SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३३६ जैनेन्द्र श्याकरणम् [अ० ४ पा० ४ ० ७५६-१६६ जिन् । तदन्तात् स्वार्थ "जिनोऽ" [२२] इत्या | अनपत्य इति किम् ? वाहुबलिनोऽपत्यं बाहुक्तः । अणीति किम् ? मेधायिने हित मेधात्रीयम् । प्रायोग्रहणात्स्यचित्प्रतिषेधो न भवति । दण्डिनों समूहो दाएछम् | छात्र । औक्षम् ।।१५६॥ औक्षमिति निपात्यतेऽनपाये । उक्ष्ण इदम, श्रीक्षम । अपत्ये श्रीक्षण इव । "पादिहन्धृतराशोऽणि" [ २३] इत्यखम् । “अनः" [४१५८] इत्यस्पापवादोऽयं योगः।। __ गाथिघिदथिक्केशिपणिगणिस्फादेः ॥१५७॥ गाधिन् त्रिदथिन् केशिन् पणिन् गणिन् । इगतेषां सादेश्च इनो यदुक्तं तन्न भवति । गाथिनोऽपल्यं गाथिनः । वैश्विनः । कैशिनः । पाणिनः । गाणिनः । फादेः शामिनः । चारिणः । माद्रिणः । अपचार्थेऽप्यणि प्रतिषेधार्थमिदम् । अनः ॥४४१५८॥ अनपत्य इति निवृत्तम् । सामान्येनाणि परतोऽनो पदुक्तमत्र टिवं च तन्न भवति । कर्मणा इदं कार्मणम् | साम देवता अत्य सामनः । हम्नो विकारो हैमनः । यज्वनीऽपल्यं पावनः । प्राव इत्यनुवृत्तेरिकेऽपि टिन्नाभावः 1 उपचारादथवा प्रन्योऽपि तमधीते आणिकः । येऽडी ॥ ९५९॥ अलावर्षे कारादौ इति परतोऽनो यदुक्तं तन्न भवति । सामान माधु: सामन्यः । वेमन्यः कर्मण्यः । राजोऽपत्यं राजन्यः । तक्ष्णोऽपत्यं ताक्षण्यः । “सेनान्तलक्षण" [३।३.१४०] श्राश्ना तक्ष्णो ख्यः । अात्रिनि किम ? राज्यम् । “गुणोतिम्राह्मणादिभ्यः कर्मणि च" [३।१११४] इति टपणा । खेऽध्यनः ॥४४१६०॥ अन्ननः खे परतो यदुक्त तन्न भवति । अध्यानमलंगामी श्रध्वनीनः । “यखारध्वनः" [३।४।१३६] इति खः | बे इति किम् ? प्रायं कृत्या गतः “गेरध्वनः" [A ] इत्य कारः सान्तः। नमादेरपत्येऽचर्मणः || महादिनो धर्मनित्यापाया तो यदुक्तं तन्न भवति । मुघाम्नोऽयत्यं सौषामः | भाद्रसामः । "नोऽपु सो हति" [१५।१३०] इति टिपर्व भवत्येव । मादरिनि किम् ? सौचनः 1 अपल्म इति किम् ? चर्मणा परिवृतश्चार्मणी रथः । “परिवृतो रथः" [३।२।८] इत्यण | अबर्मण इति किम् ? हैरण्यवर्मणः । प्रायोग्रगानुवृत्तस्तिनाग्नो विकल्पः । हितनाम्नोऽपत्यं हैतनामः । हैलनामनः । नामो जाती ॥४॥१२॥ अपत्य इति वर्तमानं जातेविशेषणम् । ब्राह्म इलि निपात्यते सत्यजातैरन्यत्र । ब्राह्मणो (ब्राझो) गर्भः । ब्राह्ममम्मम् । "तस्पेदमू" [३।३।८८] इत्यण । अजाताविति किम् ! ब्रह्मणोऽपत्यं ब्राह्मणः । अपवजातिरियम् | अजाताविति प्रसज्यप्रतिपंधोऽयम् । तेन अपत्यजातेरन्यत्र जानायपि निपातनामयते । ब्रहागा इयं ब्राहही ग्रीषधिः । कार्मः शीले १३३॥ काम इति नित्यते शीलेऽथे । कर्मशीलः कामः । “छनादेणा" [३१३।१८०] इति ए: । स तु "नोऽपुसो हति" [४।१।१३०] इत्येव णे टिखे सिद्धः । "अनः" [४१५८] इति त्वरिंग प्रतिरोधः । इदमेव ज्ञाएक "णेऽष्यण् कृतं भवति [प०] इति । तेन चुरा-शीला चौरी । णान्तान्-डी विधिः । शील इति किम ? वाग्युक्तं कर्म कार्मणम् | “तयुक्तास्कर्मणोऽ" [1२४२] इत्यम् । दगिडहस्तिनोः फे ॥४१६४|| दण्इिन् हस्तिन् इत्येतयोः फकासदौ हृति यदुक्तं तन्न भवति । दण्डिनीऽनत्यं दाण्डिनायनः । हास्तिनाक्नः । नादित्यात्फण् । याशिजिलाशिनोः फेढे ॥४१६५॥ वाशिन् जिलाशिन् इत्येतयोः फ दे च यदुक्तं तत्र भरति । बाशिनोऽपत्यं वाशिनायनिः | तिकावित्वारिफन । निहाशिनोऽपल्यं जैमाशिनेयः । “शुभादेः' [३।१।११२] इति ढण । “नोऽपु'सो हसि" [१।४।१३०] इति टिस्त्र प्राप्तम् । चौराहत्यधैवत्यसार वैश्याकमैत्रेयहिरण्मयानि ॥१६६॥ श्रीणहत्य धैवत्य सारव ऐच्चाक मैत्रय हिरएमय इत्येतानि निपात्यन्ते। भ्रूणहन् धीचन् इत्येतयोष्टणि तत्तं निपात्यते । भ्रगना भावा
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy