SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ०५ ० १ सू०७१-८३ ] महावृत्तिसहितम् ३४५ ऋदुशनस्पुरुवंशोऽनेहसाम् ||५|२|७१ || ऋकारान्तानान उशनम् पुरुवंशस् अनेहम् इत्येतेषां चादेशो भवति सावको परतः । कर्ता । पिता । माला। उधना । पुरुशाखनंदा अकाविति किम है कः । हे मातः । पितः । हे उशनः । हे पुरुदंशः । हे अनेहः । " उशनमः की चैरूप्यमेके वाम्छन्ति । नान्त सान्तमिति । कथं नान्तवा | अकावित्यनुवर्तते । स च नत्रोपदर्थं द्रष्टव्यः । तेन क्वचित्का बयन | हे उशनन् । तथा " नवं म्हन्सस्याकी" [ ५४/३/३०] इत्यत्रापि नोपदर्थ एव । तेन काि नखम् । हे उशन । यहा अनछू न भवति तदा हे उशनः । ऋदिवि तपरकरणममन्देहार्थम् । " गृ निगरणे" [घा०] इत्याद्यनुकरण निवृत्त्यर्थं च गृरिति मया श्रुतः । चतुरन हो ||४|११७२॥ चतुर् श्रनडुद इत्येतयोरुकारस्य वा इलयमादेशो भवतः । अनडुह इत्यत्र "हुन्छ| दहशे राधे' [ ४।२१०८] इत्यः सामोऽन्यथाऽन्तर्वतिविभक्तिकृतपदायी कारस्थतः स्यात् । चत्वारि । चत्वारः । श्रनड्वान् । अनचाह । श्राह । गोः प्राधान्यात्तदन्तविधिरपि । चतुरडुहास्य गोदेशो भवत्यभिसंबन्धात् । केवल योन्तु व्यपदेशवद्भावः । त्रियचत्वारि । प्रियचत्वारः । मिचान् । विवाह | प्रियानवाहः । श्रह अनड्वाह इति गौरादानुग्रहणात् अनडुड़ी | वाह | srot कोश एकार्थी ऋतुदन्तौ तत्र स्त्रियां च कोशव्द प्रयोगः-कोटा | कोयरी | क्रोष्टारः । क्रोष्टारम् | कोयरी। क्रोष्ट्री | गादिजादिप्रभोः । क्रोष्टा । क्रोटना को क्रोोः । क्रोष्ट्रोः । श्रष्टः । कोप्यारे काष्टौ को शस्यामि हलादी च को कोट कोटः । | हे कोप्टो | कोइन् । पाम् । क्रोष्टुभिः । क्रोष्टुभ्यः । कोटूनाम् । कोउ । अभिधानलक्षणः कृत्माः । “सितनिगमिमसिशच्य विबाजू कुशिभ्यस्तुः " [3० सू० ] | घः कौ || ५ | ११७३ ॥ चतुरनहरुकारस्य व इत्ययमादेशो भवति को परतः । हे अतिचत्वः । ग्रन इन् । चाऽऽदेशापवादो ऽयम् । ऋत इन्द्रोः ॥ ५९ ॥ ७४ ॥ ऋकारान्तस्य योगेरिकादेशो भवति । किरनि । गिति । श्रास्तीर्णः । । विते । ञः क्ने वृतः " सनीड़ वा” [१८] इति विभाषित इटू | " यस्य वा [५] १ | १२६ ] इति प्रतिषेधः । धोरिति किम् ? गातृणाम् । पितॄणाम् । ननु लाक्षणिकं तदत्र कथं प्रानिलाक्षणिकस्याप्यव ग्रामिष्यते । चिकीर्षिता । ||२४|११७६ ॥ सावेंम्मे ||५|| ७ | हलामचः ॥६७॥ ६६॥ यक्षणश्वलजागृणिश्व्येदिताम् ॥ २५२८१॥ ] इदादो सौ मपरे वा ऐम्भवति । प्राप्ते विकल्पोऽयम् । प्रौगांवोत् । प्रोवीत् | यदा तु "इविजः " [३।६३७६] इत्यनुवर्तमाने “वोर्णोः " [१/११७७ ] इति डित्यम् ता एवैौः प्रतिषेधः । प्रौणुवीत् । ॥ [ ङः ॥४२॥७५॥ पुचा जोऽतः ||५||७६ ॥ नेटि ॥ श्रतोऽनादेः || ५|११=३॥ श्रनादेस्तो घेव ऐम्भवति इडादो सौ मपरे । ग्रीत् । अकाणीत् । अरणीन् । अराणोत् । श्रत इति किन ? देवीत्। श्रसंवीत् । तथा न्यत् । न्यपुटीत । ननु चात्र कुवादित्वाङित्वे सत्प्रतिषेधो भविष्यति । इग्लक्षणस्य स प्रतिषेधः मिलन एवायम् । अनादरिति किम मा निरशीत् । मा निरवीत् । चेरिति किम् ? अतक्षीत् । श्ररक्षीत् | इट्टादावित्येव । धानीत् । इह कस्मान्न भवति । अचकादिति चकारेऽकारस्य । यस्य न व्यवधानं तस्याकारस्य विकल्पः । श्रत्र तु कासूरान ] कोष्टकान्तर्गतानां सूत्राणां वृत्तिस्त्रुदिता । मूत्राणि तु जैनेन्द्र पञ्चाध्यायी १. प्रतिपु [ मनुसृत्या निर्दिष्टानि । ४४
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy