SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ [अ० ५ ० १ सू० ७-६८ I तेः सिद्धसेनस्य |शराज वेत्तेगोनिमित्तभूतस्य कस्य रुडागमो भवति सिद्धसेनस्याचार्यस्य मतेन । संविद्रते । संविदते । संविद्रताम् । संविदताम् । समद्रित । समवित "समो गम्प्रति" [१/२/२४] इत्यादिना विदेर्द: । तिपा निर्देश उध्धिकरणार्थः । तेन "विन विचारणे" [.] इयस्य वैदिकस्य ग्रहणं न भवति । विन्दते । ३३८ भिसोत ऐस || ८॥ अर्थवाद्विभक्तिविपरिणामः । इत्यकारलाद गोस्तरस्य भिस ऐस भवति । सुरैः । अनुरैः | "ही येत्" [५] इति पररवालं कस्मान्न भवति । भूतगत्या पुनः प्राप्नोती नित्यचादैस् । एमिति सिद्ध ऐ किम् ? श्रतिजरले । “तिकुप्रादयः " [शश८१] इति से “श्रीगोनयः " [11१/८ ] इति प्रादेशे च कृते । "एक देश विकृतमनन्यवत्" [प०] इति शब्दस्पा सङादेशः । “सन्निपातला यो विश्विरनिमित्तं तद्विघातस्य " [५० ] इति परिभाषेयमनिन्या कष्टाय " [२०१२] इति ज्ञापकात् । श्रत इति किम् ? साधुभिः । तपरकरणं किम् ? विमिः | । इदमदसोः सकोः || ५|१| इदम् दत् इत्येतयोः एककारयोरेस मि ऐस कति । इमकैः । “फिसर्वनाम्नोऽक् प्राक्टेः को दः” [ ४|१|१३० ] इत्य "व:" [३२] इति तस्य मंचन दमोsसोसे:" [ ५८ ] इति छात्र वर्षमात्रस्योत्वं दस्य मलम् । मध्ोति किन झल्येत्" [ ५२] येन्वन् । “हलि स्त्रम्" [१९७१] [५/३/८१] इतीम् | मोरे कोरियमवधारणं मा विज्ञायीति ज्ञापनार्थः । : श्रमः “दादुए“ । “बहावीरेतः" इतीदमदः खन् । स्पेनाङटाङः || ५|१|१०|| अकारान्ताः परेषां हम इसे इत्येतेषां श्रादेशा भवन्ति | इन्द्रस्य चन्द्रस्य । इन्द्रेण | चन्द्रा इन्द्रा | चन्द्रात् । इन आत्त इत्येय | कर्त्रा । कर्तुः 1 ः ॥ ५६ ॥११॥ कान्ताद्रस्तस्य इत्येतस्य य इत्ययमादेशो भवति । इन्द्राय । चन्द्राय । श्रत इति किम् ? गये | नावें । सर्वनाम्नः स्मै ॥ ५|१|१२|| सर्वस्ने । तमैं | भुमै । ग्रत इति किम् ? भगतें । इङियोः स्मात्स्मिनौ || ५|१|१३|| अकारान्तानाम्नो गोरुत्तरबोर्डस ङिइत्येतयोः स्मात् स्मिन् इत्येतावादेशौ भवतः । सर्वस्मात् । सर्वस्मिन् । यस्मात् । अस्मिन् । अत इत्येव । भवतः । भवति । जसः शी ||५|१|१४|| अकारान्तात्सर्वनाम्नो गोः परस्य नसः शी इत्ययमादेशो भवति । खर्थे । एते। केदमुत्तरार्थम् । पयसी । दधिनी । रान्तात्सर्वनाम्नी गोरुत्तरस्य इत्ययमादेशो नि । ओङ आपः || ५|१|१५|| श्रान्ताद्रोः श्रङः शीत्ययमादेशो भवति । श्राविति टाडापो: सामान्येन अहम् | श्रीडति पोरोकारस्य पूर्वाचार्याणां संज्ञा । माले लम्बेते । माले पश्य । बहुराजे निष्टतः । बहुग पश्य | “श्रनश्च श्रातू” [३।१११०] इति डा | “अधिपरी अनर्थक" [१/४/१० ] इति निर्देशात् "सोडिंति" [५/१/१०६ ] इत्यादिषु स्वशास्त्रज्ञया ङिदाश्रयते । नमः || ५|१|१६|| नमो गोरुत्तरस्य श्रीः शौययमादेशो भवति । दधिनी तितः । दधिनी पश्य । एवं वने । जले । “नेन्यात्" [३/६२] इति "सुटि पूर्वस्वम्" [३३] दीनं भवति । दधीनि जासोः शिः || ५|१|१७॥ नपः परयोर्जेर् शम् इत्येतयोः शिरित्ययमादेशो भवति । तिष्ठन्ति । दधीनि पश्य । एवं मधूनि वनानि धनानि जसा सहचरितस्व शसो ग्रहणादिह नेयते । पात्रो ददाति । अष्टाभ्य औश् ॥ ११२६८ ॥ श्रष्टशब्दात्परयो जेम्सोरोश भवति । श्रादौ तिष्ठति । श्रपश्य । श्रष्टन इति सिद्धे प्राभ्य इति कृतात्वस्योच्चारणं किम् ? यचैवान्वं तत्रैवैरभावो यथा स्वात् । ननु नित्यमात्वन् । इदमेवं ज्ञापकमात्रविकल्पस्य | भ्रष्ट तिष्ठन्ति । पश्य ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy