SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ अ. ५ पा० ॥ सू० ४०-४६] महावृत्तिसहितम् श्रिय स्फादेः सस्य खम् । नुमोऽनुस्वारपरस्वत्थे | झलीति किम् ? मजनम् । नशिता | मस्जे: "मला जश् मशि" [५/४/१२८] इति सकारस्य दत्वम् । दस्य च चुत्वं जकारः । “रधादेः" [11] बेट् । रधिजभोरचि ॥५॥४०|| रधि जम इत्येतयोः अजादौ परती नुम् भवति । रन्धयति । रन्धकः । साधुरन्धी । रन्धं रन्धम् । रधो वर्तते । जम्भयति | जम्भकः । साधुजम्मी | जम्भो वर्तते । कृताकृतप्रसङ्गित्वेनैपः प्रागेव नुम् । अचीति किम् ? रद्धा । अभ्यम् । लिटीटि रधेः ॥५॥१॥४१॥ रधेनुम् भवति इडादौ लिटि परतः । ररन्धिय । ररन्धिम ] नुमबिधानसामर्थ्यत् “हजुस लिस्यनिदिसः [ २२] इति नखं न भवति । नित्यार्थोऽयं योगः। रियव रहाटी नान्यस्मिन् । रचिता । रधितुम् । विपरीतो नियमः कस्मान्न भवति ? इडादावेच लिटौति । इह न स्यात् । सन्धतुः । ररन्पुः । नेणे योगविभागादिष्टप्रसिद्धेः। लिटीटीति योगः कर्तव्यः । तदनु रसित । रलिटीटि नुम भवति । रधेरिति पृथकरणं किमर्थम् १ लिटीटीत्यष्टनियमसिद्धिर्यथा स्यात् । लिट्यवेडादौ रधेनु मिति । रभोऽशष्लिटोः ॥५॥११४२॥ रभो गोनू म् भवति अजादी न तु शब्लिटोः । आरम्भवामि । आरम्भकः । साध्वारम्भी | आरम्भमारम्भम् । आरम्मो वर्तते । अशब्लिटोरिति किम् ? आरम्भते ! आरे। अचीत्येव । आरम्भम् । अशब्लिटोरित्यत्र प्रसज्यप्रतिषेधः | नत्रः सापेक्षत्यापि गमकत्वादनुभोज्यादिवत्सविधिः । लभेः ॥शस४३॥ लभेः शब्लिर्जितेऽजादौ नुम्भवति । आलम्भवति । आलम्भकः । साम्बासगी । आलम्भमालम्भम् । आलम्भो वर्तते । अशब्लिटोरित्येव । अालमते । आलेभे | अचीत्येव । लयम । पृथग्योगकरणमुत्तरार्थम् । आडो यि ॥ ४४॥ आधुवस्य लमर्यकारादौ त्ये परतो नुम् भवति । श्रालाभ्या गौमणेन । आष्ठ इति किम् ? लभ्यम् । यीति किम् ? आलब्धा । आलभ्य गत इत्यत्र कृतेऽपि नुमि "इलुनः धिम्यनिवितः" [४४१२३] इति ननम् । मुम्बचनं वन्यत्र सावकाशम् । ___ उपात्प्रशंसायाम् ॥५१४५॥ उपात्परस्य लभेः प्रशंसायामर्थं नुम् भवति यकारादौ । उपलभ्या भवता विद्या । उपलभ्यानि धनानि | प्रशंसायामिति किम् ? उपलम्बामाद् दृषलात् किञ्चित् । गेःखघोः ॥५३४६|| गेरुत्तरस्य लभेनुम् भवति खघोः परतः । मुप्रन्तम्भः । दुम्मलानः | घत्रि-प्रलम्भः । उपसम्भः | गेरिति किम् ? ईघल्लमो लाभः । नियमार्थोऽयं योगः | गेरेव खघोः । अथ गे: खघोरेव कस्मान्न भवति 'शप उपलम्मने' [श्रा०] इत्यादिनिर्देशात् । न सुदुभ्या केवलाभ्याम् ॥१॥४७॥ सु दुम् इत्येताभ्यो केवलाभ्यां परम्य लभेनु न भवति । सुलभो दुर्लभः । कृच्छाकुच्छार्थदन्यत्र घन | सुलामो दुर्लभः । केवलाभ्यामिति किम् ? सुप्रलम्भः । दुग्मलम्मः । अतिसुलम्मा । जिग्रहणानुवृत्तः सुदुसोर्यो हणन् । अतिसुलभमिति कथम् ! "अतिक्रमे चाति:"[11] इति अतेर्गिसंशाऽभावात् सुः केवल एव गिः | केवलग्रहणं हि तुल्यजातीयस्य गेनिवर्तकम् । अक्रियमाणेऽपि केवलग्रहणे सुदुसोः सन्निधाने उच्यमान कार्य कथमन्याधिकयोरपि । इदमेव ज्ञापकं क्वचित्केवलस्य सन्निधाने उच्यमानमन्याधिकस्यापि भवति । तेन "निविश" [२६] इत्यत्र निविशते अभिनिविशत्त इति सिद्धम् । भिणमोर्यागः ॥५॥११॥ अगिपूर्वस्य लभेळ नुम् भवति मिणमोः परतः । अलम्भि । अलाभि । लम्भ लम्भम् । लाभ लाभम् । अगेरिति किम् ? प्रालम्भि | प्रलम्भ प्रलम्भम् । उगिदयां धेऽधोः ५९४८॥ उगितां गूनाम् अञ्चतेश्च धे परतो नुम् भवत्यत्रोः । गोमान् । धनवान् । निदान । श्रेयान् । भवान् । पचन् । पचन्ती । पचन्तः । अञ्चतेः प्राङ् । प्राञ्चौ । प्राञ्चः । उगिदचामिति किम् ? याक् । वाचौ । वाचः । धे इति किम् ? पचतः पश्य 1 गोमतः पश्य । अञ्चतिमाहणं नियः
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy