________________
३४२
जैनेन्द्र याकरणम् [अ० ५ पा० ३ सू. ५०-५३ मार्थम् । उगितकार्य ध्रुष्वस्यैव । तेनेह न भवति । उखासत् । पर्णध्वत् । अधौरिति ग्रहणं पर्युदासार्थम् । घोरन्यस्य अधुभूतपूर्वस्य यथा स्यात् । गोमल्यत इति शोमान् । गोमानिवाचरति "कर्तुं क्या सवं विमाषा" [२ ] इति क्याड कृते चिप्यागतनिवृत्ते अतः के यख्ने च कृते सौ नुम् “अस्वसोऽधोः" [४४१२] इति दीत्वम् ।
युजेरसे ।।५।१॥५०॥ युजि इत्येतस्यासे नुम्भवति ये परतः । युट । युन्नी । युजः । “ऋविदर" [शरा५.] इत्यादिना क्यिः । “वित्रत्यस्य कु." [११३७५] । अस इति किन् ? अश्वयुक । अश्वयुनौ । 'ससूद्विप' [२।२५] इत्यादिना विप् । “वारमि" [१॥३॥८२] इति षसः । अस इत्यनर्थतम् । युनेरुच्यमानः कथं तदन्तस्य तुम् । इदमेत्र ज्ञापकम् “धोरधिकार तदन्तविधिरप्यस्ति" [५०] इनि । युने. रितीकारनिर्देशः किम् ? "युज समाधी" [धा०] इत्यस्य ग्रहण मा भूत् । युजमिच्छते मोक्षाय ।
नपोऽज्मलः ॥११॥५१॥ नपुंसकलिङ्गत्याजन्तस्य मन्तस्य च नुम् भवति धे परतः। वनानि । धनानि । दधीनि । मधूनि । उदश्विन्ति | सपीषि । अझल इति किम् ? बिमलदिवि । चत्वारि । बहुगिरि । अहानि । “उगिचा धेऽधोः" [4/31५६] इति नुमं बाधित्वा परत्वादनेन नुम् । ददन्ति । जाग्रन्ति । जगन्ति |
सुपीकोऽचि ॥२॥५२॥ अजादौ नुपि परत इगन्तत्य नपो नुम् भवति । तुम्बुमणे | पुणे । मुपीति किम् ? तुम्बापो विकारः तौचानं चूर्णम् ! "ट नोटोऽरापमानः" [ १३४] इन्युकारत्यौलम् । इक इति किम् ? बने। जले। अत्रीति किम् ! जनुभ्याम् । अप्रणमनर्थकन् । हल्यपि नमि नग्ने कृते सिध्यति जतुभ्यामिति । तथा अतिराभ्याम् प्रियतिसम्यां कुलाभ्यामित्वपि । संयमनिकान्ताभ्यां कुलाभ्याम् | "तिपादयः" [३।३।८३] इति घसे कृते । “प्रो नपि" [91910] इति प्रादेशः । प्रियास्तिस्रो ययोः कुलयोरिति विग्रहे यसः । अत्र परत्वान्नुमै बाधित्वा "रायो हलि" [५/१/१४४] इत्यास्त्रं तिसभावः । "सकृद्गते परनिर्णये बाधित एव" [१०] इति तिरसृशब्दस्य पुनर्नुम्न भवति । शुचिशब्दस्यापि नपुंसकलिङ्गविवक्षावामामि परतः पूर्वविप्रतिषेधेन नुटि कृते नुम् । मृदन्तस्य नुमः खम् । “बनणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव महणम् प०] इति “इन्हन्पूपार्यग्णाम्" [४/५/६] "शौं' [४।५।१०] इत्यस्य नियमस्याभावात् "मोकः" [ ५] इति दील्ये कृते सिद्धं शुचीनामिति | बत्र नखं नास्ति तुत्र श्रवणं त्यात् । हे जानो । “नोमता गोः" [2191६४] इनि प्रतिषेधाःकथन्तुम् ? इदमेवानहरणं ज्ञापकम् । अनिःयः सप्रतिषेधः । तेन की प्रस्यपि कृते मिर्झ हे चपो इति । उत्तरार्थ च |
मादी वोक्तपुंस्कं पुंवत् ॥११॥५३॥ अथवशाद्विभक्तिविपरिणामः | इगन्तं नम् उक्त पुस्त भादाबजादो परतो बा ऍवद्भवति | शुचिः साधुः । हाचि साधत्तम् । सरवे । तिने समय देश दुश्चक्रिणः । अग्रणि दण्डरत्नम् | पुंबन्नावपदे "प्रो नपि" [11110] इति प्रादेशाभारः | "एनिवाचादुकोऽसुधियः" [शक्ष-] इति वा च । अग्रण्या | अग्रणिन! । अबण्वे । अग्रणिने । अग्रण्यः । अग्रणिनः । अग्रण्योः । अग्रणिनोः। अग्रण्याम् | अग्रणीनाम् । पूर्वविप्रतिपेन नुट् । अग्रण्याम् । अग्रणिनि इल्या कृताकत सङ्गित्वेन नित्यत्वात् "राम ग्वाम्नीया" [५/२०१०] इत्वाम् । मृट्वे मृदुने वस्त्राय । कर्ता नरः । क कुलम् । कर्ता पर्नुणा। कत्रे । कर्तृणे | इक इत्येव | जसपा सुरुषः । जलय कुलम् । जलपेन । विचीदं रूपम् । अत्रीत्येव प्रामणिभ्यम् | प्रादेशो भव-येव । भादाविति किम् ? अग्रणिनी दण्डचक्ररत्ने । उक्त पुंस्कमिति किम् ? पुणे । भादायुक्तपुंस्कानि सिद्धे नपो विकल्प पुवग्रहणसामगंद प्रकृतस्यापि प्रादेशस्य विकल्पः । उक्तः पुमान् येन तुल्ये प्रवृत्तिनिमित्तेऽथें तदुक्त पुस्कं माब्दरूपं गृह्यते । तेन भिन्नप्रवृत्तिनिमित्तस्य पुसि नपुनकशब्दस्य विकल्पो न भवति । पीलुने कलाय । पीलुाब्दस्य वृक्षे समुदाय प्रतिनिमित्त 'फले तु तदययवः ।