________________
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० १५३-१४७ विशेपेण ग्रहणम् । हतोऽन्यस्य वा हलः परस्य इधकारस्य स्वं भवति । तेन "पृकाहएयण" [२४] बागी । हल इति किम् ? वायुवेगेवो | इत इति किम् ? अभ्याम् । गौरादिल्यान्डीः । वैधत्व भाया वैया । यामिति किम् ? श्रावटया । अवटस्वापत्यं स्त्री।
क्वन्ध्यनादधृत्यापत्यस्य ।।४।१४१॥ क्य चि इत्येतयोरनाकायदो य हृति परत आपत्तस्य यका रस्व हलः परस्य खं भवति । गागीयति । वात्सीयति । गाायते । वात्सायते । चि । गार्गीभूतः । वात्सीभूतः । अनाति हति-गाण समूहो गागकम् । वात्सकम् । “वृद्धोक्षोप्टोरभ्र" [३।२।३४] आदिना बुन । गर्गणा मङ्घोऽको वा गार्गः । वात्सः । अनातीति किम् ? गाायणः । हतीति किम् ? सामान्येनाप यत्य खं यथा स्यात् । श्रापत्यस्येति किम् ? साझाश्यकः | काम्पिल्यः । सङ्काशेन निवृतः । कम्पिलेन निवृतः । “वुन्छण्' [३।२।६०] आदिना एयः । ततो भवार्थे "बन्धयोछः” [३।२।६] इति बुञ् । द्दल इत्येव । वायुयेगेपः ।
तस्यन्तिकस्य कादः ॥१४२।। तसि परतोऽन्तिकरूप ककारादेः खं भवति । अन्तिकात् अन्तितः पागतः । "तमे परतः तादेः कादेश्वान्तिकस्य खं वक्तव्यम्" [वा०] | अतिशवेन अन्तिकः "तमेष्ठावतिशायनें" [1111१४] इति तमे कृते | अन्तमः । अन्तितमः । “झिसंशकस्य भमात्रे टिलं च वक्तन्यं सायनातिकायर्थम्" वा०] | सायन्धातर्भवः सायपातिकः । पौनापुनिकः । आकस्मिकः । शाश्वतिक इत्यत्र "येणं च द्वेषः शाश्वतिकः" [१४।५] इति निपातनान्न भवति । शश्वच्छब्दो लक्षणम् । अारातीयः ! शाश्वत इत्यादिषु न नं भवति । "कालाइम्" [३।२११३३] इत्यतः कालादिति योगविभागः । तेन शश्वच्छयादगा ।
विस्वकादेश्यस्य ।।१४।। विस्वकादीनां छस्य व भवति इति परतः । न डादिपु चिल्ल्यादयः पश्यन्ते कृत्तकुगागमाः इह निर्दिष्टाः । विल्या अस्मिन् देशे सन्ति “उत्कराद्देश्छः" [Rs.] “नडादेः कुक्" [३।२२७] चागमः । विल्वकीयः । तत्र भवो बैल्वकः । सर्वस्य छस्य खम् । अन्यथा अनर्थकं स्यात् । वेणुकीयः वैत्रकीयः । बैंक | केतसकीयः । बैतसकः । तृणकीयः | ताकः । इनुकीयः । पकः । कपिष्ठलकीयः । कापिटलकः । कपोतकीयः। कापोतकः । "कुबायाः प्रच" । कञ्चकीयः । क्रोचकः । कुक छ एव माभवति । हस्योत किमर्थम् ! कुको निवृत्तिमा भूत् । अन्यथा "सन्नियोगशिष्टानामन्यतरापाये उभयोरप्पपायः" [प०] इति यथा पञ्च इन्द्राण्यो देवता अस्य "हृतुर्थ" [२॥३॥४६] पति रसे कृते अागास्यारणो रस्थोवनपये" [१५] द्वायुप् । “दुप्युप्” [I] इति स्त्रीत्यत्य निवृत्तौ आनुकोऽपि निवृत्तिः । पञ्चेन्द्रः।
तुरिष्ठेमेयस्सु ॥४॥१४४|| नशब्दस्य खं भवति इप्टेमेयस्सु परतः । करिषुः । करीयान् । हरिष्टः । हरीयान् । सर्च कमन्नोऽयमेषामतिश येन करीमान् "विन्मतोरुप" [१।१।१२५] इत्यनेनोप् ! "इप्ठेयसीच सर्बस्य तुः स्वम्" । अन्त्यत्व “टेः" [४१५११४५] इति सिद्धम् । इमन्ग्रहामुत्तरार्थम् ।
टेः ॥ १४॥ टेश्च खं भवति इमेयस्तु परतः । परिठः । पटिमा । पटीयान् । लधिष्ठः । लधिमा । लधीयान् ।
णाविष्ठवन्मृदः ॥४४१४६॥ णौ परत इठे इस कार्य भवति मृदः । पटयति । लपयति । कमन्तमा चष्टे करयति । प्रशस्यमाचण्टे "श्रादेप्" [२५] यति । ज्ययति । वाढत्य साधयति । युवान कति कनयति । स्त्रग्विणः खजयति । सर्वत्र "नैकाचः" [१४५५] इति प्रतिरोधः । गुकार्य निवृत्ते नेर् | एनीमाचो एतपति । "तसादौ" [५३।१४७] इखि मुंवद्भावः । उत्तरत्रापि प्रश्नाचारे प्रापर्शत । स्था यान । मुकार्य परिभाषाया अनित्यत्यादै पुगागमौ । पृथु प्रथयति | स्थूलस्य स्थवति ।
स्थूलदूरयुषह्रस्वक्षिप्रक्षुद्राणां यण इक एप्न पाहा१४७॥ स्थूल दूर युवन हस्त क्षिण क्षुद्र इत्येतेषां गणः ग्लं भवति इक पप च हाछेमेयम्स परतः । स्थविष्ठः । स्थवीयान् । दविष्ठः । देवीयान् । "युकास्पयोः कन्वा" [।१।१२३] इत्यनादेशपने-यविष्ठः । बबीयान् । “अमन्त्यविकारेऽन्त्यसदेशस्य" [१०] इति यकारस्य न भवति । हसिष्ठः | इसीयान् । हसिमा । क्षेपिष्ठः । क्षेपी यान् । क्षेपिमा । दौदियः ।