________________
अनेन्द्र-व्याकरणम् [अ० ४ पा० ५ ० १३-१८ जनसनसनाम् ॥ ४३॥ जन सन खन इत्येतेषां ढस्य झलादी किति परत श्राकारादेशो भवति । जातः । जातवान् । जातिः । सातः । सातवान् । सातिः । स्त्रातः । खातवान् । खातिः | मनोतेस्तनादौ पाठस्य "तनादिभ्यस्तथासोः [१ ८] इत्यादिकार्थमनकाशः। पूह पठभ्या च मनि एग्न आन्त पराकाश!! भालादो किति दुःखादित्वं परल्यात् । ननूभयोः सिद्धत्वे स्पर्धः इह च "असिद्धमदनाभान्" [२१] इत्युभयमप्यमिद्ध तत्कथं परत्वम् | अत्रोच्यते "भुमास्थागा" [ ६५] श्रादिसूत्रे हलोति हाहणं ज्ञापकं भवत्यत्र स्पर्धः । तयाहि तस्वैतत्प्रयोजनं हृलादादीत्वं यथा त्यारा । अजादी मा भूत् । । गोदः कम्बलदः इति । अस्यत्रापीवं तस्यासिद्धत्वात् “इटि चात्" [ १३] खेन सेत्स्यति नाथों हल्गद्गोन । तदेतत्स्पधे सति सार्थकम् । किनमाणे हल्ग्रहणे गोद इत्यत्र परत्यादौत्वे "सकन्दगते परनिर्णये विधिर्वाधितो बाधित पव" [२०] इत्यावं न त्यादिति मन्यमानो हलोत्याह ।
सनि ॥ ४४॥ सनि च मलादी परतो जगादीनां छप अाकासदेशो भवति । सिसामति । झलित्वेव | जिजनिषते । सिसनिषति । चिखनिपत्ति । “सनीवन्तर्थ" [५1१1३७] इत्यादिनाऽनिटपर्ने सनोतेरेच सन् कलादिः सम्भवति । किग्रहणमसम्भवादिद न संवध्यते ।
ये च ॥|४|| कितीति वर्तते । किति बारे त्ये परतो या जनादीनामावासदेशो भवति । जायते । जन्यते । जाजायते । जञ्जन्यते | श्ये परत्वाद् “ज्ञाजनोजा" [२७] शेते नित्यो जादेशः । सायले । सन्यते । मासायते। संमन्यते । स्वायते । खन्यते । चाखायते । चंखन्यले । अफलादावपि यथा स्वादित्यारम्भः । कितीत्येव | जन्यम् । "शकिसहश्च" [२।१।८६] इति चशब्देनात्येभ्योऽपि न्यः । सये च मान्यम् । खान्यम् । य इति त्यनिर्देशो न वर्णनिर्देशः । तेने न भवति सभ्यात् । वन्यात् | "किदाशिपि" [
२ ५ ] इति कित्त्वम् ।
तनोतर्यकि ॥४॥४६॥ रानोतेर्यकि परतो या आकारादेशो भवति । तायते । रान्यते। यकीति किम् ? तन्तन्यते । अप्राप्ते विकल्पः ।
सनःक्तिचि खं च ॥४॥४॥४७॥ सनः क्तिचि परतः खे भवल्याकारश्च वा । सतिः । मातिः । सन्तिः । "न किचि दीश्च" [४॥४॥३०] इति खदील्त्रयोः प्रतिषेधे प्रासे वचनम् ।
अगे ॥ ४८॥ वेति निवृत्तम् । अग इत्वयमधिकारों वेदितव्यः । "लुङलछ लङयट" [॥५७०] इल्यतः प्राक् यदनुक्रमिष्यामः अग इत्येवं तद्वेदितव्यम् । यक्ष्यति "प्रतः स्वम्" [४५०] चिकीर्पिता । अग इति किम् ? चिकीर्षति । ननु भक्तु गेप्यतः खम् । शपोऽकारस्य श्रवणं भविष्यति । एवं तर्हि शपोऽकारस्यैव गे खं माभूत् । ननु “शपोऽदादिभ्यः'' [111१४३] इत्युज्यचनं ज्ञापकम् । शपो गे वं न भवति । नैतदस्ति "नोमता गोः" [१॥३॥६५] इति त्याश्रयकार्यप्रतिषेधार्थ ता स्यात् । मृष्ट इति। "हल्यैत्रुप्युतः" [५।२।८७] इत्यैषो विधानार्थं च । वौति । रौति | तत्वोश्च खं मा भूत् । वृक्षतेति । "हलो यः" [1५१] बेभिदिता | भिदितुम् । गे मामूत् | बेभिद्यते। "णे:" [१४५३] कारणा | हारणा | अग इति किम् ? कारवति । हास्यति । “सिस्यसीयुट्नासौ औ ग्रहाध्झनदशा भिवदिट च" [१६] इति अगे सीथुन् । कारिपी। गे मा भूत् । प्रस्नुवीत | "स्नोश्च निश्व" [२१११५४] इति या प्रतिषिध्यते । इह च क्रियेत हि येत । "णिस्यवः" [५।२।३] इति यक ऐपि युक् प्रसज्येत । “इटि चाखम्" [५६३] पपनुः । पपुः । यमनुः । ययुः । गे मा भूत् । पान्ति । बान्ति | "भुमास्थागापा" [१४६५] इत्यादिनेत्वम् । दीयते धीयते । गे मा भूत् । अदाताम् 1 अधाताम् । “लिङ येत्” [४।१।६६] देवात् । गे मा भूत् । दद्यात् । दन्यात् । “वास्थः स्फादेः" [११४६.] ग्लेयान् | ग्लायात् । अग इत्येव । विध्वादिलिपि-लायात् ।