SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ १० ४ पा० ४ सू० ६२-६८] महावृतिसहितम् "जिमावामिसाम' Raj हावा दीये कृते २ प शामिप्यते । शमिष्यते । नित्यत्वादलाय यस्य वाधिनत्रा त्रिवर्दिन । तस्यासिद्धलाग्गिवम् । अन्यत्र शमयिभ्यते। जी हाटं कार्य सामान्यनातिदिश्यते । तेन घानियते । आयिष्यते । अध्यापियो इवत्र हनिपिङ बिद्भाये वादय आदेशाः लुङि विहिना न भवन्ति । दीछोऽधि किति युट ॥४ा६२॥ दीडोऽजादी किति परतो युद्धागमो भवति । उपदिदीये । उपदि दीवाते । उपदिदीयिरे । दीडः इति कानिर्देशोऽचीत्यस्योत्तरत्र सावकाशस्य तां कल्पयति । बचनायुटः सिद्धत्वात् "गिंधाक्चाकोऽसुधियः" [ ८] इति यणादेशो न भवति । अतीति किम् ! उपदीयते । तितोति किम् ? उपादानम् | "गागयोः" [40] इत्येषु । "मिम्मीदीडो प्ये च" [१।३।४३] इत्यात्वम् । यचन्ता. दामा भवितव्यमित्यनुबन्धनिर्देशो विस्पष्टार्थः । पूर्वान्तकरणे उपदिहीविश्वे इयत्र इणन्ताद्गोमत्तरस्य दुत्वं प्रसज्वेत । इटि चात्खम् ॥४३६॥ इटि अजादौ च विति परत आकारान्तस्य गोः ग्वं भवनि | पपिथ | जग्लिथ | “वोपदेश" [५1१1१०८) इत्यादिनेट् । पपतुः । पपुः । तस्थतुः । तस्थुः । गोदः । कम्वलः । रितिप्रपा । संस्था । अचीत्येव । दासीय । ग्लायते । "स्मारझेटः" ८६] प्रतीटोऽकारादेशः 1 अग इत्र । यान्ति । व्यत्यस्ले । इटीति यद्यविशेषणग्रहणं तदा मेऽप्यातः खेन भचिनव्यम् । अल्यस्तोति । एतच अगाधिकारेण विरुद्धमिव लक्ष्यते । ईधे ॥ ६॥ श्राकारान्तस्य गोरीकारादेशो भवति ये परतः । देयम् । श्रेयम् । ग्लेयन् । "गुकायें निवृत्ते पुनर्न तलिमित्तम्" [१०] इति अनित्यमेतत् | "देवमणे" [३।३।२२] इत्येो निदशात् । योप क्रियते दीत्वोच्चारणं किमर्थम्, १ पीतम् । हीनम् । य इति "निरनुबन्धकमहणे न सानुबम्धकस्य" [५० ] । ग्लायते । म्लायते। भुमास्थामापाहाक्सां हलि ४/४/६५॥ कितीति पर्तते । 'भु मा स्था गा पा हा सा लगनेवामकारादेशो भवति एलादो किति परतः । भुसंज्ञानाम् । दीयते । देवीयते । धीयते । देधीयते । पीतं यत्सेन | मा इत्यविशेषेण ग्रहणम् । “गामादाग्रहणेन विशेषः" [१०] इति । मीयते । स्था-स्थीयते । तेलीयते । गा इत्यविशेषेण ग्रहणम् । गीयते । जेगीयते । अध्यगीष्ट । “लुरु लुकोवों" [१1१1१२२] इति ईको गादेशः । पा इत्यनुचिकरणापियतहणम् । पीयते । पेपीयते । पातेस्तु पायते । पानम् । हात-बहीयते । अवजेहीयते । जिहीतेस्तु हाक्ते । हातम् । सा-अवमीयते । अवसेषीयते । हलीति किम् ? ददनुः । ददुः । कितीत्येव । दाता । लिङ्यत् ॥ ६६॥ लिङ परतो भुमादीनामेकारादेशो भवति । देवात् । धेयात् । मेवात् । स्यात् । गेयात् । पेयात् । अबहेप्रात् । अत्रसेमात् । वित्तीत्येव । दासीष्ट । वाऽस्थः स्फादः ॥६७॥ श्राकारान्तस्य स्फादेः स्थावर्जितस्य गोरेकासदेशो भवति वा लिङि परता | ग्लेयात् । ग्लायात् । म्लेयात् । म्लायात् । अस्थ इति किम् ? स्यात् । अन्यथोभयप्राप्ती परत्वाटेनेन विकल्पः स्यात् । स्फादेरिति किम् १ वावात् । कितीत्येव । 'लासीट । गोरिल्वेव । निर्यायात् । न प्ये पहावाम॥ वेति नाधिकृतमुत्तरत्र वाग्रहणात् । प्ये परतो भुमादीनां यदुक्तं तन्न भवति । प्रदाय । प्रधाय | प्रमाय । प्रगाय | प्रस्थाय | प्रपाय । अवहाय | अवसाय । ईत्वप्रतिषेधोऽयम् । वचनात् "अन्तरानपि विधीन् पहिरङ्गः प्यादेशो आधते" [१०] इति ज्ञापितम् । तेन "दो दोः" [५।२११४८] इति दद्भावः । दधातैर्हि-मादेशः । “हाक क्खि" [५२१४७] | मास्थास्यतीनामित्वं च न भवति । प्यादेशे कृलेऽनल्विधाविति स्थानिवद्भावाप्रतिरिधात्प्राप्तिः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy