________________
म. १ पा० ४ सू० ८०-७] महावृसिसहितम्
રૂ૨૭ रन्कारापुनर्वभ्यो भुवः॥४०॥ हन् कारा पुनस् बर्षा इत्येतेभ्ध उत्तरस्य भुयो राणादेशो भवत्यचि सुपि परतः । दृल्यौ । हन्भ्वः । भारावौ । काराभ्यः । पुनम्बौं । पुनः । वर्षाभ्वौ । वर्षाभ्यः । नियमाथोंऽवमारम्भः । एतेभ्यः एत्र भुवो यण नान्यस्मात् । प्रतिभुवी । प्रतिभुवः । स्वयम्भुयो । स्मयम्भुवः । मित्रभुवौ । मित्रभुवः । “भुवः स्वन्तरे" [२१२।१५२] इति विप् ।
लुलिटोर्युक् ॥४ा॥ भुवो युगागमो भवति लुब्लिटोर्राच पग्नः । अभूवन् । अभूवन । "स्थेरिप" [300१४६] प्रत्यादिना सेरुप् । मिपोऽमादेशे "खूभवायोमिहि" [५२।६) इत्योप प्रतिघिद्ध बुक् । लिटि-बभूव | अभून्त्रिथ । बभूवतुः । बभूवुः । गलि थे च पूर्यविप्रतिषेधेनै बेपोर्नुका साधा | लुङ्लिटोरिति किम् ? व्यतिमविपोष्ट | ओरित्यनुवर्तते तेन यचन्तस्य परत्वादेपि कृते न भवति । अयोभवम् ।
हुश्नुवोर्गे व ॥ २॥ हुश्नु इत्येतयोरुकारस्य नकारादेशो भवन्यजादी गे परतः । जुई यनि । जुहचतु | चिन्वन्ति । "ग्रहाउभन्दशाम" [
१६] इस्वतो मण्डकगत्याऽग्रहणमनुवर्तते । तेनाच उत्तम्य श्नोमाः । इह मामा-मनुवन्ति ' राजवन्ति ! हुनलोरिति किम् ? योयुवति । गेरु वति । वादिन्यनवर्तनात्प्रसज्येत | ग इति किम् ? जुहुवतुः । जुहुयुः । जुहवानि चिनबानीत्वा पर वादे । गोहेरूडाः ॥
४ ३॥ गोद उटु ऊकारादेशो भवत्यचि परतः । निगृहत्यति । निगृहकः । माधु निगृही । निगृहन्ति । निमूहम् । निगूहो वर्तते। गोहेरित्येपं कृत्या विननिदेशः किम ! यत्रात्यैतद्वर्ष नत्र यथा स्यादिह माभूत् । निजुगुष्ठतः । निजगुहुः । उड़ इति किम् ? अन्त्यस्य मा भृत् । प्रकृतिग्रहगो यजन्तस्य पनि जोगूह इत्पत्र चस्य च मा भूत् । ओरित्यनुत्तेः तद्विकारस्य चस्यापि प्रसउत । अचान्येव । निगोदा। निगोदुम् । ऊ इत्यविभक्तिको निर्देशः । द्विमात्रयायमादेशः । अन्यथा एप्रतिषेधः क्रियते ।
दोपो णौ ॥२४॥ दोन उङः ऊकारादेशो भवति गौ परतः । दूपयति । दूषयो । दोष इति विकृताहणं किम् ? एपि कृते ऊकारी यथा स्यात् । अन्यथा प्रदूष्य गत इत्यत्र ऊकारस्यागिद्धलागणेग्वादेशः असज्येत । एपि कृते धिपूर्वत्वं नास्तीत्यमातिः । णाविति किम १ दोपणं दोपः ।
वा चित्तचिकारे |८५॥ चित्तविकारेऽथ दोषो णौ परत उडो का ऊकारादेशो भवति । चित्त दूपर्यात | चित्रं दोषयति । प्रज्ञा दूषयति । प्रज्ञा दोषयति। दोपमाचष्टे दोषयतीत्यत्र टिखस्यामिद्धत्वादुइः ओः स्थाने विकारो न भवतीत्यप्राप्तिः । चित्तविकार इति किम् ? एकान्तवादप्रयोगं दूपयति । गावित्येव । चित्तस्य दोषः।
भिणमोर्दोमिताम् ॥ ८६॥ त्रिणम्परे गौ परतो मितां गूनामुङो बर दीर्भवति । अघटि । अघाटि । घटं घटम् । घाट घाटम् 1 अशाम । अशामि | शमं शमम् । मामं शामम् । घटते कश्चित् । शाम्यति कश्चित् । तमन्यः प्रयुड्यते इति णिच् । उङ ऐप् । वक्ष्यमाणेन ":" [ere७) इत्यनेन प्रादेशः । नौ णमि चानेनोखे बा दीत्यम् । ननु प्रदेश एवं विकल्यः । दीरिति किमर्थम् ? न शक्यमेवम् । शमयतेणिचि कृते गौ गिखस्य स्थानिवद्भावात् उडः प्रादेमाविकल्पो न स्यात् । दीवविधौ तु न स्थानिवद्भाव इति पिरो गिमितोऽनन्तर इनि दीत्वविकल्पः सिद्धः। अशमि । श्रशामि | तथा अत्यर्थ शाम्यतीति यङ् । शंशम्यतेणिच । “अतः स्वम्" [१४/५०] । "हलो यः" [ ५] इति यखम् | अत्रापि योऽकारस्य दीवविधि प्रति न स्थानिवद्भाव इति अशंशामि । नवाऽत्रासिद्धत्वं शंक्यम् व्याश्रयत्वात् । णौ हि णिवडोः ग्वं भिणम्परे गौ गोटींचमिति ।।
प्रा॥४॥४७॥ णाविति वर्तते । मितां गूनामुङः प्रो भवति णी परतः । घटयति । व्यथयति । जनयति । "जनिबध्योः' इति जिकृतोः परत पेप्प्रतिषेधः उक्तस्ततो अरन्यदुदाहरणम् | मितामिति किम ? कामवति । आमयति । चाममति | "म कम्पमिषमाम्" इति मित्संज्ञाप्रतिषेधः । प्रशमय गन इत्यत्र णात्रुङः प्रादेशः