SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ० ४ ० ४ सू० १६६ - १२४ ] महावृत्तिसहितम् ३३९ फणां सप्तानाम् ||४|४|११६ ॥ फादीनां समानां वा एवं भवति वस्य च वं लिटि ङ्गिनि सेटि च परतः । फेणः । फेणुः । फेणिव । पफणतुः । पफग्गुः । पफणिध । रेजतुः । रेजुः । रेमिश्र रगनतुः । रराजुः । रराजिव | भेजे जाते। ब्रेजिरे । बभ्राजे । भ्राजाते । भ्रादिरे । भ्रे । चभ्रामे भने । चलासे । स्पेमतुः । स्येमुः । स्येमिथ । मस्यमुः । सस्वमिथ । स्वेनतुः । स्वेनुः । स्वनिथ । सत्वनतुः । सस्नुः । सस्वनिथ । ससानामिति किम् ? दध्वनतुः । दव्यनुः । जज्वलतुः । बज्वलुः । जज्यतिथ | I न शसदवादीनाम् ||४|४|११७॥ स दद इत्येतयोर्वादीनां च लिटि डिति सेटिं च परत ए चखे न भवतः । विशशसतुः । विशशसिंथ । दददे | ददाते । दददिरे । वादोनाम चतुः । वतुः । | ववले | वबलाते । ववलिरें | भस्य ॥११८॥ या पादपरिसमाप्तेः । वक्ष्यति "पादः पत्" [४|४|११ ] इति । द्विपदा । द्विपदे । भस्येति किम् ? दिपादौ । द्विपादः । घे मसंज्ञा न भवति । पाचः पद् ||४|४|११६ ॥ पादन्तस्य गोर्भस्य पदित्ययमादेशो भवति । द्विपदः पश्य । द्विपदा द्विप | द्वौ पादावस्येति बसे "सुसंख्या: " [४।२1१४०] इति पादस्यातः स्वम् | "निर्दिश्यमानस्यादेशा भवन्ति" [प] इति पच्छन्दस्य पदादेशः । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । "संख्यायाः पादशतेभ्यो बीप्सादण्डस्यागे जुन्” [४।२।१० ] खं च । वैयाघ्रपद्यः । व्याघ्रस्येव पादौ यत्व " खं पादस्याहस्त्यादेः " [ ४।२।१३६ ] इति खन् । गर्गादित्वाम् । भस्येति किम् ? द्विपाद्भयान् । द्विपादिः । पादवतः स्त्रियन्तस्य प्रयोगो नास्ति | वसोर्जिः ॥ ४४१२०॥ वस्वन्तस्य गोर्भस्य निर्भवति । उपसेदुः पश्य । उपसेदुषा । उपसेदुषे । " सदियो वसुमिम्" [] इति वसुः । द्वित्वम् । हलमध्ये लिय्यत इति एरवचखे । क्रादिनिव मादिदू | जौ कृते निमित्ताभावादिनिवृत्तिः । मस्येत्येव । विद्वस्यति । विद्वस्यते । क्यच्वयङोः स्वादियाभावाद्धसंज्ञा नाहि । “नः क्ये " [१|२| १०४ ] इति नियमात्पदज्ञाविरहेण रित्वाद्यभावः । वयुवमोनोऽति ||४|४|१२१ ॥ श्वन् युवन् मघवन् इत्येतेषां निर्भवति श्रति परतः शुनः पश्य | शुना | शुने | यूनः पश्य | यूना | चूने | "श्रनन्स्य विकारेऽन्त्य सदेशस्य " [४०] इति यकारस्य न भवति । मघोनः पश्य । मघोना मघोने अतीति किम् ? शीवनं मांसम् बोधनं वर्तते । माघवनम् | शुनो विकारः “प्राणितालादेः " [ ३।३।१०५ ] इत्यण् | "द्वारादेः " [ ५२18 ] इत्यच् । यूनो भावः 'हायनान्तयुवादिभ्योऽणू" । मघोन इदम् । उत्तरत्र अन इति योगविभागः । अनन्तानां श्वादीनां निर्भवति । तेन युवतीः पश्येत्यत्र "मृद्महणे लिङ्गविशिष्टस्य " [४०] इति न भवति । मात् ||४|४|१२२ ॥ अनन्तत्याखं भवति स वेदन् मकारवकारान्तरकालशे न भवति । राज्ञः पश्य । राज्ञे । “पूर्वासिद्धे न स्थानिवत्" इति चुत्यम् । तक्ष्णः पश्य । तदा । तंी । अन्नन्तु स्येति वचनातू राजकीय इत्यत्र न भवति । अम्बस्फादिति किम् ? धर्मणः । वर्मणे । तत्रचूनः पश्य । तवदृश्वना । तच्चदृश्वने । बादिहन धृतराशोऽणि ॥ ४|४|१२३|| एकारादेरनः छन् धृतराजन इत्येतयोश्वाणि परतोऽकारस्व खं भवति । श्राच्णः ! ताक्ष्णः । हन्- भ्रौणग्नः । यानः । श्रुतराजन्धार्तराज्ञः । श्रपत्यार्थेऽणु “श्रनः” [४|४ |१५८ ] इति अखखियोः प्रतिषेधे प्राप्त सूत्रम् । एतेषामिति किम् ? सामनो धौमनः । वाण्यः । " सेनान्तलक्षण” [३११।१३०]] इत्यादिना एत्रः | या ङिश्योः || ४|४|१२४ ॥ श्रनोऽकारस्य वा वं भवति ङौ शौशब्दे च परतः । राज्ञि । राजनि । लोम्नि | लोमनि । साम्नी ! सामनी । दाम्नो दामनी | भल्येत्यधिकारात् “नपः " [ ५।१।१६ ] इन्यनेनादिष्टः शीशब्दो गृह्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy