापि णकारेण व्यवधानमन्ति, नैथं "येन नाग्यवधानं तेन व्यवहिनेपि" [प०] इति वचनप्रामाण्यात् । हलन्तानुवृत्तरेकेरण हला व्यवधाने त्यल्सङ्घानेन व्यवधाने न भवति । यद्यावं धेरिति व्यर्थम् । अतक्षीदित्यत्र समुदायेन व्यवधानात् वर्गसङ्घातेन व्यवधान भवति । न न न भवनीति परिभाषाऽऽश्रयणाटोपः। वलाधगस्ट ॥५११८४॥ वालादेगस्य इटागमो भवति । नचिता। लवितम । लामनव्यम् । बलादेरिति किम् ? लव्यम् । लवनीयम् । अगत्यात किम ? यास्ते । शेते । ननु "घत इन्दोः (५/३१७४) इत्यनुवर्तमाने घोः संशब्दनेन विहितस्त्र चलादेरिद्भवतीत्युच्यमाने "दादेगे" [111१३५] इन्यत्र महादरेव गे मान्यस्येति रुदादीनाभुदात्त-पाठमामर्थने ठावधारणात् स्वयमेवागस्येविपतीनि व्यर्थ गग्रहणान । ने प्रतिपत्तिगौरवं स्यात् । जुगुप्मत इत्यादौ धोः संशब्दनेन मन्विहित इतीगग न गर्यात । अहोऽलिटि दीः ॥५१॥६५॥ ग्रह उत्तरन्य इटोलिटि भार्गवति । पान्न इडनुमानोऽवशाना विपरिणमते । प्रहीता । ग्रहीतुम् । ग्रहीतव्यम् । अलिटीति किम् ? जगृहिम । “लिहस्फाल्कित्" [१॥३॥७६] "प्रहिमा अनि तिः : I... नमान बनि । जरीहिना | जरोहिला । तन्न सहया विहित इट् तस्य दीभवनीति त्रिहितविशेषणान । "प्रकृतिग्रहणे यळुबन्तस्य ग्रहणम्" [१०] कन्मान्न नि ? "एकाचोऽनुदात्तान्" [५1१1१४५] इति सिंहावलोकनेनै कामहणं मम्बध्यते । नेन ग्रहरेकाचः कार्य बन्नस्य न भवति । ईटि कृते अग्रहीदित्यादौ "ईटीटः" [४।३।२० इयादिकं दीचे कथाभट कार्वन ! स्थानिबद्भावात् । "अनल्विधौं' [1111५६] इति शं न प्रनिलेश्या ? गायमविधिरागमायभायम । अनमो ग्रहणाभावात् ग्राहिता प्राहिन्यते इत्यादौ भिवदियो दीन । ['वृतो वा ॥५॥३॥८६॥ न लिलि ॥५॥३॥८॥ ] सौ मे ॥५॥॥ मयरे. मी परतः वृत इसे दोन भवति । प्रानगिया । प्राचरि। आस्तारिष्टाम् । आन्नारिः । “मिथस्थ" [२।१।१२] इत्यादिना तमन्नाम् । “चलायगम्यट" [111८४] मे इति किम् ? प्रावरिष्ट । प्रावरीष्ट । “लिङ स्यो " [२।१।३०] हनीट् । सनीड वा ॥१३॥८६॥ मनि परत चुत इ वा भवति । धुर्पते । विवरिपते 1 वियो । मावुवृर्षते । प्राविवरिपते । प्राविवरीपते। प्रावुपति । प्राविरिपति । प्रापियरीपतिः अानिन्नीपनि । आतिस्तरिपति | आतिरतरीपनि । “सनि ग्रहगृह" [4/१११८] इतीट् प्रतिषेधे प्राप्ने पक्षे इट । चिकीतीत्यादी दीवे तो लाक्षणिकवादिद्धभावः | लिङ्स्योर्दै ॥५११६०॥ वृतः परयोः लिड सि इत्येतयोदं वा इड्भवति । द इति शेरेव विशेपण न । लिङने मविषये यासुटि मति अघलादित्वादिडभावः । वृष्टि । वरिषीष्ट । प्रावती । प्राचरिपोष्ट | आलीपोष्ट । श्रास्तरिपोष्ट । “न लिङि" [५/११७] इति दीवाभावः । अनिट् पझे ":" [11५1८६] इनि कित्यम् । मा। श्रवृत । अत्ररिष्ट । अवरोष्ट । प्रावृत्त । प्रावरिष्ट । प्रातरोट । यास्तीताम् | प्रास्तरियानान् । ग्रान्तरो पालाम् । इटो "वनो वा" [५] १८६] इति दीत्वम् । अत्तेत्यादी "प्राद्गोः [५।३।४५] इति सेः स्वभ् । द इति किम : श्रास्तारिष्टाम् । श्रास्तारिपुः । “सौ में" [५1१1८८] इति दीत्वाभावः | वलाद्यगत्येटो विकल्पोऽयन् । स्फाइतोऽसुटः ॥॥१६॥ कादमुटः पगे व कारस्तदन्तात् पर योलिन या वा इद् भवति । स्मृपोष्ट । स्मारपोष्ट ! वृषीष्ट ] वरिषीष्ट । अस्मृपाताम । अस्मरियाताम् । “डी” [11111] द | सादिति किम् ? कृपोष्ट । अकृपत । ऋत इत इति किम १ च्योपोष्ट । अयोष्ट । अमुर प्रति किम ! संस्कृ'पोष्ट । १. प्रतिषु [ ] कोष्टकान्तर्गतयोः सूत्रयोवृतिपलब्धाऽत: जैनेन्द्रपश्वाध्याय-मनुसन्य सूत्र अमन निर्दिष्टम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy