________________
जैनेन्द्र-व्याकरणम्
वेङः || ४|४|६६ ॥ मे ये परतो वा इकारादेशो भवति । अपमित्य | अपनाय | व्यतीहारे' [ २२४५] इति क्त्या ।
३२६
[ श्र० ४ पा० सू० ६६-७६
"माझे
लुङ्लङ्लुङ्यट् ||४|४|७० ॥ लुहि लडि लुङि च परतो गोरडागमो भवति । कात् । करीत् | करिभ्यत् । ऐचिष्ट | श्रीम्भीत् । ऐक्षत । श्रोम्नत् । ऐक्षिष्यत । श्रभिभ्यत् " प्रश्न [ ८३७८] इत्यैर् | ग्रासन् श्रयन् इत्यत्र अवस्थायामडागमेऽन्तरङ्गत्वादन्यावादेशे च कृत इत्यनुवृत्तेः "श्नसः नम्" [४|४|१०१] यणादेशश्च न भवतः ।
न मायोगे ||४|४|१७९ ॥ माङ्योगे डागमो न भवति । मा कार्षीत् । मास्म करोत् । मानिरसीत् । मास्म निरस्ताम् । योगग्रहणं किम् ? मा भवान् कात् । इदमेव जापकं “माङि लुङ” [२|३|१५१] इत्यत्र माङ्योगे लुङ् दृष्टव्यः |
घुमीयु
॥७२॥ भ्रू इत्येतारा गूनामिवर्णो वर्णयोरजादौ परत इ उ इत्यादेशौ भवतः । इतु | प्राप्नुवन्ति । राध्नुवन्ति । धुनिक्षियतुः । चिक्षियुः । लुलुतुः । लुलुवुः | नियौ । नियः । लुवौ । लुकः । भ्रू । भ्रुवौ श्रुवः । निर्दिश्यमानयोरिव वर्ण गोरादेशः । यथा “पादः पद्” [४/४/११६ ] इति पाच्छन्दस्य पदादेशो न पादन्तत्य । नयति । भवति । नायकः । भावः इत्यत्र परत्वादेषौ । अचीतीनिर्देशाद् व्यवधाने न भवति । विविदतुः । विविदुः । गोरित्येव । स्यर्थम् । वर्थम् |
चस्याऽस्त्रे ||४|४|१३॥ चस्येवं योरस्वेऽचि परत इयुवौ भवतः । इयेोर | इयर्ति पूर्वेण गुनिभिसेच आदेश उक्त इति न प्राप्नोति । ग्रस्य इति किम् ? ईपतुः । ईपुः करतुः । ऊधुः । श्रवीत्येव ।
इलाज | उवाय |
स्त्रियाः || ४|४|७४ || स्त्रियाच इवादेशो भवति श्रचि परतः । स्त्रिया । स्त्रियः । परमस्त्रियो । परम स्त्रियः | अलैवानर्थकेन तदन्तविधिः नात्संघातेन । तेन शस्त्रीशब्दस्य न भवति । श्रीणामित्यत्र परत्वान्नुट् । पृथक्करणमुत्तरार्थम् ।
वाम्सोः || ४|४|७|| अन्शसोः परतः त्रिया वा वादेशो भवति । स्त्रियं पश्य । श्रपश्य । स्त्रियः पश्य । स्त्रीः पश्य |
श्रीतः ॥४|४|७६|| आकारादेशो भवति श्रतोऽशसोः परतः । बेति न स्वरितं गां गाः पश्य । द्यां याः पश्य च गोशब्दस्य श्रमि ऐप: पूर्वनिर्णयेनात्वम् । चित्रगुं पश्येत्यत्रान्तरङ्गत्वात्प्रदेशे सत्यात्वानावः । मा सहचरितस्यामी ग्रहणादिह न भवति । श्रचिनत्रम् | असुनरम् ।
यणेत्योः ॥ ४४॥७७॥ यणादेशो भवति एत्योर्सच परतः । यन्ति । यन्तु । अधियन्ति । श्रधियन्तु | " मध्येऽपवादः पूर्वान् विधीन् बाधन्ते नोखरान् " [१०] इतीयासस्य चाधा नत्वेवैोः । ययनम् । ग्रायुकः । एर्गिवाचादुङोऽसुधियः ॥ ४|४|७|| गिवाक्यात्परो य उ तस्मादुत्तरस्य इवर्णस्य यणादेशो भवत्यचि परतः सुधीशब्दं वर्जयित्वा । गि:- उन्न्यौ । उन्न्यः । परिएयौ । परिष्यः । वाचः प्रमथ्यौ । ग्रामण्यः । सेनान्यौ | सेनान्यः । चात् चिच्यतुः । चिन्युः । निन्यतुः । निन्युः । गवाक्यादिति किम् ? नियौ । निवः । परमनियों । परमनिवः । उङ इति किम् ? यवक्रियो । यवक्रियः । उङत्र गिवाक्यात्परो न भवति । ककारेण व्यवधानात् । असुधिय इति किम् सुधियो । सुत्रियः । “ध्याप्योर्जिश्व” [उ०सू० ] इति किपू जित्वं च । सुप्योः ॥४|४|१७६९ ॥ श्रजादौ सुपि परतो गिवाक्त्रपूर्वाङः परस्य उवस्य यणादेशो भवति । तुल्बौ । सुवः । सक्कृत्वौ । सकृल्यः । खलप्बौ । खलप्यः । शतस्वौ । शतस्त्रः । सुपीति किम् ? लुलुवतुः । एतदर्थं च योगान्तरम् । गिवाक्चादित्येव । भुवौ । भुवः । लुरौ । लुत्रः । कटकटः । परमलुत्रः । उङ इत्येव