SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३४० जैनेन्द्र व्याकरणम् [अ० ५ पा. १ सू० ३०-३६ एत्वं स्यात् । अकम्वकारोच्चारगसामर्थ्यात्पररूपाभावे स्वेऽको दीत्वेन सिद्धमाकारवचनं किम् ? हलन्तादपि बधा स्यात् । सुष्मानाचक्षते युष्मयन्ति । तेषां युष्माकम् । तुह्मोस्तातङ काशिषि ।।५।१॥३०॥ तु हि इत्येतयोराशियर्थे तातडादशो भवति वा । जीवतात. वान् । जीवतु भवान् | जीवतात्नम् | जीव त्वम् | तातद्धि ङित्करणमेपो व ईटश्च प्रतिषेधार्थ नत्वन्ताशार्थ व्याख्यानात् । तेन कुरुतात् | मृात् बताद्भवानिति सिद्धम् | आशिषीति किम् ? किं करोतु भवान् । कुरु त्वम् । जीवतात्वमित्यत्र "प्रतो हे" [[९६] इति स्थानिवद्धावादुप प्राप्नोति । नैवं “हुमल्यो हेधिः" [VINR४] इत्यत्राधिकारे अतो हेरिति पुनर्दिप्रहरणाद् हिरूपस्यैव हेरुन्भवति । उक्तं च "तातहि शिवं संक्रमकृत्स्माइन्स्यविधिश्चेत्तन्त्र तथा न । हेरधिकार हेरधिकारो नाशविधौ तु ज्ञापकमाह 18" प्यस्तिचाक्से क्यः ॥११॥३१॥ त्वा इत्येतस्य प्य इत्ययमादेशो भवति तिसे चाक्से च । तितेप्रकृत्य | वाक्से-उच्चैःकृत्य । नीचैःकृत्याचष्टे । तिवाक्स इति किम् ? अकृत्वा । परमकृत्वा । यभेऽश्ववृधयो क्मांध सुकू ।।५।२३।। भविष्य अश्व वृष इत्येतयोः क्याच परतः सुग्भ पनि । अश्वस्यति बड़ा । ऋषस्पति गौः । भ इति किम् ? अश्वीयति | वृषीयति देवदतः । क्षीरलवणयोलौल्ये ॥५॥६॥३३॥ क्षीरलवणयोलौल्ये क्यचि परतः सुम् भवति । दौरस्वति माणवका | लवणस्पति उदः । लोल्य इति किम् ? क्षारीयति । लवणीयति वातकी । क्मेऽश्यपाक्याच स इति सिद्धे गुरुनिर्देशात् "क्वचिदन्यत्रापि सुगसुश्च समृदयो लौल्ये भवति" | दधिम्यति । मधुरति । दध्यस्यति । मध्वस्पति इत्यादि सिद्ध म् । आम्यास्सर्वनाम्नः सुद ॥५॥१॥३४॥ आवर्णान्तात्सर्वनाम्न आमि परतः सुई भावति । सर्वेषाम् | योपाम् । तेषाम् । केषाम् । सर्वासाम् । यासाम. ] नासाम् । कासाम् | अादिति कानिर्देशः आमील्यस्योतरत्र सावकाशस्य सानिर्देद प्रकल्पयति । श्रादिति किम् ? भक्ताम् | सर्वनाम्न इत्येव | नराणाम् । प्रेस्त्रयः ॥५॥१॥३५॥ त्रि इत्येतस्य त्रय इत्ययमादेश्यो भवत्यामि परतः । त्रयाणाम् । परमरयाणाम् । प्रेरम्बापचतुरो नुट् ॥११॥३६॥ प्र इल् मु इत्येवंसंज्ञकेभ्य आमन्ताच्चतुःशब्दाच्च आमि परतो नुड् भवति । प्र-देवानाम् । कवीनाम् | साधूनाम् | इल-पायाम् । पञ्चानाम् । मु-नदीनाम् । बधूनान । श्राप-विद्यानाम् । बहुराजानाम् | चतुर्-चतुएर्णाम् । “गोरधिकारे तस्य तदन्तस्य च" [५०] चति । परमपगणाम् । परमपश्चानाम् । भुरुवे कार्वसंप्रत्ययादिह न भवलि । प्रियश्याम् । प्रियएमआम् | इदिखोर्नुम् ॥२१॥३७॥ इकारेतो धो मागमो भवति । नन्दिता । नन्दितुम् | कुगिडना | कुण्टिनुम् | इदिति किम् ? पचति । धौरिति किन् ? अभैत्सीत् । सिरखं त्यः । “घिम्बिकृएम्योर च" [२।१/७५] इति सनुम्कनिर्देशात्त्योत्पत्तेः प्रागेत्र नुम् | तेन कुण्डा । हुण्डा ! “सरोहलः" [२।३।८५] इत्यः सिद्धः । "उत्रुग्दिर" [धा०] इति ज्ञापकादिरितो नुम्न भवति । भेदनम् । शे मुचाम् ॥५॥१॥३८॥ दो परतो मुचादीनां नुम् भवति आगणपरिसमासः। मुञ्चति । लुम्पनि ! विन्दति । श इति किम् ? भोक्ता | मोक्तुम् | एकस्य बहुत्वानुपपत्रोच्चादीनामिति विज्ञेयम् | शे इति योग विभागात् "तृम्फादरीना नकारोको नुम् भवति" | तृम्पति । दृग्फति । गुम्फति । उम्भति । शुम्भति । “हलुकः नित्यनिदिसः" [१/४/२३] इति नखम् । पश्चानुम् । मस्जिनशोलि ॥५१॥३६॥ मरिज नथू इत्येतयोर्नुम्भवति सलादौ परतः । मड्क्ता । मङ्क्त म् । नेष्टा । मन्टुम् । मस्जेमि कृत "हनोऽनन्सराः स्फः" [१३] इति द्वयोख्रयाणां वा स्फसंज्ञा । द्वयोः स्कसंज्ञामा
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy