________________
१० ५ पा० १ सय ५४-६] महावृत्तिसाहितम्
३४३ सक्थ्यस्थिदध्यणामम ॥९५४॥ सक्थि अस्थि दधि अक्षि इत्येतेषां नपामनादेशो भवति । सक्थ्ना | सक्थ्ने । अस्थना | अस्थने । दमा । ध्ने । अक्षणा] अक्षणे | भावावित्येव । अस्थिनी । अचील्येत्र | अस्थिभ्यान् । प्रियसपना व्याधेन । गोः प्राधान्यात्तदन्तविधिपि सक्थ्यादीनां नपुंसकानाम् । तदन्तस्य नमकस्थान सकस्य च गोरनादेशो मति । केवलानां सवादीनां व्यपदेशिवदाबाद्गुन्वम् । "व्यपदेशिननायो न मृदा" [१०] इतोयं परिभाषा त्यविषया नेहावतिष्ठते । नप इति किम् ? दमिनोम कश्चित् तेन दधिना । लोकप्रसिद्ध शब्दानुसासनं हीदमिति लोकसिद्धेनानका सूत्रनिदेशः । मुगीकोऽचीत्येव । ना इति प्रकृतिविशेपमिद गृह्यमाणविशेषणमिति पुंलिङ्गः सनुदायोऽनकोऽवकाशः प्रियसना पुरुषेण । नुमस्तु दत्रिनी सक्थिनी । इत्यादौ परत्वादनङ् ।।
विदेः शतुर्वसुः ॥५॥५५॥ भादायजादौ सुपीति निवृत्तम् । विटेः परस्य शनुर्वसुगदशो भवति । विद्वान् ! विद्वांसी। विद्वांसः । विद्यांसम् । विद्वायौं । विदेरिति कानिदेशाद्विन्दतेनिवृतिः । अत्यनुवर्तत इत्येके का । विदन्तौ ।
न थान् ॥५॥१॥५६।। नुमनुवर्तते प्रकृनत्वात् । श्रादुत्तरस्य शनु न भवति । ददत् । ददतौ । ददतः । ददतम् । ठदतौ । जाग्रस् । जानती। जाननः । जानतम् । जाग्रतौ । “उगिदनां धेऽधोः' [५।११४६] इत्यस्य प्रतिरोधः ।
वा नपः ॥५॥३१५७।। थादुत्तरस्य नसकस शतुर्वा नुम् भवति । ददन्ति कुलानि । ददनि कुलनि | जाग्रन्ति कुलानि । जाग्रति कुलानि । “नपोऽऽमलः" [५111५१] इति नुफिल्पितः । दगिल्लक्षणस्तु "सकृदूगते परनिर्णये बाधितो बाधित एवं" [१०] इति ।
शीम्बोरात् ॥५॥१॥५८|| अवर्णान्ताद गौः परस्य शतुर्वा नुम् भवति शी मु इत्यतयोः परतः । तुदती कुले | तुदन्ती कुले। तुदती खो। तुदन्ती स्त्री । याती कुले। यान्ती कुले। यानी बड़वा । यान्ती वड़वा । करिप्यती कुले | करिश्वती कुले । करिष्यती स्त्री । करिष्यन्ती स्त्री | आदिति किम ? अदती स्त्री । प्नती स्त्री । अवर्णभावाश्रयत्वेनान्तरङ्गत्वात्यानुमः पररूपम् “वाद् गावं यलीयः" [प०] इाप नास्ति भिन्नकाल वात् । समकालं हि नलागलं चिन्यते। मिन्नकालता च पूर्वमेकादेशः पश्चान्नुम् । एकादेशे कृते व्यपवाभावादवर्णान्तागोउत्तरस्य शतुरिति न घटते । “प्राथन्तवदेकस्मिन्" [वद्वम् ५।३।७३] इति तद्भावोऽपि न सम्भवति । “उभयत अाश्रमणे न सहन्नावः" [प०] इति वचगात् । उभय ह्यप्राश्रीयतेऽवर्णान्तो गुः शता च | योकादेशः पूर्व प्रत्यन्तवद्भवति तदा शता न विद्यते | अथ परं प्रत्यादिवत्तदाध्यान्तो गुर्नास्ति 1 भूतपूर्वगल्याऽवर्णान्तम्य गोराश्रयणे अदतीत्यादिभ्यपि स्यात् । अत्रापि भूतपूर्वगया शत् । एवं तहि सूत्रसामयाद्भुतपूर्वगतिराध्रयणीया | अदतील्यादिपु तु नुम्न भवति श्रादिति निर्देशान् । अन्यथा शीम्बोरित्येव याच्या अवास्यासम्भवात् ।
श्यशपः ॥५॥१॥५६॥ श्य शप् इत्येताम्यां परस्य शहुर्नुम भवति शोम्शेः परतः । दोव्यन्तो कुले | दीयन्ती स्त्री। पचन्ती कुले | पचन्ती ली 1 पुनरारम्भो नित्यार्थः ।
सावनढुहः ॥५११६०॥ वेति निवृत्तम् । अनडुह इत्येतस्य नुम् भवति सौ परतः। अनड्वान् । हे अनड्वन् ।
दिच श्रौत् ॥१॥६॥ दिव इत्येतस्य सौ परत औकारादेशो भवति । द्यौराह्यते पुण्येन । हे द्यौः। सुग्ने प्राप्ते परमादौकारादेशः । "अनल्विधौ" १५६] इति स्थानिवद्भावप्रतिषेधात्पुनर्न मुखम् । अथेह करमान्न भवति अक्षरिति । अवान्तरजवादूट । अन्तरमना च की वकारस्योट क्यन्तस्य साचौकारः । व्युत्पत्तिः "दिवेर्डि" [ उ० सू० ] इति दिग् ।