SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३२८ जैनेन्द्र व्याकरणम् [अ० ४ पा० ४ सू० ८-१० प्ये परतो ऐरयादेश इति व्याश्रयत्वाबादेशस्यासिद्धत्वं न भवति । कथं संक्रामयति । केचिद् केन्यनुतयन्ति | सा च व्यवस्थितविभाषा ततो न दोषः । खचि ॥४ाया|| खच्यरे णौ परतो जोमतः यो भवति । युगन्धरः | वसुन्धरः | "भृतवृजिधारिसहितपिदमः खौ" [२।२३४] इति खन् । “वियझेः" [॥३।१७६] "मुमचः" [१1३1300] पनि मुमागमः । हादस्ते ।।४।४।८६॥ हादस्ते परत उङ्गः पो भवति । प्रहलनः 1 प्रहलनवान् । त इति किम ? प्रहलादयति । हलाद इति योगविभागान्ग्रहलत्तिः। छादेर्थे १६०॥ श्रादेय परत उडः प्रो भवति । पन्छदः । उपच्छदः । “तिकुप्रादयः" [३३] इति षसः । उरश्छदः । तनुच्दः । कृयोगे तासः 1 छद अपवारणे इति चौरादिकः । अन्मान् "पुग्यो घः प्रायेण" [२२३॥१५०] दाते जिस्तत्व निम्, पर यो" ५५ इति मानियायो या वचनसामर्थान्न भवति । ततः उप प्रादेशः | ३ इति वि.म ? प्रच्छादनम् । तनुश्छादनम् । नानेगेः ॥४१४६१॥ अनेको गिर्यस्य तस्य छादेरुङः पो न भवति । समुपन्छादः । एकगिरगिश्च यादिः पूर्वेण प्रादेशं प्रयोजयति । मन्त्रेस्किषु ॥ २॥ मन् त्र इस दि इत्येते परतश्छादकः प्रो भवनि । छद्म । छत्रम | छदिः • समु छन् । उपच्छन् । “सर्वधुभ्यो मन्त्री ” [उ० सू०] उणादिषु विहितौ । “अचिशुचिजसपिछादिव दिभ्य इस्" [उ० म०] इति इस् । “छादे" [४|४|१०] इत्यतः पृथकारणमनेकगेरपि प्रादेशार्थम् । समुपच्छत् । सभुपाचिच्छत् । सिसिंधसामि प्रत्वम् । गमहनजनखनसां क्डित्यनकि ।। ३।। गम हन जन खन चम इत्यतेषां कुछ वं भवनि अनङि किति झिति परतः। अनीति किम् ? अगमत् । अघसत् । कलीति किम् ? गमनम् । गमनीयम् । अचौ-येय | गम्यते । हन्यते । हुझलभ्यो हेर्थिः ।।४।४१९४॥ हु इत्येतस्मात् झलन्तेभ्यश्चोत्तरस्य हेर्धिरित्ययमादेशो भवति । जुहुधि | शलन्नोभ्यः-छिन्धि । भिन्धि । "नसः खम्" [ १] इत्यखत्य अनुस्वारविधि प्रति नत्थानियत्वम् इति अनुस्वारपरस्त्रत्वे । भल्भ्य इति किम ? लुनीहि । हरिति किम, ! युवां जुहुतम् । “भुमास्थागापाहाक्सां हलि" [ ५] इत्यतो मष्ट्रकगत्वा हल प्रहणमनुवर्तते । तेनाहलादेन भवति । हदिहि । स्वपिहि 1 अथवा अत्र परत्वादिष्टि कृते "सकृद्गते परनिर्णये बाधितो बाधित एवं" [प० । जुहुतात्वं भिन्तात्वमिन्यत्रापि परस्त्रात्तातकादेशः । भेरुप ॥४१॥६५॥ मत्तरत्य उन् भवति । अकारि | अलावि । लावस्थायामडागमः। यश्चानुप् । खमिति वर्तते। उग्रहणणे सर्वापारार्थ परल्यादेर्मा भूत् । गोरिल्यधिकारान् गोनिमित्ताय न्यस्योंविधानादिह भवति अपाटि प्रन्थः । अकारितरामिल्यत्र तखस्यासिद्धत्वान्न भवति । व्यक्ती हि पदाथै प्रतिव्यक्ति लक्षणं भियते इति तदेव शास्त्र तस्मिन् कथमसिद्ध मिति नामांकनीयम् । अतो हेः॥४६॥ अकान्तागोरुत्तरस्य हेरुन्भवति । पच । कृप । गछ । अत इति किम् ! युहि । महि । तपरकर किन ? याहि । लुनाहि । ईत्वस्यासिद्धत्वादाकारः । इरिति वर्तमाने पुनरिति किम् ! हिंव यो हिस्तरको वया स्वात् इह माभूत् । जीवतात्त्यम् । उतस्त्यावस्फात् ॥४ा। अस्मात्परो य उकारस्तदन्तात्यादुत्तरस्य हेरुन् भवति । चिनु । मुनु । तनु । कुरु । तन्वादिषु व्यपदेशिवदाबावुकारान्तत्वम् | उत इति किम् ? लुनीहि । जानीहि । त्यादिति किम ? शुद्धि । रुहि ! अस्थादिति किम ? आप्नुहि । ताहि ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy