________________
अ० ४ पा० ४ सू० ५६-५५] महावृत्तिसहितम्
३२३ भ्रस्जोरसोरम्बा ॥४४॥४६॥ भ्रस्जो रेफसकारयोर्वा रमादेशो भवति । भष्टा । भ्रष्टा । भाटुंम् | भ्रष्टुम् । माटव्यम् | भ्रष्टव्यम् । रसोरिति पुनस्ताया उपादानादादेशोऽवं रसोः स्थाने भवति मिश्योच्चारणसाम•दनोऽन्त्यात्परो भवति । रमभावपक्षे स्फादेः सत्रम् । ननु रेफस्वैव रमादेशो वक्तवः । षोः स्फसंशामाश्रित्य सरखेन सिद्धमिति चेदजादौ न सिध्यति । भर्जनम् । अन्जनम् । भर्गः । श्रद्गः । पझे "झलां जश् मशि" [५३२८] इति सकारस्य दल्वम् । रमादेशस्यावकाशोऽविति भ्रष्टा । भष्ठां । जेरबकाशी भृजति । इहोभयं प्राप्नोति भृप्या । भृाटवानिति । कृताकृतप्रसङ्गिनेन नित्यो जिर्भवति । जो करी रमादेशो न भवति | उपदेश इत्यनुवर्तनात् । तेनेहापि न भत्रति बरीमन्यते ।
____ अतः खम् ॥४४॥५०॥ अगेऽकारान्तस्य स्खं भवति । चिकीपिता | धिनोति । धितः । कृणोति । कृणुतः । इवि दिवि विवि प्रीणने । कृवि हिंसाकरणयोश्च । “इदिदोर्नुम्" [५।११३७] | "धिन्विकरम्योर " [२१५७५] इति उचिकरणः । अकारश्चान्तादेशः । तस्य खे । तपरकरणं किम् ? याला । ऐषोऽवकाशः प्रिवमाचष्टे प्रापयति । कारयति । अस्वस्यावकाशः चिकीर्पिता । इहोभयं प्राप्नोति चिकीर्षक इति । दीवस्यावकाश पण्डितायते । स्तूयते । अस्त्रस्यावकाशः चिकीर्षिता । इहोभयं प्राप्नोति चिकीर्यते इति 1 किमत्र तवम ! "गुदीत्वाभ्यासमतः वं पूर्वनिर्णग्रेन" [वा०] "लिप्स्यसिद्धौ” [२।३।५] इत्यत्र लिश्य इति विग्रहनिर्देशात् ।
हलो यः ॥था५१॥ हलन्ताद्गोमत्तमस्य यकारस्य स्खं भवत्यगे | पेभिदिता । भिदितुम् । भिदितव्यम् । पूर्वेणातः स्त्रे कृते यखविधि प्रति स्थानिवद्भावप्रतिषेधादनेन यन्त्रम् । तृचमपेक्ष्य "युकः" [पा२।३] एप्पा-ताऽतः खस्य स्थानिवद्भावान्न भवति । “न धुखेडगे" [1111८] इत्ययं तु प्रतिषेधो हलचोः खे अल्मात्रस्य खे न प्रवर्तते । लोलुवः । टेनः इति । अत्र “यहोऽचि" [ ५] इत्युच्छास्त्र' कृतप्रसङ्गेन नित्यम् । उपि तु कृतेऽतः खं शास्त्रं न प्रवर्तते इत्यनित्यम् । तेन हलचोरुपि कृते स्थानिवद्भावाभावात् "न धुखेती" [207114] इत्यनेन प्रतिरोधः । हल इति किम् ? लोलूषिता । पोयिता । गोनिमित्तत्वेन विशेषणा दिह न भवति । इंग्यिता । समिभ्यिता । अतः ग्वे कृतेऽपि यकारमात्रस्य ल्यस्य गुसंशानिमित्तत्वमस्ति यथा अकरोदित्वत्र तिष इकाराभावेऽपि।
चा कास्य ॥ ५२॥ श्वस्य द्दल उत्तरस्व वा ग्वं भवत्यगे | समिधिता। ममिश्विना । दृषदिता । दृषद्यिता । समिअमिच्छति श्रात्मगः "स्वेपः क्यच्" [२२१६] समिमियान्चरति “गौशादाचारे" [२८] इति वा क्यच् । नमिदिवाचस्तीति “कर्तुः क्या स ल विभाषा" [२0118] इति क्यछ् । तान्येवोदाहरणानि । हलन्तात् क्योऽसम्भवः | "न: क्ये" [111०५] इति पूर्वपदत्याभाकः ।
__णे ॥४॥४॥५३॥ अगे णे: ग्यं भवति । अततक्षत् । इयादेशः प्राप्तः । अाटिटन् । यादेशापवादः "एम्बिाक् चादुकोऽसुधियः" [भ ] इति यत्वं प्राप्तम् । कारणा । हारणा | ऐप् प्रातः । शीप्स्यति मनि दीत्वं प्राप्तम् । कार्यते । हार्यते "दीरकृद्रो" [५।२।१३४] इति दीत्वं प्रासम् । कारको हारकः | ऐप प्रातः 1 गिक कामनम् । कामकः । काम्पते । इयादिभिः सर्वस्य विपत्ययावष्टब्धत्वात्मामान्यरूपेण तेषामयमपवादः।।
ते सेटि ॥४॥५४॥ तसंज्ञके सेटि परतो णे: खं भवति । कारितम् । गणितम् । लक्षितम् । संशपितः । जपेः सनि विकल्पितेटोऽपि “यस्य वा" [५।१।१२१] इत्यनेन प्रतिषेधः । एकाच इत्य. पेक्षणात् । कथं तर्हि विज्ञप्तः प्रभुरिति विकल्पेन “छमज्ञाः " [41३१२५] इति निपातनात् । नियमार्थोऽयमारम्भः । त एच सेटि नान्यस्मिन् । कारयिता । हारविता । ते सेटये केत्यत्रधारणं न भवति णेः परस्यानिटस्तस्वा व्यावर्त्यस्याभावात् । सेटौति पचनात्पूर्वमिहागमः पश्चारिणखम् | अन्यथा कृताकृतप्रसङ्गेन नित्ये णित्रे कृते "एकदेशविकृतस्पानन्यत्वात्" [१०] कारितमित्यत्र "एकाचोऽनुदासास्" [५११५११५] इतीदप्रतिषेधः प्रसज्येत ।