________________
-
----
अ० ५ पा० ६ सू० १५-२६] महावृत्तिसहितम्
“अनुरकः शुचिर्दक्षः श्रुतवान् देशकाख घिद ।
वपुष्मान क्रान्तिमान वाग्मी दूतः स्याद्यष्टभिर्गुणैः ॥" "गोरधिकार तदन्तस्य च" [प] इति तदन्तादपि भवति । परमाष्टो। प्रधाने कार्यसम्प्रत्ययादसे न भवति । प्रियाष्टान इति । "उबिलः" [५1118] इति उपि प्राप्ते बौशारभ्यते न “सुपो धुमृदः" [३।४।११२] इति । तेन अप्टौ गुणा यस्य सोडप्टगुणः। ओशिति सिद्धे श्रीशा ग्रहणं किम ! अष्ट वाचाने अष्टयन्तीति । स्विम्यागतनिवृने अण्टाविति यथा स्यात् ।
उविलः ॥५॥२॥१६॥ इल्मज्ञकादुत्तखोर्जरशासोरभवति । पट, तिष्ठन्ति । एट, पश्य। चं पश्च ! नय । परमपञ्च । प्रधाने कार्यसम्प्रत्ययादिह न भवति । नियषपः । बिपञ्चानः ।
नपः स्वमोः ॥२५ मिति : लिया या । पटनरयोः स्वभोक नवति । दवि पश्य | मधु तिष्ठति | मधु पश्य । तत्कुलमित्यत्र लवाद्यन प्राधित्वा कृताकृतधमनिल्येन नित्यादुप । नन्वये कृते लक्षणान्तरेणाम्भाचे सत्यनित्य उप ! नैवम् । “यस्य च लक्षणान्तरेण निमित्त विहन्यते न तदनित्यम्" [प०] इति ।
तोऽम् ॥५॥२१॥ अकारान्तारपः परयोः स्थमोरम्भवति । धनम् । वनम् । तपाकरण भात मुरार्थम् । मदेशे झियमानणे सुपीति दीव स्यान् । प्रतिजनसं कुलं पश्यति च न स्यात् । “सन्निपातलो विधिरनिमित्त तद्विघातस्य" [प०] इत्यम उम्न मत्रति ।
डतरादेः पञ्चकस्य दुक ॥५॥२२॥ डरादेः पञ्चकल्य दुगागमो भवति लम्बेः पग्नः । कतरत्तिवति । पतरपश्य । एवं कलमत् । इतरत् । अन्यत् | अन्यतरत् । पञ्चकन्याद क्रिम ? समनः । सिमम । डतरेण सिद्ध अन्यतरग्रहणं किमर्थम् ? अन्यतमं वनम् । निल्यमागमानुशासनमित्कारस्य न भवति । एकतरं वनम् ।
युष्मदस्मदो ङसोऽश् ॥५॥५॥२३॥ युष्मदस्मदित्येताभ्यामुत्तरस्य इन्सोऽश भवति । नव यम । मम स्वन । शित्करगां सत्रोदेशार्थम् ।
डेसुटोरम् ॥५॥१॥२४॥ युष्मदस्मद्भयां परस्य डे इत्येतस्य सुटश्च अमित्यत्रमादेशो भवति । तुभ्यम् ! मह्यम् । त्वम् । अहम् । शुभाम् । आवाम् । यूयम् । वयम् । स्वाम् | माम् । युवाम् । आवाम । “युकायो द्वी [१।११३५१] । “प्रावि" [५।१।१४७] इति दस्यात्वम् । इपि पुनः "इपि" [५/३११४६] इत्यास्त्रम।
शसो नः ||५११॥२५॥ युष्मदस्मदित्येताम्यां परत्य शसी नकारादेशो भवति । युष्मान् । अस्मान् पान जिनः । “परस्यादेः" [ ५] इत्यकारस्य नकारः । “स्फान्तस्य स्वम् [५।३।४१] इति सकारय खम् । "इपि" [५।१।१४६] इत्यात्वम् । “नश्च पुसि" [४३११] इति नल्यो न भिभ्यत्यालगन्यायुप्मदस्मटोः ।
भ्यसोऽभ्यम् ॥शश२६॥ युष्मदस्मभ्यां परस्य भ्यसोऽभ्यमित्ययमादेशो भवति । युप्मभ्यं देयन । अस्मभ्यं देवम् । "खमादेशे" [५1१1१५] इति दरवम् । "एप्यतोऽपदे" [३४] इन पररूपाधम ।
अत्कायाः ॥ २७॥ युष्मदस्मद्यां परस्य काया भ्यसोऽदित्ययमादेशो भवति । युग्मदधीते । अस्मदधीते।
उसेः॥ २८॥ युष्मदरमथाम् परस्य इसेरदादेशो भवति । "स्वमावेके" [41१1३५६] । यत् । मत् । __साम प्राकम् ॥५॥१॥२६॥ युष्मदस्मभ्याम परस्य साम पाकमादेशो भवति । युप्माकम् । अस्मा कम् | भाविनं सुटं भूतबदुपादाय साम इति निर्देशः कृतः । आकमि कृते मुगनिवृत्त्यर्थः । कमि क्रियमाणे