SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ '१०५ पासू० -६] महावृत्तिसहितम् ३३७ भ्रौण हत्या कर शाप नतोग तिरोन एब नान्यत्र हन्तेस्तत्वम् । तेनेह न भवति । वात्रघ्न इति । धीनो भावो धैयत्यम् । सरयूशब्दस्य अणि परतो यवं निपात्यते । मारवं जलम् । इक्ष्वाकोरपत्यम् ऐच्वाकः । “राष्ट्रशदादासोऽन्" [३।१।१५०इति अनि उकारत्य ग्वं निपात्यते। "सस्येवम्"[२३] इति वा भवार्थे "कोड:" [३।२।११०] इति वाऽरिए : मित्रयोरपत्यं मैत्रेयः "गृष्टयान" [ ३ ] इनि दारण कृते "यादेरिय" [५।२७] यादो युशब्दस्य खं निपान्यते । यादेरियादेशस्तु विदादित्वादनि कृते द्रष्टव्यः । अत्रन्तस्य सादिविवक्षायां “सालणवोऽन्यनिजामण" [३।३।१५] इति अणि कृते मैत्रेयः सद्धः । दगन्तत्व सञ्जादौ "वृखचरणाभित्" [२॥३५६४] इति वुनि मैत्रेयकः सङ्घः इति भवति । हिरण्यस्य विकारः। "मयज्वैतयोरभवयाच्छावनयोः" [२३३/१०८] इति मयटिं कृते क्शब्दस्य खम् । हिरण्मयं जिनगरम् । इलभयनन्दिविरचितायां महावृत्तौ चतुर्थास्याध्यापस्य चतुर्थः पादः समानः । पञ्चमोऽध्यायः युवोरनाकौ ॥५२३॥ त्रुजु इत्येतयोगोंनिमितभूनयोः अन अक इत्येतावादेशौ भवनः । युवोरिव्यु. सृष्टविशेषण यो: सामान्यग्रहणम् । योरनः । वोरकः । नन्द्यादेव्यु: नन्दनो रमणाः। "शत्रुतृची" [२।१।१०६] कारको हारकः । एत्रमाङ्गको बाङ्गकः । अङ्ग जातो भवो वेति विगृह्य "बहुत्वेऽवोरपि" [३।२।१०३] इति वुन । योः कृत एव ग्रहणं व्याख्यानात् । तेनेह न भवति । उर्णायुः । शुभंत्रुः | उणादीनां बहुलं त्यसंज्ञा तेनेह न भवति भुजः । "भुजिमृद्भ्यां युगयुको" [उ० सू० ३१२१] इति युफ । आयनेयीनीयियः फाढखो त्यादीनाम् ॥५॥२॥२॥ फ द न्त्र छ घ इत्येते ल्याटी वर्तमानानां निरचाम् श्रायन ए ईन् ईय् य इत्येते अादेशा यथासख्यं भवन्ति । “नदादेः फण्" [३१] नाडायनः । चारायणः । "स्त्रीभ्यो ढण" [३।१।१०] वायुवेगेयः । वासवदत्तेयः । "प्रतिजनादेः खम्" [३।३।२०३] । प्रतिजने साधुः प्रतिजनीनः । ऐदंयुगीनः । “दोश्ल" [३।२।६.] बाप्तधीमो ध्वजः । चैश्रवणीया शिधिका | क्षत्रस्था पत्यं क्षत्रियः । त्यत्रण किम् ? फक्रति । दौकते । आनिग्रहग किम् ? जानुदघ्नम् 1 पण्डः । शङ्खः इत्यादी "उणावयो बहुलम्" [२।२।१६७] इत्यादेशा न भवन्ति । झोऽन्तः ।।५।१३।। त्य इत्यनुवर्तते । श्रादिग्रहणे निवृत्तम् । स्वरितलिङ्गाभावात् । म इति झकारस्य त्यावयवस्य अस्त इत्यवमादेशो भवति । जानन्ति | पश्यन्ति । “जविशिभ्या " उ० सू०] जरन्तः । वेरान्तः । त्यस्येति किम् ? उज्झितः । अस्थात् ॥५५॥४॥ थसंशकापरस्य झस्य अत् इत्ययमादेशो भवति । ददति । ददतु | मिमते । मिमनाम् । अन्ता देशापवादोऽयम् | न तु मेनुं सः । अददुः । अजनुः । देऽनतः ॥५१५॥ दविषये यो झकारस्तस्यान कारान्तागोरुत्तरस्य अदित्ययमादेशो भवनि । लुनते | लुनताम् | अतुनत । पुनते । पुनताम् | अपुनत | द इति किम् ? लुनन्ति ! पुनन्ति । अनत इति किम् ! च्यवन्ने । प्लवन्ते । नित्यत्वात् प्रागेव शम् । शीको रट् ॥५॥१६॥ शीडो गोनिमित्तभूतस्य भास्य रुडागमो भवति । शेरते । शेरलाम् | अोरत | रुइयं परादिः क्रियते झमहणेन ग्रहणं यथा त्वात्तेन "शीको गे" [५।३।१३०] इत्येषु । परन्वेन रुटि कृते अादिगण निवृत्तेमध्येऽपि स्वावयवस्य भास्पादादेशः । सानुबन्धग्रहण किम् ? यवन्तत्य मा भून | व्यतिरीश्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy