SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्र० ४ ० ४ सू० १३३ - १४० ] महावृत्तिसहितम् टखोरेचाः || ४|४|१३३॥ ग्रनित्येतत् खोः परतः भवति । द्वयहः । व्यहः । द्वे अहनी समाहृते, त्रयाणामह्नां समाहारः रसे कृते " राजाहः सखिभ्यष्टः " [ ४/२/६३] इति टः सान्तः । “न समाहारे" [२१] इति श्रादेशप्रतिषेधः । द्वे अहनी भूतो भावी वा दूधहीनः । त्र्यहीनः । हृदयं रसः । " समायाः वः” [ ३२४८२] इत्यधिकारे “राम्यदः संवस्रात्" [ ३४८४] इति खः । ग्रह्नां समूहः अहीनः । हृत इति बहुवचननिर्देशात्खः । दखोरेवेति किम् ? अह्ना निर्वृत्तमाहिकम्। " तेन निर्वृस:" [ ३।४।७५] इनि प्राग्यष्ठञ 1 एवकार इष्टतोऽवधारणार्थः । अह्न एवं टखोरिति मा भूत् । एवं हि मद्रराज इति न स्वत् । “खेऽध्वनः” [४।४।१६०] इति प्रतिषेधारम्भात् दृष्टोऽवधारणे प्रतिपत्तिगौरवं स्यात् । कोरोऽस्वयम्भुवः ||४|४|१३४|| कर्मशब्दस्य उन्च भने इति परत श्रारादेश भवति स्वयम्भूशब्दं वर्जयित्वा । कवा अपत्यं काद्रवेयः । " स्त्रीभ्यो ढण्” [ ३(१।१०६ ] इति दण् । "लम्" [४|४|१३५] इत्यस्यापवादार्थ कद्रग्रहणम् । उवर्णान्तत्य माण्डव्यः । बाभ्रव्यः | औपगवः । कापटवः । अवभुव इति किम् ? स्वायम्भुवं धाम स्वायम्भुवी प्रक्रिया । "तस्येदम्" [ ३३८ ] इत्यम् । श्रोत्वं प्रतिदि उत्रादेशः | ढे खम् ||४|४|१३५|| दे परत उन्तत्व खं भवति । कामण्डलेयः । शतिवाहेयः । जामेयः । "बाह्नन्तकदुक्रम गजलुभ्यः खौ" [३|१|६० ] इति ऊत्ये कृते । ग्रपत्यार्थे “चतुष्पाद्भ्यो ढञ् " [३।१।१२३ ] इति ञ । जान्त्राः जानेय | "द्वयचः " [३|१|११०] इति ढण् । इयुवौ परत्वात्वं बाधते । वाल्सप्रेयः । लैवानेयः । वत्सीः चतुष्याद् | लेखाः शुभ्रादिः । ट इति किम् ? कमण्डलवे हिता कमण्डलल्या मृत् । थस्य द्यां च ||४|४|१३६॥ इन्ान्तस्य च स भवति ङीत्ये हृति च परतः । दाक्षी | लाक्षी । "इसो मनुष्यजातेः " [३।१।५५ ] इति ङीः । स्त्रेको दत्वे क्रियमाणे श्रतिमखेरागच्छतीत्यत्र दोषः स्यात् । सखीमतिक्रान्तः अतिसखिः । " श्रीगोनीचः " [9191 ] इति प्रादेशे कृते सम्भ्यख्योरेकादेशः सत्रिशब्दबद्ध वतीति “स्वसखि” [११६७ ] इति सुसंज्ञाविरहादेग्न स्यात् । खे तु न दोषः । अवर्णान्तस्य गौरी कुमारी । छति - नामेवः । नैवेयः । " इतोऽनित्रः " [३|१|१११] “द्वयचः " [३ | १|११० ] इति दण | श्रीमतः । नन्दत्य- देवदतिः | वायुवेगेयः । मत्स्योङयोङयाम् ||४|४|१३७॥ मत्स्यशब्दत्व उसे वकारस्य व भवति ङोयें परतः । मत्सी । "गौरावेः " [२।११२३] इति ङोः । भवस्यापत्यं स्त्री नात्सी । "द्वधन्मगध” [३|१|१५२ ] श्रादिसूत्रेणाय् । तदन्तान्ङोः । ङयामवर्णखस्यासिद्धत्वादुङ यकारस्य स्वम् । अणि परतोऽस्त्रस्य व्याश्रयत्वासिद्धत्यम् | जङ इति किम् १ मल्यचरी । यग्रहणमुत्तरार्थम् । व्यामिति किम् ? मत्स्यत्येदं मात्स्यम् । सूर्यागस्त्ययोश्छे ||४|४|१३|| सूर्य अगस्त्य इत्येतयोश्छे ङयां व परत उङो यकारस्य खं भवति । खौरीयः । सौरी | आगस्तीयः । आगन्ती । सूर्वागस्यशब्दो केवल ड न प्रयोजयत इत्ययन्तौ गृपते । सूर्यो देवता अव सौर्यः तस्यायं सौरीवः | सूर्यस्येयं सौरी । श्रगस्त्यस्यापत्यम् विवाद | श्रागस्त्यः | तस्याव मागस्तीयः । लेां चाऽतः स्वस्यासिद्धत्वादुङ् वकारः । अण्यस्वस्य व्याश्रयत्वादसिद्धत्वं नास्ति । सूर्याय हितः गल्ल्याय हित इति प्राक्टरको नास्त्यनभिधानात् । चेति किम् ? सौयं तेजः । श्रागस्य स्थानम् । उत् । सूर्यमयी | तिष्यपुप्ययोर्माणि ॥४४॥२३॥ तिष्यपुन्न इत्येतयोरा उपवि कालः तैः । पौपः । तिष्यपुष्ययोरिति किम् ? सिध्येन युक्तं सैध्यमहः । भाखीति किम् ? पुष्यो देवतास्पेति पौष्यः । हो तो क्याम् ||४|४|१४०|| हल उत्तरस्य हृकारस्य उ खं भवति इयां परतः । गार्यो । वाली | वाजी | "यस:" [३।१।१६] इति हीः । यखविधिं प्रति न स्थानियदिति हलः परत्वं यकारस्य । हल इत्य
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy