________________
जैनेन्द्र-व्याकरणम्
३३०
[ श्र० ४०० १०७-११५
स्पनुवर्तनात् हिले कृते हत्यादिविनिः । अथवा अल्पाश्रयावनान्तरङ्गत्वाप्रागेव द्वित्वम् । हलीयेव । जति ग इत्येव । होनः 1 हीयते । जेहीयते। योगविभाग उत्तरार्थः ।
यहाँ || ४|४|१०७ ॥ हाक आकारादेशो भवति इच्च वा हौ परतः । जहाहि । जहिहि । जहीहि । खिम् ||४|४|१०८ ॥ यकारादी में किति परतो हाक एवं भवति । जह्यात् । जयाताम् । इत्येव । होयते । जेहीयते ।
ग
भ्सोरेच्च खं हौ ॥४४॥ १०६॥ सुसंज्ञकानाम अस्तेश्च हो परत एकादेशो भवति यस्य च भू | दहि | हि । त्रि । त्रमिति वर्तमाने पुनः ग्रहणं सर्वस्य चत्व नाशार्थम्। तैश्च खं न सम्भवति । "श्नसः लम्” [४|४|१०१] इत्यखम् । अनेन सकारस्यैवम । हाविति वर्तमाने पुनहविति किन ? रूपान्तरापत्तौ माभूत् । दत्तात् | धत्तात् । स्तात् ।
तो हमध्येऽनादेशादेर्लिटि || ४|४|११|| होर्मध्ये वर्तमानस्य एकदेशच लिटि िित परतः । पेतुः पेतुः शेकतुः | शेकुः । रेणतुः | रेणुः । हल्मभ्य इति किम ? | आ: । त्रपग्रह नियमार्थं वक्ष्यति । अनेक हलमध्यगतस्य रेव नान्यत् । ततः पा पाथरे । लिटीति किम् ? पापच्यते । पापयते । अन इति किन ? विदितुः । दिदिवुः । उपकरणं किम् शशासतुः । शशामुः । द्वितीयेव । अहं पपच । “फलिभोः " ४४३३२] इति नियम यो रेत्र लिस्यादेशाचीरं चरखे भवतो नान्यस्य । बभगतुः । श्रभः । चक्रतुः । चशुः । नमोस्तु लिहू यः प्रागेव त्वत्वे भवत इति नियमान्न निवृत्तिः । नेम्लुः । नेमुः सह । सेहा | मेहिरे |
सेटि || ४|४|१११ ॥ सेटि च लिटि परनो हलमध्येप्त एवं नवति चत्यच खम् अपि यथा ना दिपारम्भः । पेचिव 1 शेकिथ मिश्र | "वोपदेशे [ ७/३/३०८] इत्पादिना । सेटील किए? पथ | लियोत्येव । पठितः । पठितवान् । त इत्येव । दिविथ |
I
फलिभजोः || ४|४|११२ || फलि भनि इत्येतयोरत एवं सति स्यवं लिटि ति टिन परतः । फेरतुः । फेलुः 1 फेलिथ भेजतुः । भेतुः । भेजिय । भेजे जाते । भेजिरे । नियमार्थोऽयमारम्भः | फल्लिभजोरेवलियादेशाचोर्नान्यस्य । श्रतुः । चक्रमुः । चकशिश । भगातुः । भ्रणुः 1 भथि | फभिजोर्विकारलक्षण आदेशः अन्यस्यापि विकारादेशादेर्निवृत्तिः शशिदद्यः प्रतिषेधाच। तेन प्रतिचरां प्रकृतिचः प्रकृतिजशां प्रकृतिजशेो भवन्तीति । नात्र नियमान्निवृत्तिः । तेनतुः । तेनुः । देवः | भुः ।
|| ४|४|१३|| तु पित्येतयोस्त एवं भवति चस्य च लिटि ति ट थलि च परतः । तेरतुः । तैरुः | तेरिथ | "ऋच्छताम् ” [ २४२३] इन्ये । त्रेपाते । त्रेपिरे । " श्रन्येश्चेति चतव्यम्" [चा०] श्रं धतुः । श्रेश्रः । उपसंख्यानेन लिया कित्वम् । इदमपि नियमार्थं सूत्रम् । एम्निव्रं तस्य तस्तरतैरेव नान्यस्य | विशशरतुः । विशशः । विशशरिथ । लुलविथ । अनेककइल्मध्यगतस्य पेरेव नान्यस्य । ततः । तत चिथ | ममन्यतुः | ममन्युः । भमन्थिय |
घधे राधेः ॥४४॥११४॥ राधेऽहमध्येऽवस्यैवं भवति चल च वं लिति किति नौर थान च परतः । परिग्थे । परिरेधाते । परिधिरे । कर्मणि दविधिः । परिवतुः । परिरेधुः । परिरचिय व इनि किम् ? चारचतुः । आरराधुः । रराधिथ ।
या भ्रमाम् ||४|४|११५ ॥ भ्रम् स् इत्येतेषामतो वा एवं भवति चस्य च मेटि च परतः । जेरतुः । जेरुः । जेरिथ । भ्रमतुः । श्रेः । प्रेमिध | खतुः । त्रेतुः । खिथ रतुः । नजरुः । जजरिथ । श्रमतुः । बभ्रमुः । अभ्रमिश्र | तत्रसतुः । तःसुः । तत्रमिव । स्यैग्निर्वृत्तस्य न भवतीति जृपोऽप्रतेि । भ्रमेरादेशादित्वात् बसेर नेकहमध्यातावाने विकल्पः ।
लिटि ि पढ़े जज गाउन्य