SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ४ पा० सू० ५५-६६ यामन्तात्वानुषु ॥ ४|४|१५|| स्यादेशो भवति श्राम् अन्त आलु श्राय्य इत्नु इत्येतेषु परतः । श्राम् । कारयांचकार । अन्त । गदयन्तः । मण्डयन्तः । " हविशिभ्यां झः " [ उ० सू० ] | " गदिमदिम कि जिन दिभ्यरच " [० स०] इति सः । श्रालुः । गृहयालुः । याच्यः । स्पृहयाय्यः । “महिषविरहिभ्य श्राय्य:" [उ० सू०] इत्याय्यः । इनुः । स्तनांमनुः । गदयितुः । " स्तनिहृदियुपगदिमदियो रित्तुः " [० सू०] । खित्थायमपवादः । नेति सिद्धेऽयादेश उत्तरार्थः । રણ ये पूर्वात् ||४|४|१६|| प्ये परतो विपूर्वाह्न परस्व येश्यादेशो भवति । प्रशमस्य । प्रतमस्य । लवणं कृतबान् प्रलवणस्य । प्रस्तनय्य | यङन्तारिणचि प्रवेविदश्य गतः । ननु प्रादेशदिखात्खयखानामा भाच्छा स्वत्वादसिद्धत्वे कथं त्रिपूर्वाद्वर्णात्परो खिः । व्याश्रयत्वात्सिद्धत्वम् । प्रादेशादयो यौध्ये परतो गुरयादेश इति वचनाद्वा सिद्धत्वम् । धिपूर्वादिति किम् ? प्रहास्य प्रचिकीर्ध्वं गतः । बाऽऽपः || ४|४२५७॥ आपः परस्य णेः प्ये परतो वाऽयादेशो भवति । प्रापय्य प्राप्य गता । स्वादिकस्य चौरादिकस्य चापहरणम् । सूत्रमध्याय गतः इत्यत्र लाक्षणिकत्वान्न भवति । चजवस्ते प्रायव्य गतः इत्यत्रैका देशस्यासिद्धत्वादयेव भवति । || वेति नाधिकृतम् । दियो दीर्भवति ये परतः । श्राक्षीय । तुकि प्राप्ते दोलम् | जियो श्रीः || तेऽये ॥ ४४॥५६॥ पार्थे विहिते ते परतः दियो दोर्भवति । कः पुनर्थो यः पर्युदस्यते । भावकर्मणी “तयोक्तखार्थः” [२|४|५५ ] इति वचनात् श्रक्षीणः । परिक्षीणः । "धिगत्यर्थाच्च" [ २४५८] इति कर्तरि क्तः । दीले कृते क्षीत इति तस्य नत्वन् । इदम् क्षीणं सार्थस्य । क्षीयतेऽस्मिन्निति " अधिकरणे चार्थाच" [ २४५१] इत्यधिकरो तः । “कस्याधिकरणे" [१ | ४।७० ] इति कर्तरि ता । ग्रभ्य इति किम् ? व्याक्षितमस्य । भावे दामान्नवं नास्ति । सगेः क्षियः सकर्मकत्वे कर्मण्यपि । या दैन्याक्रोशे ॥४|४|१६० ॥ श्रस्यार्थे ते परतो दैन्ये आक्रोशे च गम्ये दियो या दीर्भवति । दैन्ये श्रितोऽयं क्षीणोऽयं वराकः । श्राक्रोशे चित्तोऽसि क्षोणोऽसि जाल्म । हितायुः । क्षीणायुः | कर्तरि क्तः । अस्य इत्येव | क्षितं वराकस्य । क्षितं जाल्मस्य । लिस्यसीयुट्तासौ ङौ ग्रहाज्भन्द्दशां विवि च ||४|४|१६१ || म स्व सीयुट्तासि इत्येतेषु परतो व अहेरजन्तानां हनि दृशि इत्येतयोश्च वा जिवत्कार्य भवति । यदा जास्तदा इडायच भवति स्यसिच्सीयुट्तासीनाम् । आशिष्मताम् | अअहोराताम् । "अहोऽलिटि दी:" [१५] इत्यत्र प्रकृतस्येटो दीम् । ग्राहिष्यते । अहीयते । ग्राहिषीष्ट । ग्रहीपीष्ट । प्राहिता । ग्रहीता । इटो दीवाभाव ऐन प्रयोजनम् | अजन्तानाम् चचाविपाताम् । अवेषाताम् । अग्लायिपगताम् । ग्लासाताम् । यत्रारिताम् | अकृषाताम् । " : " [१९६] इति से: किलम् । चायियते । चेथते । ग्लायिष्यते । ग्लास्यते । कारिष्यते । करिष्यते । चाविपीष्ट । नेपीष्ट । ग्लायिपीष्ट । ग्लासीष्ट । कारिषीष्ट | कृषीष्ट | " : " [१||६] दृति लिए किवं च । चाविता | चेता । ग्लायिता । ग्लाता। कारिता | कर्ता । अनुदात्तादिडागमः । श्रतो युक्च प्रयोजनम् । श्रानिषाताम् । अहसाताम् । श्रसिद्धावे "" [१४/११६] इति बधादेश उदात्तः । अवधिवत्तम् । चानिष्यते । इनिष्यते । चानिषीष्ट । वधिषीष्ट । परत्वात् विद्भावे कृते 'सकृदूगते परनिये बाधितो बाधित एव" [१०] इति बधादेशो न भवति । ग्रवं च प्रयोजनम् । श्रशिषाताम् । ऋक्षाताम् 1 "सि लि" [11] इति किम् । दर्शिष्यते । द्रक्ष्यते । “कल्यकिति सृशम् [४१३५१] इत्थमागमः । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा सिस्यसीयुट् वासाविति किम् ? दातव्यम् । दानम् । ङाविति किम् ? लविष्यति । दास्यति । ग्रहाकन्हशामिति किम् ? पक्ष्यत श्रोदनम् । उपदेश इत्यनुवर्त्तनात् कारियत इत्यत्र परत्वादेपि कृतेऽपि त्रिवद्भावः । रामयतेरजन्तस्य निवद्भावपचे
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy