SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ १० ४ पा० । सू० ३६-४२ ] महावृत्तिसहितम् ३२१ अनेनान्त्यस्य सम्भवादाकारे कृत पूर्वेण उङ इत्वे चानिष्ट रूपं स्यात् । ननू पाल्ने कृते "धि" [५/३४३] । सबै च सिद्ध शायाति उ त सहि निरपि च प्रकृतिग्रहणे यकुचन्तस्यापि मचस्य यथा स्यादिस्येवमर्थः शादेशः । हन्तेर्जः ॥४४॥३६॥ हन्नौज इत्ययमादेशोभवति हौ परतः । जहि मन्सुम् | जहि पापम् । निषा निदेशाद् यङ्कुचन्तनिवृत्तिः । जंघहीति । अनुदात्तोपदेशवनतितनोत्यादीनां खं झलि किति ॥४४॥३७॥ अनुदानोपदेशानां गूना धनतेस्तनोत्यादीनां च इत्य खं भवति झलादौ किति परतः । कितीति निर्देशात्पूर्वस्याव्यवहितस्य खम् । यया । यतिः । यतः । यतवान् । उने वितनिमित्तत्वात् "स्य" [ १३] इति दीत्वं न भवनि । अनुदात्तोपदेशाः यमिरमिनमिगमिनिमन्यतयः पर । वतिः । वनतेः स्त्रियां तो । तनोत्यादीनां तत्या । नतिः । ततः । ततवान् । सनोतेरात्वं वक्ष्यति । चतः । क्षत गन् । डिति । इतः । हथः । अतत । अतथाः । "तनादिभ्यस्तथासोः" [ १४] इति सेसम् । एतेषां अहणं किम् ? शान्तः । तान्तः । इस्त्रति किम् ? पश्ययान् । भलीत्येव । गम्यते । कितीति किम् ? यन्ता । यन्तुम् | उपदेशग्रहणमुत्तरार्थम। बनतेस्तिपा निर्देशाद्यड्डुचन्नस्य निवृत्तिः । बंबांतः। शपा सिपाऽनुमा भेन निषिष्टं यद्गणेन च । यच्चैका महणं किञ्चित्पञ्चतानि न या पि।। तनोतेगणनिदेशादेव का इन्तस्य न भवतीति सिद्ध तिपा निर्देशः "द्विद्ध' सुबद्धं भवति" [प.) इति निदर्शनार्थस्तेन सकृदुक्त ऐप क्वचिन्न भवति | ज्योतीध्यधिकृत्य कृतो अन्धो ज्यं तिपः । पुनः कितीति ग्रहणं त्रिस्पष्टार्थम् । प्ये ॥४॥॥३॥ वे च परतोऽनुदात्तोपदेशादीनां कुखं भवति । प्रहत्य । प्रमत्य । प्रवत्त्य । प्रनत्य । प्रसत्य | प्रक्षात्य | अझलादावपि विध्यर्थमिदम् । वा मः ॥४४३६| अनुदात्तोपदेशादिषु मकारान्तानां वा कुखं भवति प्ये परतः । प्रात्य । प्रयम्म | प्रत्य । प्ररम्य । प्रपत्य | प्रणम्य | प्रगत्य | प्रगम्य । पूर्वेण नित्ये ग्ने प्राप्ते विकल्पः । न तिचि दीभ ॥ तिचि परतः अनुदानोपदेशादीनां इखं दीश्च न भवति । यन्तिः । रन्तिः । नन्तिः । वन्तिः । तन्तिः | दन्तिः | अनुदात्तोपदेशादीनामित्येव । शान्तिः । दीत्वं भवत्येव । गमः क्वौ ॥ ४४॥ गमः क्वी परतो इस्य खं भवति । जनगत् । कलिगत् । मोक्षगतो मुनयः । "वर्णानये नास्ति त्याश्रयम्" [१०] इति झलायभावादप्राप्तं वस्त्रमनेन विधीयते । पूर्व प्राञ्चकारोऽनुवर्तते, सोऽत्रानुक्तसमुच्चवार्थः । तेन गमादीनां क्षौ ङवं द्रष्टव्यम् । संयत् । परीतत् । “वामिछ" [११३१८२] इति पसे कृते "नहिवृति" [४।३।२६] इत्यादिना परेदर्दीत्वम्। क्याः ॥ २॥ अनुदात्तोपदेशादि निवृत्तम् । इस्येति वर्तते । अन्तस्य योनि परत यात्वं भवति । बिजायत इति विजावा । "भन्धन्यनिबिचः ऋचित्" [२।२१६२] इति वन् । “शि" [411111४] इती प्रतिषेधः । अन्तेऽलः स्थाने आस्वम् । एवम् अग्रेगावा | दधिक्रावा । दौत्वोच्चारणं किंमधम् ? ओग, अपनयन हल्पस्माद्वनि अवावा । त्रुण पूर्ण भ्रमणे । ध्वाचा । इति व्याप्तौ-यात्रा | "इदिदोर्नुम" [५।१।३५] "वलि भयोः खम्" [५३५५] इति बनि परतो नकारस्य खम् । एतच्च वर्णनिमित्तं नानिमित्तमिति न धनेश्वास "ध्युः" [पारा३] इत्येप् प्राप्तस्तमन्तरङ्गमा णादेशो बाधते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy